Home » Example for the day » प्रवृद्धभक्त्या fIs

प्रवृद्धभक्त्या fIs

Today we will look at the form प्रवृद्धभक्त्या fIs from श्रीमद्भागवतम् 3.5.45.

तान्वै ह्यसद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश । अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्म्या: ।। ३-५-४४ ।।
पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ।। ३-५-४५ ।।

श्रीधर-स्वामि-टीका
ननु यदि हृदिस्थस्यापि पदाब्जं केषांचित्सुदूरं तर्ह्यन्येषामपि तथैव स्यादविशेषादित्याशङ्क्याहुः – तानिति । असद्वृत्तिभिर्बहिर्मुखैरक्षिभिरिन्द्रियैः पराहृतं दूरमपहृतमन्त:स्थं मनो येषां ते । अथो अत एव ते नूनं तान्न पश्यन्तिवै प्रसिद्धम् । कुतः पुनस्तेषां तत्सङ्गः स्यात् । कान् । ते तव पदन्यासो गमनं तस्य विलासो विभ्रमस्तस्य लक्ष्मीः शोभा तस्या ये । त्वल्लीलाकथादिभिः शोभमानांस्त्वद्भक्तानित्यर्थः । पथ इति लक्ष्या इति च पाठे त्वत्पदन्यासविलासो लक्ष्यो येषां तान् । पथस्त्वन्मार्गभूतान्सतो मार्गान्वा श्रवणादीन्न पश्यन्तीत्यर्थः । यद्वा ये एवंभूता भागवतास्ते तानुन्मत्तान्नूनं नैपश्यन्तीत्यन्वयः । सत्सङ्गाभावेन हरिकथाश्रवणाभावाद्‍धृदि स्थितमपि तेषां सुदूरमिति भावः ।। ४४ ।। एतदेव स्फुटयन्ति – पानेनेति द्वाभ्याम् । वैराग्यं सारो बलं यस्य बोधस्य तं लब्ध्वा । अन्वीयुः प्राप्नुयुः । अकुण्ठधिष्ण्यं वैकुण्ठलोकम् ।। ४५ ।।

Gita Press translation – They whose inner mind is led astray by their senses, that are ever moving among the unworthy objects of the world, O suzerain Lord of wide renown! are, therefore, surely unable to see those devotees who enjoy the privilege of beholding the elegance of Your graceful footsteps (44). They, on the other hand,O Lord, whose heart has been purified through devotion intensified by drinking the nectar of Your stories, duly attain that spiritual insight whose essence lies in dispassion, and easily ascend to Your eternal Abode (Vaikuṇṭha) (45).

(1) प्रवृद्धा चासौ भक्तिः = प्रवृद्धभक्तिः – intensified devotion.

अलौकिक-विग्रह: –
(2) प्रवृद्धा सुँ + भक्ति सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘प्रवृद्धा सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘प्रवृद्धा सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘प्रवृद्धा सुँ + भक्ति सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) प्रवृद्धा + भक्ति । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) प्रवृद्ध + भक्ति । By 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु – A feminine adjective which does not end in the feminine affix ‘ऊङ्’ (ref. 4-1-66 ऊङुतः etc) and is formed from a masculine base denoting the same meaning becomes masculine-like when it is either the prior member of a कर्मधारय: compound or is followed by the affix ‘जातीय’ (ref. 5-3-69 प्रकारवचने जातीयर्) or ‘देशीय’ (ref. 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः)।
Note: In the compound ‘प्रवृद्धा + भक्ति’ the latter member ‘भक्ति’ belongs to the प्रियादिगण:। And since the सूत्रम् 6-3-34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु contains the exclusion पूरणीप्रियादिषु it cannot be used here. Therefore the सूत्रम् 6-3-42 is necessary for bringing about पुंवद्भाव: in ‘प्रवृद्धा + भक्ति’।

= प्रवृद्धभक्ति ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘प्रवृद्धभक्ति’ is feminine since the latter member ‘भक्ति’ of the compound is feminine.

The विवक्षा is तृतीया-एकवचनम्।

(6) प्रवृद्धभक्ति + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) प्रवृद्धभक्ति + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) प्रवृद्धभक्त्या । By 6-1-77 इको यणचि

Questions:

1. In which compound used in verses 20-25 of Chapter Nine of the गीता does the सूत्रम् 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु (used in step 5 above) find application?

2. Which कृत् affix is used to form the neuter प्रातिपदिकम् ‘पान’ (seen in the form पानेन (तृतीया-एकवचनम्) in the verses)?

3. Can you spot the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the verses?

4. Where has the सूत्रम् 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे been used in the commentary?

5. Which सूत्रम् prescribes the augment ‘मुँक्’ in the form शोभमानान् (प्रातिपदिकम् ‘शोभमान’, पुंलिङ्गे द्वितीया-बहुवचनम्) in the commentary?

6. How would you say this in Sanskrit?
“One should worship the Lord with pure devotion.” Construct a कर्मधारय: compound for ‘pure devotion’ = शुद्धा चासौ भक्तिः।

Easy questions:

1. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?

2. Can you spot the affix ‘श्नु’ in the commentary?


1 Comment

  1. 1. In which compound used in verses 20-25 of Chapter Nine of the गीता does the सूत्रम् 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु (used in step 5 above) find application?
    Answer: The सूत्रम् 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु finds application in the formation of the compound अन्यदेवताः (स्त्रीलिङ्ग-प्रातिपदिकम् ’अन्यदेवता’, द्वितीया-बहुवचनम्) in the following verse of the गीता –

    येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः |
    तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्‌ || 9-23||

    अन्याश्च ता देवताः = अन्यदेवताः – other deities.
    अलौकिक-विग्रह: –
    अन्या जस् + देवता जस् । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the pronoun ’अन्या जस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘अन्या जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘अन्या जस् + देवता जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = अन्या + देवता । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = अन्य + देवता । By 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु – A feminine adjective which does not end in the feminine affix ‘ऊङ्’ (ref. 4-1-66 ऊङुतः etc) and is formed from a masculine base denoting the same meaning becomes masculine-like when it is either the prior member of a कर्मधारय: compound or is followed by the affix ‘जातीय’ (ref. 5-3-69 प्रकारवचने जातीयर्) or ‘देशीय’ (ref. 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः)।
    = अन्यदेवता।
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘अन्यदेवता’ is feminine since the latter member ‘देवता’ of the compound is feminine. It declines like सीता-शब्दः। द्वितीया-बहुवचनम् is अन्यदेवताः।

    2. Which कृत् affix is used to form the neuter प्रातिपदिकम् ‘पान’ (seen in the form पानेन (तृतीया-एकवचनम्) in the verses)?
    Answer: The कृत् affix ल्युट् is used to form the neuter प्रातिपदिकम् ‘पान’ – derived from the verbal root √पा (पा पाने १. १०७४).

    पा + ल्युट् । By 3-3-115 ल्युट् च – (In addition to the affix ‘क्त’ prescribed by the prior सूत्रम् 3-3-114) the affix ल्युट् may also be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state.
    = पा + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = पा + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = पान । By 6-1-101 अकः सवर्णे दीर्घः।
    ‘पान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. Can you spot the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the verses?
    Answer: The substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) occurs in the form प्रतिलभ्य – derived from the verbal root √लभ् (डुलभँष् प्राप्तौ १. ११३०) preceded by the उपसर्गः ‘प्रति’।

    लभ् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: Here the common agent of the actions प्रतिलभ्य (having attained) and अन्वीयुः (ascended) is ते (they.) The earlier of the two actions is the action ’of attaining’ which is denoted by √लभ् and hence √लभ् takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = प्रति लभ् + क्त्वा । ‘लभ् + क्त्वा’ is compounded with ‘प्रति’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = प्रति लभ् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref. 2-2-6 नञ्‌)।
    Note: As per 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix ‘क्त्वा’ (and not just its last letter) is replaced by the substitution ‘ल्यप्’।
    = प्रति लभ् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = प्रतिलभ्य ।

    ‘प्रतिलभ्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः with the help of 1-1-56 स्थानिवदादेशोऽनल्विधौ।

    प्रतिलभ्य + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = प्रतिलभ्य । By 2-4-82 अव्ययादाप्सुपः।

    4. Where has the सूत्रम् 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे been used in the commentary?
    Answer: The सूत्रम् 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे has been used in the form पदाब्जम् (नपुंसकलिङ्ग-प्रातिपदिकम् ‘पदाब्ज’, प्रथमा-एकवचनम्)।

    पदमब्जमिव = पदाब्जम् – A foot (beautiful) as a lotus.

    The derivation of the compound प्रातिपदिकम् ‘पदाब्ज’ is similar to the derivation of the compound प्रातिपदिकम् ‘मुखाम्बुज’ as shown in the following post – https://avg-sanskrit.org/2015/06/18/मुखाम्बुजम्-nas/

    5. Which सूत्रम् prescribes the augment ‘मुँक्’ in the form शोभमानान् (प्रातिपदिकम् ‘शोभमान’, पुंलिङ्गे द्वितीया-बहुवचनम्) in the commentary?
    Answer: The सूत्रम् 7-2-82 आने मुक् prescribes the augment ‘मुँक्’ in the form शोभमानान् – derived from the verbal root √शुभ् (शुभँ दीप्तौ १. ८५३).

    शुभ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शुभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शुभ् + शानच् । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे। Note: As per 1-3-12 अनुदात्तङित आत्मनेपदम् the verbal root √शुभ् is आत्मनेपदी। Therefore √शुभ् takes the affix ‘शानच्’ which has the designation आत्मनेपदम् as per 1-4-100 तङानावात्मनेपदम् and not the affix ‘शतृँ’ (which has the designation परस्मैपदम् as per 1-4-99 लः परस्मैपदम्।)
    = शुभ् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = शुभ् + शप् + आन । By 3-1-68 कर्तरि शप्।
    = शुभ् + अ + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शोभ् + अ + आन । By 7-3-86 पुगन्तलघूपधस्य च।
    = शोभ मुँक् + आन । By 7-2-82 आने मुक् – A letter ‘अ’ belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the augment मुँक् joins after the letter ‘अ’।
    = शोभ म् + आन । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शोभमान ।

    ’शोभमान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च। In the masculine gender it declines like राम-शब्दः। द्वितीया-बहुवचनम् is शोभमानान् – qualifies त्वद्भक्तान्।

    6. How would you say this in Sanskrit?
    “One should worship the Lord with pure devotion.” Construct a कर्मधारय: compound for ‘pure devotion’ = शुद्धा चासौ भक्तिः।
    Answer: भगवन्तम् शुद्धभक्त्या भजेत = भगवन्तं शुद्धभक्त्या भजेत ।

    Easy questions:
    1. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?
    Answer: The verbal root √इ (इण् गतौ २. ४०) has been used in the form अन्वीयुः।

    Please refer to the following post for derivation of the form ईयुः – http://avg-sanskrit.org/2012/04/13/ईयुः-3ap-लिँट्/

    ‘अनु’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अनु + ईयुः = अन्वीयुः । By 6-1-77 इको यणचि।

    Note: In the commentary श्रीधर-स्वामी says अन्वीयुः = प्राप्नुयुः suggesting that the लिँट् form अन्वीयुः is to be taken as the विधि-लिँङ् form अन्वियुः which is derived as follows –
    इ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = इ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इ + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इ + जुस् । By 3-4-108 झेर्जुस् ।
    = इ + उस् । By 1-3-7 चुटू, 1-3-9 तस्य लोपः। The ending letter ‘स्’ of ’उस्’ is prevented from getting the इत्-सञ्ज्ञा by 1-3-4 न विभक्तौ तुस्माः।
    = इ + यासुट् उस् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च ।
    Note: As per 1-1-46 आद्यन्तौ टकितौ, the augment ’यासुट्’ attaches itself to the beginning of the affix.
    = इ + यास् उस् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थम्)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = इ + या उस् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = इ + युस् । By 6-1-96 उस्यपदान्तात्‌।
    = इ + शप् + युस् । By 3-1-68 कर्तरि शप्‌।
    = इ + युस् । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    Note: The affix ‘युस्’ is a ङित् (having the letter ’ङ्’ as a इत्) due to यासुट् being a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 1-1-5 क्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = इयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    ‘अनु’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अनु + इयुः = अन्वियुः । By 6-1-77 इको यणचि।

    2. Can you spot the affix ‘श्नु’ in the commentary?
    Answer: The affix ‘श्नु’ occurs in the form प्राप्नुयुः – derived from the verbal root √आप् (आपॢँ व्याप्तौ ५. १६).

    The विवक्षा is विधि-लिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    आप् + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = आप् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = आप् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = आप् + जुस् । By 3-4-108 झेर्जुस् ।
    = आप् + उस् । By 1-3-7 चुटू, 1-3-9 तस्य लोपः। The ending letter ‘स्’ of ’उस्’ is prevented from getting the इत्-सञ्ज्ञा by 1-3-4 न विभक्तौ तुस्माः।
    = आप् + यासुट् उस् । By 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च ।
    Note: As per 1-1-46 आद्यन्तौ टकितौ, the augment ’यासुट्’ attaches itself to the beginning of the affix.
    = आप् + यास् उस् । The letter ‘उ’ in यासुट् is for pronunciation only (उच्चारणार्थम्)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = आप् + या उस् । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = आप् + युस् । By 6-1-96 उस्यपदान्तात्‌।
    = आप् + श्नु + युस् । By 3-1-73 स्वादिभ्यः श्नुः, the affix ‘श्नु’ is placed after the verbal roots of the स्वादि-गणः, when followed by a सार्वधातुकम् affix that is used signifying the agent.
    = आप्नुयुस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: The affix ‘युस्’ is a ङित् (having the letter ’ङ्’ as a इत्) due to यासुट् being a ङित् by 3-4-103 यासुट् परस्मैपदेषूदात्तो ङिच्च। This allows 1-1-5 क्क्ङिति च to prevent 7-3-84 सार्वधातुकार्धधातुकयोः from applying.
    = आप्नुयुः । रुँत्व-विसर्गौ – 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः ।

    ‘प्र’ is the उपसर्गः (ref 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्र + आप्नुयुः = प्राप्नुयुः । By 6-1-101 अकः सवर्णे दीर्घः।

Leave a comment

Your email address will not be published.

Recent Posts

July 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics