Home » 2015 » July

Monthly Archives: July 2015

एकादश fAp

Today we will look at the form एकादश  fAp from श्रीमद्भागवतम् 3.2.26.

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने । चिकीर्षुर्भगवानस्याः शमजेनाभियाचितः ।। ३-२-२५ ।।
ततो नन्दव्रजमितः पित्रा कंसाद्विबिभ्यता । एकादश समास्तत्र गूढार्चिः सबलोऽवसत् ।। ३-२-२६ ।।

श्रीधर-स्वामि-टीका
इदानीं तस्यान्तर्धानप्रकारं वक्तुमादित आरभ्य तच्चरितं संक्षेपतः कथयति । वसुदेवस्य भार्यायां जातः । भोजेन्द्रः कंसस्तस्य बन्धनागारे । अस्याः पृथिव्याः शं सुखं स्वयं चिकीर्षुःअजेन ब्रह्मणा च याचितः सन् ।। २५ ।। पित्रा हेतुभूतेन नन्दव्रजमितो गतः । समाः संवत्सरान् । गूढार्चिर्गुप्ततेजाः ।। २६ ।।

Gita Press translation – In order to bring relief to this earth, the Lord was born of Vasudeva and Devakī in the prison-house of Kaṁsa (the chief of the Bhojas) in response to the prayer of Brahmā (the unborn) (25). Having been removed therefrom to Nanda’s Vraja by His father (Vasudeva), who was terribly afraid of Kaṁsa, He lived there with Balarāma (His elder brother) for eleven years, concealing His glory (from the outside world) (26).

(1) एकाधिका दश = एकादश – one plus ten = eleven
Note: एकाधिकाः itself is a तृतीया-तत्पुरुष: compound explained as follows – एकेनाधिकाः = एकाधिकाः – exceeding by one. The compound प्रातिपदिकम् ‘एकाधिक’ is then used in the following derivation –

अलौकिक-विग्रह: –
(2) एकाधिक जस् + दशन् जस् । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘एकाधिक जस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘एकाधिक जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘एकाधिक जस् + दशन् जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) एकाधिक + दशन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) एक + दशन् । By the वार्तिकम् – शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्‍योपसंख्‍यानम् – In order to explain compounds like शाकपार्थिवः, an additional provision is made to allow for the elision of the latter member of a compound (which itself is the prior member of the final compound.) In the present example, the latter member ‘अधिक’ of the compound ‘एकाधिक’ is elided in order to explain the compound ‘एकादश’।
Note: A compound composed using this वार्तिकम् is referred to as a शाकपार्थिवादिसमास: or a मध्यमपदलोपिसमास:।

(6) एकादशन् । There are two possible ways to justify the substitution ‘आ’ (in place of the ending letter ‘अ’ of ‘एक’) in this compound –
i) ‘आत्‌’ इति योगविभागात् – Split the सूत्रम् 6-3-46 आन्महतः समानाधिकरणजातीययोः in to two parts – (a) आत्‌ and (b) महतः समानाधिकरणजातीययोः। The meaning of part (a) becomes – The ending letter of a पदम् is (sometimes) substituted by ‘आ’ when it is followed by a latter member (of a compound.) We can use this part (a) to justify the substitution ‘आ’ (in place of the ending letter ‘अ’ of ‘एक’) in the compound ‘एकादशन्’।
The अनुवृत्ति: of ‘आत्‌’ is taken into the part (b). Hence the meaning of part (b) is the same as the meaning of the entire सूत्रम् 6-3-46 आन्महतः समानाधिकरणजातीययोः।
ii) ‘5-3-49 प्रागेकादशभ्योऽच्छन्दसि’ इति निर्देशाद्वा – or we use the ज्ञापकम् (indication) given by the सूत्रम् 5-3-49 wherein पाणिनि: himself has used the compound ‘एकादशन्’ in the form एकादशभ्य:।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘एकादशन्’ is an adjective since the latter member ‘दशन्’ of the compound is an adjective. Here it is used in the feminine since it is an adjective to समाः। The विवक्षा is द्वितीया-बहुवचनम्।

(7) एकादशन् + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌
Note: ‘एकादशन्’ gets the षट्-सञ्ज्ञा by the सूत्रम् 1-1-24 ष्णान्ता षट् – A numeral stem ending in the letter ‘ष्’ or the letter ‘न्’ gets the designation षट्। This allows the सूत्रम् 7-1-22 to apply in the next step.

See question 1.

(8) एकादशन् । By 7-1-22 षड्भ्यो लुक् – The affixes ‘जस्’ and ‘शस्’ take the लुक् elision when they follow terms that are designated षट्।
Note: Now ‘एकादशन्’ gets the designation पदम् by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows the सूत्रम् 8-2-7 to apply in the next step.

(9) एकादश । By 8-2-7 नलोपः प्रातिपदिकान्तस्य – The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Which सूत्रम् justifies the use of a second case affix (‘शस्’) in the above example?

2. Can you spot the affix ‘सन्’ in the verses?

3. In which word in the verses has the substitution ‘शतृँ’ (in the place of ‘लँट्’) been used?

4. Where has the सूत्रम् 1-4-25 भीत्रार्थानां भयहेतुः been used in the verses?

5. In which sense has a third case affix been used in the form पित्रा in the verses?
i) कर्तरि
ii) करणे
iii) हेतौ
iv) None of the above.

6. How would you say this in Sanskrit?
“Among the eleven Rudras, Śaṅkara is the most worshiped.” Use the adjective प्रातिपदिकम् ‘पूजिततम’ for ‘most worshiped.’

Easy questions:

1. Where has the सूत्रम् 7-2-113 हलि लोपः been used in the verses?

2. Why doesn’t the सूत्रम् 7-2-116 अत उपधायाः apply in the form कथयति (used in the commentary)?

महादेव mVs

Today we will look at the form महादेव mVs from श्रीमद्भागवतम् 8.7.21.

श्रीप्रजापतय ऊचुः
देवदेव महादेव भूतात्मन्भूतभावन । त्राहि नः शरणापन्नांस्त्रैलोक्यदहनाद्विषात् ।। ८-७-२१ ।।
त्वमेकः सर्वजगत ईश्वरो बन्धमोक्षयोः । तं त्वामर्चन्ति कुशलाः प्रपन्नार्तिहरं गुरुम् ।। ८-७-२२ ।।

श्रीधर-स्वामि-टीका
“निर्गुणं सगुणं चैव शिवं हरिपराक्रमैः ।। स्तुवन्तस्तु प्रजेशाना नामन्यन्ताऽन्तरं तयोः” इति ।। २१ ।।

Gita Press translation – The lords of created beings prayed: O God of gods, O supreme Deity, the Protector, nay, the very Self of (all) created beings, save us, that have sought refuge in You, from this poison, which is burning (all) the three worlds (21). You are the one Lord competent to enthrall and liberate the whole world. Such as You are, the wise worship You, the Preceptor (of the universe), capable of relieving the agony of those who have sought refuge in You (22).

(1) महांश्चासौ देव: = महादेव: – supreme Deity

अलौकिक-विग्रह: –
(2) महत् सुँ + देव सुँ । By 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः – A सुबन्तं (ending in a सुँप् affix) पदम् which is (composed by adding a सुँप् affix to) ‘सत्’/’महत्’/’परम’/’उत्तम’/’उत्कृष्ट’ optionally compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes the one being respected/honored – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।
Note: The compounds prescribed by the सूत्रम् 2-1-61 could also be constructed using the सूत्रम् 2-1-57 विशेषणं विशेष्येण बहुलम्‌। Then what is the purpose of composing the सूत्रम् 2-1-61? गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् – The सूत्रम् 2-1-61 is composed for the purpose of placing the terms सन्महत्परमोत्तमोत्कृष्टाः in the prior position in the compound. In the absence of this सूत्रम्, the terms सन्महत्परमोत्तमोत्कृष्टाः would not necessarily be placed in the prior position of the compound when the other member of the compound is a गुणशब्द: (a term denoting a quality) or a क्रियाशब्द: (a term denoting an action.)

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘महत् सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-61 (which prescribes the compounding) the term सन्महत्परमोत्तमोत्कृष्टाः ends in the nominative case. Hence ‘महत् सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘महत् सुँ + देव सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) महत् + देव । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) मह आ + देव । By 6-3-46 आन्महतः समानाधिकरणजातीययोः – The ending letter (‘त्’) of ‘महत्’ is substituted by ‘आ’ when ‘महत्’ is followed by either –
i) a latter member (of a compound) which has समानाधिकरणम् (refers to the same item as does ‘महत्’) or
ii) affix ‘जातीय’ (ref. 5-3-69 प्रकारवचने जातीयर्)।
Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य only the ending letter ‘त्’ of ‘महत्’ is substituted by ‘आ’।

(6) महादेव । By 6-1-101 अकः सवर्णे दीर्घः

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘महादेव’ is masculine since the latter member ‘देव’ of the compound is masculine. The compound declines like राम-शब्द:।

The विवक्षा is सम्बुद्धिः। By 2-3-49 एकवचनं सम्बुद्धि: – The nominative singular affix (‘सुँ’) when used in a vocative form gets the designation सम्बुद्धि:।

(7) (हे) महादेव + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-47 सम्बोधने च – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote ‘address’ (in addition to the meaning of the nominal stem) also. Note: सम् (सम्मुखीकृत्य) बोधनम् (ज्ञापनम्) = सम्बोधनम्। सम्बोधनम् means drawing someone’s attention (to inform him/her of something.)

(8) (हे) महादेव + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(9) (हे) महादेव । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः – Following a अङ्गम् ending in ‘एङ्’ (letter ‘ए’ or ‘ओ’) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

Questions:

1. Where has the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (used in step 2) been used along with the सूत्रम् 6-3-46 आन्महतः समानाधिकरणजातीययोः (used in step 5) in verses 10-15 of Chapter One of the गीता?

2. Commenting on the सूत्रम् 6-3-46 आन्महतः समानाधिकरणजातीययोः the सिद्धान्तकौमुदी says – समानाधिकरणे किम्‌? महत: सेवा महत्सेवा। Please explain.

3. Where has the सूत्रम् 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन been used in the verses?

4. Can you spot a द्वितीया-तत्पुरुष: compound in the verses?

5. Which सूत्रम् justifies the use of a fifth case affix in the word विषात् (and त्रैलोक्यदहनात्) used in the verses?

6. How would you say this in Sanskrit?
“The killing of a cow is a great sin.” Construct a कर्मधार: compound for ‘great sin’ = महच्च तत् पापम्।

Easy questions:

1. Which प्रातिपदिकम् used in the verses has the designation ‘घि’?

2. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verses?

परमभागवतैः mIp

Today we will look at the form परमभागवतैः  mIp from श्रीमद्भागवतम् 11.6.11.

स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतुः क्षेमाय यो मुनिभिरार्द्रहृदोह्यमानः । यः सात्वतैः समविभूतय आत्मवद्भिर्व्यूहेऽर्चितः सवनशः स्वरतिक्रमाय ।। ११-६-१० ।।
यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनेश हविर्गृहीत्वा । अध्यात्मयोग उत योगिभिरात्ममायां जिज्ञासुभिः परमभागवतैः परीष्टः ।। ११-६-११ ।।

श्रीधर-स्वामि-टीका
तदेवं त्वद्यशसि श्रद्धैव शुद्धिहेतुः, अस्माभिस्तु तवाङ्घ्रिर्दृष्टोऽतस्तवाङ्घ्रिर्नोऽस्माकमशुभाशयानां विषयवासनानां धूमकेतुस्तद्दाहकः स्यात् । कथंभूतः । य: क्षेमाय मोक्षाय मुनिभिर्मुमुक्षुभिः प्रेमार्द्रहृदा ऊह्यमानश्चिन्त्यमानः । यश्च सात्वतैर्भक्तैः समविभूतये समानैश्वर्याय वासुदेवादिव्यूहेऽर्चितः । तेषु च कैश्चिदात्मवद्भिर्धीरै: स्वरितक्रमाय स्वर्गमतिक्रम्य वैकुण्ठप्राप्तये सवनशस्त्रिकालमर्चितः ।। १० ।। किंच प्रयतपाणिभिः संयतहस्तैर्हविर्गृहीत्वाऽध्वराग्नौ आहवनीयादौ याज्ञिकैर्यश्चिन्त्यते । ननु ‘यस्यै देवतायै हविर्गृहीतं स्यात्तां ध्यायेद्वषट्करिष्यन्’ इति वचनात्तत्तद्देवताश्चिन्त्यन्ते । अत आहुः – त्रय्या निरुक्तेन विधिनेन्द्रादिरूपेणैव यज्ञपुरुषश्चिन्त्यत इत्यर्थः । उत किंच । अध्यात्मयोगे आत्माधिकारे योगे योगिभिरप्यात्मनस्तव माया अणिमादिस्तां जिज्ञासुभिस्तत्तत्कामैर्यश्चिन्त्यतेपरमभागवतैस्तु मुक्तैर्यः परीष्टः सर्वतः पूजितः स तवाङ्घ्रिर्नोऽशुभाशयधूमकेतुः स्यादिति पूर्वेणान्वयः ।। ११ ।।

Gita Press translation – May Your feet serve as a fire to consume all our unholy cravings – the feet which are being contemplated upon with a heart moistened with love by ascetics for the sake of blessedness; which are worshipped by devotees through individual divine manifestations (Vāsudeva and so on) for attaining a glory similar to that of the Lord; and by the wise (as many as) three times (a day) in order that they may transcend heaven (and ascend to Vaikuṇṭha); (nay,) which are contemplated, O Lord, in the sacrificial fire (by those well-versed in sacrifices) taking in their outstretched hands the material for being consigned to that fire according to the procedure laid down by the three Vedas (Ṛk, Sāma and Yajus); and which are contemplated in the course of their Yogic practice for the realization of the Self by strivers seeking to obtain an insight into the Māyā that veils the true character of the Spirit, and are worshipped everywhere by the highest devotees of the Lord (10-11).

(1) परमश्चासौ भागवत: = परमभागवत: – highest devotee of the Lord.

अलौकिक-विग्रह: –
(2) परम सुँ + भागवत सुँ । By 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः – A सुबन्तं (ending in a सुँप् affix) पदम् which is (composed by adding a सुँप् affix to) ‘सत्’/’महत्’/’परम’/’उत्तम’/’उत्कृष्ट’ optionally compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes the one being respected/honored – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।
Note: The compounds prescribed by the सूत्रम् 2-1-61 could also be constructed using the सूत्रम् 2-1-57 विशेषणं विशेष्येण बहुलम्‌। Then what is the purpose of composing the सूत्रम् 2-1-61? गुणक्रियाशब्दैः सह समासे सदादीनां पूर्वनिपातनियमार्थं सूत्रम् – The सूत्रम् 2-1-61 is composed for the purpose of placing the terms सन्महत्परमोत्तमोत्कृष्टाः in the prior position in the compound. In the absence of this सूत्रम्, the terms सन्महत्परमोत्तमोत्कृष्टाः would not necessarily be placed in the prior position of the compound when the other member of the compound is a गुणशब्द: (a term denoting a quality) or a क्रियाशब्द: (a term denoting an action.)

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘परम सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-61 (which prescribes the compounding) the term सन्महत्परमोत्तमोत्कृष्टाः ends in the nominative case. Hence ‘परम सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘परम सुँ + भागवत सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) परम + भागवत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= परमभागवत ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘परमभागवत’ is masculine since the latter member ‘भागवत’ of the compound is masculine. The compound declines like राम-शब्द:।

परमभागवतैः is तृतीया-बहुवचनम् of the compound पुंलिङ्ग-प्रातिपदिकम् ‘परमभागवत’।

(5) परमभागवत + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(6) परमभागवत + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(7) परमभागवतैस् । By 6-1-88 वृद्धिरेचि

(8) परमभागवतैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः (used in step 2) been used in the first five verses of Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः the सिद्धान्तकौमुदी says – पूज्यमानै: किम्‌? उत्कृष्टो गौ:। पङ्‌कादुद्‍धृत इत्यर्थ:। Please explain.

3. Commenting on the same सूत्रम्, the काशिका says – पूज्यमानैरिति वचनात् पूजावचनाः सदादयो विज्ञायन्ते। Please explain.

4. In which word in the verses has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used?

5. Can you spot the affix सन् in the verses?

6. How would you say this in Sanskrit?
“O Almighty God! (Please) forgive all my mistakes/sins.” Construct a कर्मधारय: compound for ‘Almighty God’ = परमश्च स ईश्वरः। Use the verbal root √क्षम् (क्षमूँष् सहने १.५१०) for ‘to forgive’ and the masculine प्रातिपदिकम् ‘अपराध’ for ‘mistake/sin.’

Easy questions:

1. Which सूत्रम् prescribes the elision of the affix णिच् in the word चिन्त्यते?

2. Where has the सूत्रम् 7-2-80 अतो येयः been used in the commentary?

त्रिलोकनाथेन mIs

Today we will look at the form त्रिलोकनाथेन mIs from रघुवंशम् 3.45.

त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ 3-45॥
तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुमर्हसि । पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ 3-46॥

टीका –
त्रयाणां लोकानां नाथस्त्रिलोकनाथः । ‘तद्धितार्थ-‘ इत्यादिनोत्तरपदसमासः । तेन [त्रिलोकनाथेन] त्रैलोक्यनियामकेन दिव्यचक्षुषा अतीन्द्रियार्थदर्शिना त्वया मखद्विषः क्रतुविघातकाः सदा नियम्या ननु शिक्ष्याः खलु । स त्वं धर्मचारिणां कर्मसु क्रतुषु स्वयमन्तरायो विघ्नो भवसि चेत्विधिः अनुष्ठानं च्युतः क्षतः । लोके सत्कर्मकथैवास्तमियादित्यर्थः ।। ४५ ।। हे मघवन् तत् तस्मात्कारणात् महाक्रतोः अश्वमेधस्य अग्र्यं श्रेष्ठम् अङ्गं साधनम् अमुं तुरङ्गं प्रतिमोक्तुं प्रतिदातुम् अर्हसि । तथाहि । श्रुतेः पथः दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते । असन्मार्गं नावलम्बन्त इत्यर्थः । ‘मलीमसं तु मलिनं कच्चरं मलदूषितम् ।’ इत्यमरः।

Note: In the opening lines the commentary above states that त्रिलोकनाथः is justified as a उत्तरपदसमासः as per the सूत्रम् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च। But the तत्त्वबोधिनी commentary (on the सिद्धान्तकौमुदी) refutes this justification. See question 1 for details.

Translation – The enemies of sacrifices ought, indeed, to be always checked (suppressed) by you who are the lord of the threefold world and are possessed of divine vision. But if you yourself stand in the way of the rites undertaken by the righteous, all pious work must be at an end! (45) Therefore, O Indra, it behooves you to set free that horse, the most essential part of the great sacrifice; (for) the masters who demonstrate the path of the Veda do not adopt a sinful course (46).

(1) त्र्यवयवो लोक: = त्रिलोक: – threefold world.
Note: त्र्यवयव: itself is a बहुव्रीहि-समास: explained as follows – त्रयोऽवयवा यस्य स: = त्र्यवयव: – threefold. The compound ‘त्र्यवयव’ is then used in the following derivation –

अलौकिक-विग्रह: –
(2) त्र्यवयव सुँ + लोक सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘त्र्यवयव सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘त्र्यवयव सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘त्र्यवयव सुँ + लोक सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) त्र्यवयव + लोक । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) त्रिलोक । By the वार्तिकम् – शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्‍योपसंख्‍यानम् – In order to explain compounds like शाकपार्थिव:, an additional provision is made to allow for the elision of the latter member of a compound (which itself is the prior member of the final compound.) In the present example the latter member ‘अवयव’ of the compound ‘त्र्यवयव’ is elided in order to explain the compound ‘त्रिलोक’।
Note: A compound composed using this वार्तिकम् is referred to as a शाकपार्थिवादिसमास: or a मध्यमपदलोपिसमास:।

Now we form the षष्ठी-तत्पुरुषः compound त्रिलोकस्य नाथ: = त्रिलोकनाथः – lord of the threefold world.

अलौकिक-विग्रह: –
(6) त्रिलोक ङस् + नाथ सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।

(7) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘त्रिलोक ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘त्रिलोक ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘त्रिलोक ङस् + नाथ सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(8) त्रिलोक + नाथ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= त्रिलोकनाथ ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘त्रिलोकनाथ’ is masculine since the latter member ‘नाथ’ of the compound is masculine. The compound declines like राम-शब्द:।

The विवक्षा is तृतीया-एकवचनम् ।

(9) त्रिलोकनाथ + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) त्रिलोकनाथ + इन । अनुबन्ध-लोपः by 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’।

(11) त्रिलोकनाथेन । By 6-1-87 आद्‍गुणः

Questions:

1. Commenting on the सूत्रम् 2-1-51 तद्धितार्थोत्तरपदसमाहारे च the तत्त्वबोधिनी discusses the compound त्रिलोकनाथः as follows – कथं तर्हि ‘त्रिलोकनाथः पितृसद्मगोचरः’ (कुमारसम्भवम् ५-७७) इति कालिदासः। त्रिलोकशब्दस्यासंज्ञात्वात्। न च समाहारे द्विगु:, ‘द्विगोः’ इति ङीप्प्रसङ्गात्। न च पात्रादित्वं कल्प्यम्, ‘यदि त्रिलोकीगणना परा स्यात्’ इत्यादिप्रयोगाणामसङ्गत्यापत्तेः। न च ‘उत्तरपदे’ इति समासः, त्रिपदतत्परुषस्येह दुर्लभत्वात्। अत्राहुः – लोकशब्दोऽत्र लोकसमुदायपरः। त्र्यवयवो लोकस्त्रिलोकः। ‘शाकपार्थिवादित्वादुत्तरपदलोप’ इति। Please explain.

2. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form प्रतिमोक्तुम् in the verses?

3. Can you spot the कृत् affix ‘क्विँप्’ in the verses?

4. Which कृत् affix is used to derive the masculine प्रातिपदिकम् ‘विधि’ (seen in the form विधिः (प्रथमा-एकवचनम्) in the verses)?

5. What is the विग्रह-वाक्यम् (explanatory sentence) of the compound सत्कर्मकथा used in the commentary? Hint: First construct the कर्मधारय: compound ‘सत्कर्मन्’ and use that to construct the षष्ठी-तत्पुरुष: compound ‘सत्कर्मकथा’।

6. How would you say this in Sanskrit?
“Lord Vāmana descended on earth to subdue Bali, the master of the threefold world.” Use the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्गः ‘अभि’ for ‘to subdue.’

Easy questions:

1. Which सूत्रम् prescribes the टि-लोप: in the form पथः (पुंलिङ्ग-प्रातिपदिकम् ‘पथिन्’, षष्ठी-एकवचनम्) used in the verses?

2. In which word in the verses has the प्रातिपदिकम् ‘अदस्’ been used?

शाखामृगः mNs

Today we will look at the form शाखामृगः  mNs from श्रीमद्भागवतम् 10.67.11.

गायन्तं वारुणीं पीत्वा मदविह्वललोचनम् । विभ्राजमानं वपुषा प्रभिन्नमिव वारणम् ।। १०-६७-१० ।।
दुष्टः शाखामृगः शाखामारूढः कम्पयन्द्रुमान् । चक्रे किलकिलाशब्दमात्मानं सम्प्रदर्शयन् ।। १०-६७-११ ।।

श्रीधर-स्वामि-टीका
प्रभिन्नं मत्तम् ।। १० ।।

Gita Press translation – Drunk with Vāruṇī, He was singing (beautifully) with eyes swimming in intoxication and with His glowing body looked like an elephant in rut (10). Climbing up branches of trees the wicked monkey shook the trees and in order to attract notice loudly chattered (11).

शाखाचारी मृग: = शाखामृगः – a monkey (an animal which habitually moves among branches.)
Note: शाखाचारी itself is a उपपद-समास: explained as follows – शाखासु चरति तच्छील: = शाखाचारी – one who habitually moves among the branches. The compound शाखाचारी (प्रातिपदिकम् ‘शाखाचारिन्’) is then used in the following derivation –

अलौकिक-विग्रह: –
(2) शाखाचारिन् सुँ + मृग सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘शाखाचारिन् सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘शाखाचारिन् सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘शाखाचारिन् सुँ + मृग सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) शाखाचारिन् + मृग । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) शाखामृग । By the वार्तिकम् – शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्‍योपसंख्‍यानम् – In order to explain compounds like शाकपार्थिव:, an additional provision is made to allow for the elision of the latter member of a compound (which itself is the prior member of the final compound.) In the present example the latter member ‘चारिन्’ of the compound ‘शाखाचारिन्’ is elided in order to explain the compound ‘शाखामृग’।
Note: A compound composed using this वार्तिकम् is referred to as a शाकपार्थिवादिसमास: or a मध्यमपदलोपिसमास:।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘शाखामृग’ is masculine since the latter member ‘मृग’ of the compound is masculine. The compound declines like राम-शब्द:।

The विवक्षा is प्रथमा-एकवचनम् ।

(6) शाखामृग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) शाखामृग + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) शाखामृग: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you spot a शाकपार्थिवादिसमास: (मध्यमपदलोपिसमास:) in the last five verses of Chapter Thirteen of the गीता?

2. From which verbal root is the form गायन्तम् (प्रातिपदिकम् ‘गायत्’, पुंलिङ्गे द्वितीया-एकवचनम्) derived?

3. In which word in the verses does the सूत्रम् 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च find application?

4. Which सूत्रम् prescribes the substitution ‘ई’ in the form पीत्वा?

5. Why doesn’t the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः apply in the form मत्तम् (प्रातिपदिकम् ‘मत्त’, पुंलिङ्गे द्वितीया-एकवचनम्) used in the commentary?

6. How would you say this in Sanskrit?
“Śrī Hanumān was the most intelligent among all the monkeys.” Use the adjective प्रातिपदिकम् ‘बुद्धिमत्तम’ for ‘most intelligent.’

Easy questions:

1. From which verbal root is the form चक्रे derived?

2. Where has the सूत्रम् 6-1-103 तस्माच्छसो नः पुंसि been used in the verses?

पर्णशालाम् fAs

Today we will look at the form पर्णशालाम् fAs from श्रीमद्-वाल्मीकि-रामायणम् 2.99.18.

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः । जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ।। २-९९-१५ ।।
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्‍युतिः । सर्वान्कामान्परित्यज्य वने वसति राघवः ।। २-९९-१६ ।।
इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् । रामं तस्य पतिष्यामि सीताया लक्ष्मणस्य च ।। २-९९-१७ ।।
एवं स विलपंस्तस्मिन्वने दशरथात्मजः । ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।। २-९९-१८ ।।
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् । विशालां मृदुविस्तीर्णां कुशैर्वेदिमिवाध्वरे ।। २-९९-१९ ।।

Gita Press translation – “Having reached a lonely place Śrī Rāma (a tiger among men), a ruler of the people, sits delighted on the (bare) ground in the posture of a hero (with his left foot placed on his right knee). Woe be to my birth along with my life! (15) ‘Fallen in adversity (in the shape of being deprived of his inheritance and exiled) on my account, Śrī Rāma (a scion of Raghu), the protector of the world, who is possessed of great splendor, is dwelling in a forest having completely given up all enjoyments.’ (16) Reviled thus, by the world I shall fall at the feet of Śrī Rāma, Sītā and Lakṣmaṇa today with a view of propitiating them.”(17) Wailing as aforesaid, the celebrated Bharata (son of Daśaratha) beheld in that forest a large and holy hut of leafy twigs pleasing to the mind and thatched with abundant leaves of sāl, palmyra and Aśwakarṇa trees, and (thus) appearing (from a distance) like an extensive altar softly overspread with blades of Kuśa grass in a sacrificial performance (18-19)

(1) पर्णनिर्मिता शाला = पर्णशाला – hut made of leafy twigs.
Note: पर्णनिर्मिता itself is a तृतीया-तत्पुरुष: compound explained as follows – पर्णैर्निर्मिता = पर्णनिर्मिता – constructed of leafy twigs. The compound पर्णनिर्मिता is then used in the following derivation –

अलौकिक-विग्रह: –
(2) पर्णनिर्मिता सुँ + शाला सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘पर्णनिर्मिता सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘पर्णनिर्मिता सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘पर्णनिर्मिता सुँ + शाला सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) पर्णनिर्मिता + शाला । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) पर्णशाला । By the वार्तिकम् – शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्‍योपसंख्‍यानम् – In order to explain compounds like शाकपार्थिव:, an additional provision is made to allow for the elision of the latter member of a compound (which itself is the prior member of the final compound.) In the present example the latter member ‘निर्मिता’ of the compound ‘पर्णनिर्मिता’ is elided in order to explain the compound ‘पर्णशाला’।
Note: A compound composed using this वार्तिकम् is referred to as a शाकपार्थिवादिसमास: or a मध्यमपदलोपिसमास:।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘पर्णशाला’ is feminine since the latter member ‘शाला’ of the compound is feminine. The compound declines like रमा-शब्द:।

The विवक्षा is द्वितीया-एकवचनम्।

(6) पर्णशाला + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) पर्णशालाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Can you spot a शाकपार्थिवादिसमास: (मध्यमपदलोपिसमास:) in verses 37-41 of Chapter Four of the गीता?

2. What is the विग्रह-वाक्यम् (explanatory sentence) for the compound पुरुषव्याघ्र:?

3. Which वार्त्तिकम् justifies the use of a second case affix in the form जन्म (and सजीवितम्) used in the verses?

4. What kind of compound is लोकसमाक्रुष्टः?
i. अव्ययीभाव:
ii. कर्मधारय:
iii. तृतीया-तत्पुरुष:
iv. षष्ठी-तत्पुरुष:

5. Where has the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः been used in the verses?

6. How would you say this in Sanskrit?
“In the olden time many people lived in huts made of leafy twigs.” Use the अव्ययम् ‘पुरा’ for ‘in the olden time.’

Easy questions:

1. In which word in the verses has the affix ‘शप्’ taken the ‘लुक्’ elision?

2. Where has the सूत्रम् 3-1-33 स्यतासी लृलुटोः been used in the verses?

त्रिसर्गः mNs

Today we will look at the form त्रिसर्गः mNs from श्रीमद्भागवतम् 1.1.1.

जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वराट् तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः । तेजोवारिमृदां यथा विनिमयो यत्र त्रिसर्गोऽमृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि ।। १-१-१ ।।

श्रीधर-स्वामि-टीका
अथ नानापुराणशास्त्रप्रबन्धैश्चित्तप्रसत्तिमलभमानस्तत्र तत्रापरितुष्यन्नारदोपदेशतः श्रीमद्भगवद्गुणानुवर्णनप्रधानं भागवतशास्त्रं प्रारिप्सुर्वेदव्यासस्तत्प्रत्यूहनिवृत्त्यादिसिद्धये तत्प्रतिपाद्यपरदेवतानुस्मरणलक्षणं मङ्गलमाचरति – जन्माद्यस्येति । परं परमेश्वरं धीमहि । ध्यायतेर्लिङि छान्दसम् । ध्यायेमेत्यर्थः । बहुवचनं शिष्याभिप्रायम् । तमेव स्वरूपतटस्थलक्षणाभ्यामुपलक्षयति । तत्र स्वरूपलक्षणं सत्यमिति । सत्यत्वे हेतुः – यत्र यस्मिन्ब्रह्मणि त्रयाणां मायागुणानां तमोरजःसत्त्वानां सर्गो भूतेन्द्रियदेवतारूपोऽमृषा सत्यः । यत्सत्यतया मिथ्यासर्गोऽपि सत्यवत्प्रतीयते तं परं सत्यमित्यर्थः अत्र दृष्टान्तः – तेजोवारिमृदां यथा विनिमय इति । विनिमयो व्यत्ययोऽन्यस्मिन्नन्यावभासः । स यथाऽधिष्ठानसत्तया सद्वत्प्रतीयत इत्यर्थः । तत्र तेजसि वारिबुद्धिर्मरीचितोये प्रसिद्धा । मृदि काचादौ वारिबुद्धिर्वारिणि च काचादिबुद्धिरित्यादि यथायथमूह्यम् । यद्वा तस्यैव परमार्थसत्यत्वप्रतिपादनाय तदितरस्य मिथ्यात्वमुक्तम् । यत्र मृषैवायं त्रिसर्गो न वस्तुतः सन्निति । यत्रेत्यनेन प्रतीतमुपाधिसंबन्धं वारयति । स्वेनैधाम्ना महसा निरस्तं कुहकं कपटं मायालक्षणं यस्मिंस्तम् । तटस्थलक्षणमाह – जन्मादीति । अस्य विश्वस्य जन्मस्थितिभङ्गा यतो भवन्ति तं धीमहीति । तत्र हेतुः – अन्वयादितरतश्चअर्थेष्वाकाशादिकार्येषु परमेश्वरस्य सद्रूपेणान्वयादकार्येभ्यश्च खपुष्पादिभ्यस्तद्व्यतिरेकात् । यद्वा अन्वयशब्देनानुवृत्तिः, इतरशब्देन व्यावृत्तिः । अनुवृत्तत्वात्सद्रूपं ब्रह्म कारणं मृत्सुवर्णादिवत् । व्यावृत्तत्वाद्विश्वं कार्यं घटकुण्डलादिवदित्यर्थः । यद्वा सावयवत्वादन्वयव्यतिरेकाभ्यां यदस्य जन्मादिद्यतो भवतीति संबन्धः । तथा च श्रुतिः – ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति’ इत्याद्या । स्मृतिश्च – ‘यतः सर्वाणि भूतानि भवन्त्यादियुगागमे । यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये’ इत्याद्या । तर्हि किं प्रधानं जगत्कारणत्वाद्ध्येयमभिप्रेतं नेत्याह । अभिज्ञो यस्तम् । ‘स ईक्षत लोकान्नु सृजा इति । स इमाँल्लोकानसृजत’ इति श्रुतेः । ‘ईक्षतेर्नाशब्दम्’ इति न्यायाच्च । तर्हि किं जीवो ध्येयः स्यान्नेत्याह । स्वराट् स्वेनैव राजते यस्तम् । स्वतःसिद्धज्ञानमित्यर्थः । तर्हि किं ब्रह्मा ध्येयः ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्’ इति श्रुतेः । नेत्याह – तेन इति । आदिकवये ब्रह्मणेऽपि ब्रह्म वेदं यस्तेने प्रकाशितवान् । ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये’ इति श्रुतेः । ननु ब्रह्मणोऽन्यतो वेदाध्ययनमप्रसिद्धम् । सत्यम्, तत्तु हृदा मनसैव तेने विस्तृतवान् । अनेन बुद्धिवृत्तिप्रवर्तकत्वेन गायत्र्यर्थो दर्शितः । वक्ष्यति हि – ‘प्रचोदिता येन पुरा सरस्वती वितन्वताऽजस्य सतीं स्मृतिं हृदि ।। स्वलक्षणा प्रादुरभूत्किलास्यतः स मे ऋषीणामृषभः प्रसीदताम्’ इति । ननु ब्रह्मा स्वयमेव सुप्तप्रतिबुद्धन्यायेन वेदमुपलभतां नेत्याह । यद्यस्मिन्ब्रह्मणि सूरयोऽपि मुह्यन्तीति । तस्माद्ब्रह्मणोऽपि पराधीनज्ञानत्वात्स्वतःसिद्धज्ञानः परमेश्वर एव जगत्कारणम् । अत एव सत्योऽसतः सत्ताप्रदत्वाच्च परमार्थसत्यः सर्वज्ञत्वेन च निरस्तकुहकस्तम् । धीमहीति गायत्र्या प्रारम्भेण च गायत्र्याख्यब्रह्मविद्यारूपमेतत्पुराणमिति दर्शितम् । यथोक्तं मत्स्यपुराणे पुराणदानप्रस्तावे – ‘यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तारः ।। वृत्रासुरवधोपेतं तद्भागवतमिष्यते ।। लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । प्रौष्ठपद्यां पौर्णमास्यां स याति परमं पदम् । अष्टादशसहस्राणि पुराणं तत्प्रकीर्तितम्’ ।। पुराणान्तरे च – ‘ग्रन्थोऽष्टादशसाहस्रो द्वादशस्कन्धसंमितः ।। हयग्रीवब्रह्मविद्या यत्र वृत्रवधस्तथा ।। गायत्र्या च समारम्भस्तद्वै भागवतं विदुः’ ।। पद्मपुराणेऽम्बरीषं प्रति गौतमोक्तिः – ‘अम्बरीष शुकप्रोक्तं नित्यं भागवतं शृणु ।। पठस्व स्वमुखेनापि यदीच्छसि भवक्षयम्’ इति । अत एव भागवतं नामान्यदित्यपि न शङ्कनीयम् ।। १ ।।

Gita Press translation – We meditate on that transcendent Reality (God) from whom this universe springs up, in whom it abides and into whom it returns – because He is invariably present in all existing things and is distinct from all non-entities – who is self-conscious and self-effulgent, who revealed to Brahmā (the very first seer) by His mere will the Vedas that cause bewilderment even to the greatest sages, in whom this threefold creation (consisting of Sattva, Rajas and Tamas), though unreal, appears as real (because of the reality of its substratum) – even as the sun’s rays (which are made up of the elemental of fire) are mistaken for water (in a mirage), water for earth and earth for water – and who ever excludes Māyā by His own self-effulgent glory (1).

त्र्यवयव: सर्ग: = त्रिसर्ग: – threefold creation.
Note: त्र्यवयव: itself is a बहुव्रीहि-समास: explained as follows – त्रयोऽवयवा यस्य स: = त्र्यवयव: – threefold. The compound ‘त्र्यवयव’ is then used in the following derivation –

अलौकिक-विग्रह: –
(2) त्र्यवयव सुँ + सर्ग सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘त्र्यवयव सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘त्र्यवयव सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘त्र्यवयव सुँ + सर्ग सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) त्र्यवयव + सर्ग । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) त्रिसर्ग । By the वार्तिकम् – शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्‍योपसंख्‍यानम् – In order to explain compounds like शाकपार्थिव:, an additional provision is made to allow for the elision of the latter member of a compound (which itself is the prior member of the final compound.) In the present example the latter member ‘अवयव’ of the compound ‘त्र्यवयव’ is elided in order to explain the compound ‘त्रिसर्ग’।
Note: A compound composed using this वार्तिकम् is referred to as a शाकपार्थिवादिसमास: or a मध्यमपदलोपिसमास:।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘त्रिसर्ग’ is masculine since the latter member ‘सर्ग’ of the compound is masculine. The compound declines like राम-शब्द:।

The विवक्षा is प्रथमा-एकवचनम् ।

(6) त्रिसर्ग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) त्रिसर्ग + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) त्रिसर्ग: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Can you spot a शाकपार्थिवादिसमास: (मध्यमपदलोपिसमास:) in verses 23-25 of Chapter Ten of the गीता?

2. In which word in the verses does the सूत्रम् 3-1-136 आतश्चोपसर्गे find application?

3. Which सूत्रम् justifies the use of a third case affix in the words हृदा and धाम्ना (as well as स्वेन) in the verses?

4. Which कृत् affix is used to construct the प्रातिपदिकम् ‘ध्येय’ (seen in the forms ध्येयम् (नपुंसकलिङ्गे प्रथमा-एकवचनम्) and ध्येय: (पुंलिङ्गे प्रथमा-एकवचनम्) in the commentary)?

5. In which two words in the commentary has the verbal root √रभ् (रभँ राभस्ये १. ११२९) been used?

6. How would you say this in Sanskrit?
“I have read only fifteen chapters of the BhagawadGītā.” Form a शाकपार्थिवादिसमास: (मध्यमपदलोपिसमास:) for fifteen = five + ten = पञ्चाधिका दश।

Easy questions:

1. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

2. The form धीमहि (विधिलिँङ्, उत्तमपुरुष:, बहुवचनम्) is a आर्ष-प्रयोग: (irregular grammatical usage.) What is the grammatically correct form? Hint: The verbal root is √ध्यै (ध्यै चिन्तायाम् १. १०५६).

कृताकृतम् nNs

Today we will look at the form कृताकृतम् nNs from महाभारतम् 12.175.20.

तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् । सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति ।। १२-१७५-१८ ।।
सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् । व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति ।। १२-१७५-१९ ।।
इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् । एवमीहासुखासक्तं कृतान्तः कुरुते वशे ।। १२-१७५-२० ।।

Translation – Like a tiger takes away its prey, death takes away that man who endowed with sons and cattle has his mind engrossed (in worldly pursuits) (18). Like a tiger takes away a beast, death takes away this man who is ever a despicable hoarder not satiated with objects of desire (19). The terminator (death) brings under its control the one who is attached to the happiness that accrues from the gratification of desire and is (still) thinking, ‘This has been done; this is to be done; this has been partly done.’

(1) कृतं च तदकृतम् = कृताकृतम् – (Something which is) done and not-done.
Note: How can the same thing be at the same time done and not-done? एकदेशकरणात् कृतम्। एकदेशान्तरस्याकरणात्तदेवाकृतम् – When a part of something is done but another part of it is not-done then we say that the same thing is done and at the same time not-done.

अलौकिक-विग्रह: –
(2) कृत सुँ + अकृत सुँ । By 2-1-60 क्तेन नञ्विशिष्टेनानञ् – (नञ्मात्राधिकेन नञ्‍रहितं समस्यत इति सूत्रार्थः।) A सुबन्तं (ending in a सुँप् affix) पदम् composed by adding a सुँप् affix to a प्रातिपदिकम् ending in the affix ‘क्त’ optionally compounds with a सुबन्तं (ending in a सुँप् affix) पदम् which refers to the same item and is identical to the prior पदम् – the only difference being that while the latter पदम् has the additional negation particle ‘नञ्’ (ref. 2-2-6 नञ्‌) the prior पदम् does not – and the resulting compound is a तत्पुरुष:।
Note: As per the परिभाषा-सूत्रम् 1-1-72 येन विधिस्तदन्तस्य, the term क्तेन (used in the सूत्रम् 2-1-60 क्तेन नञ्विशिष्टेनानञ्) is interpreted as क्तान्तेन।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘कृत सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-60 (which prescribes the compounding) the term अनञ् ends in the nominative case. Hence ‘कृत सुँ’ (which does not contain the negation particle ‘नञ्’) is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘कृत सुँ + अकृत सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) कृत + अकृत । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) कृताकृत । By 6-1-101 अकः सवर्णे दीर्घः

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘कृताकृत’ is neuter since the latter member ‘अकृत’ of the compound is used in the neuter here. The compound declines like वन-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्।

(6) कृताकृत + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) कृताकृत + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement.
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) कृताकृतम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 2-1-60 क्तेन नञ्विशिष्टेनानञ्, the तत्त्वबोधिनी says – नञ्मात्राधिकेन नञ्‍रहितं समस्यत इति सूत्रार्थः। तेनेह न – सिद्धं च तदभुक्तम्। Please explain.

2. Commenting further on the same सूत्रम् the तत्त्वबोधिनी quotes a वार्तिकम् which states – ‘नुडिडधिकेनापि’ इति वाच्यम्। The two examples given are अशितानशितम् and क्लिष्टाक्लिशितम्। Please explain.

3. Can you spot a सम्प्रसारणम् in the verses?

4. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘ईहा’ (seen in the compound ईहासुखासक्तम् in the verses)?

5. How would you say this in Sanskrit?
“The construction of our new house is partly done.” Use the neuter प्रातिपदिकम् ‘निर्माण’ for ‘construction.’

6. How would you say this in Sanskrit?
“In the war with the demons, the army of monkeys was partly destroyed.” Form a कर्मधारय: compound for ‘partly destroyed’ = नष्टं च तदनष्टम्।

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘छ्’ in the form गच्छति?

2. Can you spot the affix ‘उ’ in the verses?

प्रवृद्धभक्त्या fIs

Today we will look at the form प्रवृद्धभक्त्या fIs from श्रीमद्भागवतम् 3.5.45.

तान्वै ह्यसद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश । अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्म्या: ।। ३-५-४४ ।।
पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान्वीयुरकुण्ठधिष्ण्यम् ।। ३-५-४५ ।।

श्रीधर-स्वामि-टीका
ननु यदि हृदिस्थस्यापि पदाब्जं केषांचित्सुदूरं तर्ह्यन्येषामपि तथैव स्यादविशेषादित्याशङ्क्याहुः – तानिति । असद्वृत्तिभिर्बहिर्मुखैरक्षिभिरिन्द्रियैः पराहृतं दूरमपहृतमन्त:स्थं मनो येषां ते । अथो अत एव ते नूनं तान्न पश्यन्तिवै प्रसिद्धम् । कुतः पुनस्तेषां तत्सङ्गः स्यात् । कान् । ते तव पदन्यासो गमनं तस्य विलासो विभ्रमस्तस्य लक्ष्मीः शोभा तस्या ये । त्वल्लीलाकथादिभिः शोभमानांस्त्वद्भक्तानित्यर्थः । पथ इति लक्ष्या इति च पाठे त्वत्पदन्यासविलासो लक्ष्यो येषां तान् । पथस्त्वन्मार्गभूतान्सतो मार्गान्वा श्रवणादीन्न पश्यन्तीत्यर्थः । यद्वा ये एवंभूता भागवतास्ते तानुन्मत्तान्नूनं नैपश्यन्तीत्यन्वयः । सत्सङ्गाभावेन हरिकथाश्रवणाभावाद्‍धृदि स्थितमपि तेषां सुदूरमिति भावः ।। ४४ ।। एतदेव स्फुटयन्ति – पानेनेति द्वाभ्याम् । वैराग्यं सारो बलं यस्य बोधस्य तं लब्ध्वा । अन्वीयुः प्राप्नुयुः । अकुण्ठधिष्ण्यं वैकुण्ठलोकम् ।। ४५ ।।

Gita Press translation – They whose inner mind is led astray by their senses, that are ever moving among the unworthy objects of the world, O suzerain Lord of wide renown! are, therefore, surely unable to see those devotees who enjoy the privilege of beholding the elegance of Your graceful footsteps (44). They, on the other hand,O Lord, whose heart has been purified through devotion intensified by drinking the nectar of Your stories, duly attain that spiritual insight whose essence lies in dispassion, and easily ascend to Your eternal Abode (Vaikuṇṭha) (45).

(1) प्रवृद्धा चासौ भक्तिः = प्रवृद्धभक्तिः – intensified devotion.

अलौकिक-विग्रह: –
(2) प्रवृद्धा सुँ + भक्ति सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌ – A सुबन्तं (ending in a सुँप् affix) पदम् denoting a qualifier (adjective) variously compounds with another सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is qualified – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘प्रवृद्धा सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘प्रवृद्धा सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘प्रवृद्धा सुँ + भक्ति सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) प्रवृद्धा + भक्ति । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) प्रवृद्ध + भक्ति । By 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु – A feminine adjective which does not end in the feminine affix ‘ऊङ्’ (ref. 4-1-66 ऊङुतः etc) and is formed from a masculine base denoting the same meaning becomes masculine-like when it is either the prior member of a कर्मधारय: compound or is followed by the affix ‘जातीय’ (ref. 5-3-69 प्रकारवचने जातीयर्) or ‘देशीय’ (ref. 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः)।
Note: In the compound ‘प्रवृद्धा + भक्ति’ the latter member ‘भक्ति’ belongs to the प्रियादिगण:। And since the सूत्रम् 6-3-34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियादिषु contains the exclusion पूरणीप्रियादिषु it cannot be used here. Therefore the सूत्रम् 6-3-42 is necessary for bringing about पुंवद्भाव: in ‘प्रवृद्धा + भक्ति’।

= प्रवृद्धभक्ति ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘प्रवृद्धभक्ति’ is feminine since the latter member ‘भक्ति’ of the compound is feminine.

The विवक्षा is तृतीया-एकवचनम्।

(6) प्रवृद्धभक्ति + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) प्रवृद्धभक्ति + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(8) प्रवृद्धभक्त्या । By 6-1-77 इको यणचि

Questions:

1. In which compound used in verses 20-25 of Chapter Nine of the गीता does the सूत्रम् 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु (used in step 5 above) find application?

2. Which कृत् affix is used to form the neuter प्रातिपदिकम् ‘पान’ (seen in the form पानेन (तृतीया-एकवचनम्) in the verses)?

3. Can you spot the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the verses?

4. Where has the सूत्रम् 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे been used in the commentary?

5. Which सूत्रम् prescribes the augment ‘मुँक्’ in the form शोभमानान् (प्रातिपदिकम् ‘शोभमान’, पुंलिङ्गे द्वितीया-बहुवचनम्) in the commentary?

6. How would you say this in Sanskrit?
“One should worship the Lord with pure devotion.” Construct a कर्मधारय: compound for ‘pure devotion’ = शुद्धा चासौ भक्तिः।

Easy questions:

1. Where has the verbal root √इ (इण् गतौ २. ४०) been used in the verses?

2. Can you spot the affix ‘श्नु’ in the commentary?

Recent Posts

July 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics