Home » 2015 » July » 20

Daily Archives: July 20, 2015

त्रिलोकनाथेन mIs

Today we will look at the form त्रिलोकनाथेन mIs from रघुवंशम् 3.45.

त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ 3-45॥
तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुमर्हसि । पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ 3-46॥

टीका –
त्रयाणां लोकानां नाथस्त्रिलोकनाथः । ‘तद्धितार्थ-‘ इत्यादिनोत्तरपदसमासः । तेन [त्रिलोकनाथेन] त्रैलोक्यनियामकेन दिव्यचक्षुषा अतीन्द्रियार्थदर्शिना त्वया मखद्विषः क्रतुविघातकाः सदा नियम्या ननु शिक्ष्याः खलु । स त्वं धर्मचारिणां कर्मसु क्रतुषु स्वयमन्तरायो विघ्नो भवसि चेत्विधिः अनुष्ठानं च्युतः क्षतः । लोके सत्कर्मकथैवास्तमियादित्यर्थः ।। ४५ ।। हे मघवन् तत् तस्मात्कारणात् महाक्रतोः अश्वमेधस्य अग्र्यं श्रेष्ठम् अङ्गं साधनम् अमुं तुरङ्गं प्रतिमोक्तुं प्रतिदातुम् अर्हसि । तथाहि । श्रुतेः पथः दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते । असन्मार्गं नावलम्बन्त इत्यर्थः । ‘मलीमसं तु मलिनं कच्चरं मलदूषितम् ।’ इत्यमरः।

Note: In the opening lines the commentary above states that त्रिलोकनाथः is justified as a उत्तरपदसमासः as per the सूत्रम् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च। But the तत्त्वबोधिनी commentary (on the सिद्धान्तकौमुदी) refutes this justification. See question 1 for details.

Translation – The enemies of sacrifices ought, indeed, to be always checked (suppressed) by you who are the lord of the threefold world and are possessed of divine vision. But if you yourself stand in the way of the rites undertaken by the righteous, all pious work must be at an end! (45) Therefore, O Indra, it behooves you to set free that horse, the most essential part of the great sacrifice; (for) the masters who demonstrate the path of the Veda do not adopt a sinful course (46).

(1) त्र्यवयवो लोक: = त्रिलोक: – threefold world.
Note: त्र्यवयव: itself is a बहुव्रीहि-समास: explained as follows – त्रयोऽवयवा यस्य स: = त्र्यवयव: – threefold. The compound ‘त्र्यवयव’ is then used in the following derivation –

अलौकिक-विग्रह: –
(2) त्र्यवयव सुँ + लोक सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘त्र्यवयव सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘त्र्यवयव सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘त्र्यवयव सुँ + लोक सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) त्र्यवयव + लोक । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) त्रिलोक । By the वार्तिकम् – शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्‍योपसंख्‍यानम् – In order to explain compounds like शाकपार्थिव:, an additional provision is made to allow for the elision of the latter member of a compound (which itself is the prior member of the final compound.) In the present example the latter member ‘अवयव’ of the compound ‘त्र्यवयव’ is elided in order to explain the compound ‘त्रिलोक’।
Note: A compound composed using this वार्तिकम् is referred to as a शाकपार्थिवादिसमास: or a मध्यमपदलोपिसमास:।

Now we form the षष्ठी-तत्पुरुषः compound त्रिलोकस्य नाथ: = त्रिलोकनाथः – lord of the threefold world.

अलौकिक-विग्रह: –
(6) त्रिलोक ङस् + नाथ सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

(7) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘त्रिलोक ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘त्रिलोक ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘त्रिलोक ङस् + नाथ सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(8) त्रिलोक + नाथ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= त्रिलोकनाथ ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘त्रिलोकनाथ’ is masculine since the latter member ‘नाथ’ of the compound is masculine. The compound declines like राम-शब्द:।

The विवक्षा is तृतीया-एकवचनम् ।

(9) त्रिलोकनाथ + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) त्रिलोकनाथ + इन । अनुबन्ध-लोपः by 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’।

(11) त्रिलोकनाथेन । By 6-1-87 आद्‍गुणः

Questions:

1. Commenting on the सूत्रम् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च the तत्त्वबोधिनी discusses the compound त्रिलोकनाथः as follows – कथं तर्हि ‘त्रिलोकनाथः पितृसद्मगोचरः’ (कुमारसम्भवम् ५-७७) इति कालिदासः। त्रिलोकशब्दस्यासंज्ञात्वात्। न च समाहारे द्विगु:, ‘द्विगोः’ इति ङीप्प्रसङ्गात्। न च पात्रादित्वं कल्प्यम्, ‘यदि त्रिलोकीगणना परा स्यात्’ इत्यादिप्रयोगाणामसङ्गत्यापत्तेः। न च ‘उत्तरपदे’ इति समासः, त्रिपदतत्परुषस्येह दुर्लभत्वात्। अत्राहुः – लोकशब्दोऽत्र लोकसमुदायपरः। त्र्यवयवो लोकस्त्रिलोकः। ‘शाकपार्थिवादित्वादुत्तरपदलोप’ इति। Please explain.

2. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form प्रतिमोक्तुम् in the verses?

3. Can you spot the कृत् affix ‘क्विँप्’ in the verses?

4. Which कृत् affix is used to derive the masculine प्रातिपदिकम् ‘विधि’ (seen in the form विधिः (प्रथमा-एकवचनम्) in the verses)?

5. What is the विग्रह-वाक्यम् (explanatory sentence) of the compound सत्कर्मकथा used in the commentary? Hint: First construct the कर्मधारय: compound ‘सत्कर्मन्’ and use that to construct the षष्ठी-तत्पुरुष: compound ‘सत्कर्मकथा’।

6. How would you say this in Sanskrit?
“Lord Vāmana descended on earth to subdue Bali, the master of the threefold world.” Use the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्गः ‘अभि’ for ‘to subdue.’

Easy questions:

1. Which सूत्रम् prescribes the टि-लोप: in the form पथः (पुंलिङ्ग-प्रातिपदिकम् ‘पथिन्’, षष्ठी-एकवचनम्) used in the verses?

2. In which word in the verses has the प्रातिपदिकम् ‘अदस्’ been used?

Recent Posts

July 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics