Home » Example for the day » पुरुषव्याघ्र mVs

पुरुषव्याघ्र mVs

Today we will look at the form पुरुषव्याघ्र mVs from श्रीमद्भागवतम् 1.14.13.

शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ।। १-१४-१३ ।।
मृत्युदूतः कपोतोऽयमुलूकः कम्पयन्मनः । प्रत्युलूकश्च कुह्वानैरनिद्रौ शून्यमिच्छतः ।। १-१४-१४ ।।

श्रीधर-स्वामि-टीका
शस्ता गवादयो मां सव्यं वामं कुर्वन्ति । अपरे गर्दभाद्याः प्रदक्षिणं कुर्वन्ति वाहानश्वान् ।। १३ ।। अयं कपोतो मृत्युदूतो मृत्युसूचकः । उलूको घूकः । प्रत्युलूकस्तत्प्रतिपक्षो घूकः काको वा । कुह्वानैः कुत्सितशब्दैर्विश्वं शून्यं कर्तुमिच्छतः ।। १४ ।।

Gita Press translation – Good animals (such as the cow) pass by to my left, while other (inauspicious) animals (as the donkey etc.) turn to my right. Nay, I see my horses weeping, O tiger among men (13). This dove, the harbinger of death, as well as the owl and its enemy, the crow, keeping awake all the night, make my heart shudder with their horrible cries and would have the world converted into a desert (14). 

(1) पुरुषो व्याघ्र इव = पुरुषव्याघ्र: – A man (mighty) as a tiger.

अलौकिक-विग्रह: –
(2) पुरुष सुँ + व्याघ्र सुँ । By 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे – A सुबन्तं (ending in a सुँप् affix) पदम् which denotes that which is to be compared optionally compounds with another सुबन्तं (ending in a सुँप् affix) पदम् composed by adding a सुँप् affix to ‘व्याघ्र’ etc – provided both the सुबन्त-पदे refer to the same item and the common attribute is not mentioned – and the resulting compound is a तत्पुरुष:।
Note: उपमेयमुपमितम् – The word उपमितम् used in this सूत्रम् stands for उपमेयम् – that which is to be compared.

(3) As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term ‘पुरुष सुँ’ – which denotes that which is to be compared – gets the designation उपसर्जनम् because in the सूत्रम् 2-1-56 (which prescribes the compounding) the term उपमितम् ends in the nominative case. And hence the term ‘पुरुष सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘पुरुष सुँ + व्याघ्र सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) पुरुष + व्याघ्र । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= पुरुषव्याघ्र ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘ पुरुषव्याघ्र’ is masculine since the latter member ‘व्याघ्र’ of the compound is masculine. The compound declines like राम-शब्द:।

The विवक्षा is सम्बुद्धिः। By 2-3-49 एकवचनं सम्बुद्धि: – The nominative singular affix (‘सुँ’) when used in a vocative form gets the designation सम्बुद्धि:।

(5) (हे) पुरुषव्याघ्र + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-47 सम्बोधने च – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote ‘address’ (in addition to the meaning of the nominal stem) also. Note: सम् (सम्मुखीकृत्य) बोधनम् (ज्ञापनम्) = सम्बोधनम्। सम्बोधनम् means drawing someone’s attention (to inform him/her of something.)

(6) (हे) पुरुषव्याघ्र + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(7) (हे) पुरुषव्याघ्र । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः – Following a अङ्गम् ending in ‘एङ्’ (letter ‘ए’ or ‘ओ’) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

Questions:

1. Where has the form पुरुषव्याघ्र been used in the गीता?

2. Commenting on the सूत्रम् 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (used in step 2) the सिद्धान्तकौमुदी says – विशेष्यस्य पूर्वनिपातार्थं सूत्रम्‌। Please explain.

3. Commenting further on the same सूत्रम् the सिद्धान्तकौमुदी says – सामान्याप्रयोगे किम्‌? पुरुषो व्याघ्र इव शूर:। Please explain.

4. Can you spot a षष्ठी-तत्पुरुष: compound in the verses? Can you spot a कर्मधारय: compound in the commentary?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘सूचक’ (used in the compound मृत्युसूचकः in the commentary?)

6. How would you say this in Sanskrit?
Śrī Kṛṣṇa said to Arjuna – “You are a man who is (brave) like a tiger. Get up and fight. You shall conquer the enemies in battle.” Use the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) preceded by the उपसर्ग: ‘उद्’ for ‘to get up.’

Easy questions:

1. Where has the सूत्रम् 8-2-79 न भकुर्छुराम् been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘छ्’ in the form इच्छतः used in the verses?


1 Comment

  1. 1. Where has the form पुरुषव्याघ्र been used in the गीता?
    Answer: The form पुरुषव्याघ्र (पुंलिङ्ग-प्रातिपदिकम् ‘पुरुषव्याघ्र’, सम्बुद्धिः) has been used in the following verse of the गीता –
    निश्चयं शृणु मे तत्र त्यागे भरतसत्तम ।
    त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ १८-४॥

    2. Commenting on the सूत्रम् 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे (used in step 2) the सिद्धान्तकौमुदी says – विशेष्यस्य पूर्वनिपातार्थं सूत्रम्‌। Please explain.
    Answer: The सूत्रम् 2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे is composed for the purpose of placing the विशेष्यम् (that which is qualified) in the prior position in the compound.
    If compounding were to be done using the सूत्रम् 2-1-57 विशेषणं विशेष्येण बहुलम्‌, the विशेष्यम् (‘पुरुष’ in the above example) would be placed in the latter position in the compound which would have been undesirable.
    Note: In the सूत्रम् 2-1-56 the term उपमितम् is in the nominative case and hence as per the सूत्रम् 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् that which is the उपमितम् (the term to be compared – ‘पुरुष’ in the above example) gets the designation उपसर्जनम् and hence is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्।
    On the other hand in the सूत्रम् 2-1-57 the term विशेषणम् is in the nominative case and hence as per the सूत्रम् 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् that which is the विशेषणम् (the qualifier – ‘व्याघ्र’ in the above example) would get the designation उपसर्जनम् and hence would be placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्, which would have been undesirable.

    3. Commenting further on the same सूत्रम् the सिद्धान्तकौमुदी says – सामान्याप्रयोगे किम्‌? पुरुषो व्याघ्र इव शूर:। Please explain.
    Answer: Why does the सूत्रम् stipulate the condition सामान्याप्रयोगे – provided the common attribute is not mentioned? Consider the example पुरुषो व्याघ्र इव शूर: – here since the common attribute शूर: (mighty) is mentioned, compounding cannot take place between पुरुष: and व्याघ्र:।

    4. Can you spot a षष्ठी-तत्पुरुष: compound in the verses? Can you spot a कर्मधारय: compound in the commentary?
    Answer: The form मृत्युदूतः (पुंलिङ्ग-प्रातिपदिकम् ‘मृत्युदूत’, प्रथमा-एकवचनम्) used in the compound is a षष्ठी-तत्पुरुष: compound.

    मृत्योर्दूतः = मृत्युदूतः – harbinger of death.

    मृत्यु ङस् + दूत सुँ । By 2-2-8 षष्ठी।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ’मृत्यु ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘मृत्यु ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘मृत्यु ङस् + दूत सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = मृत्यु + दूत । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = मृत्युदूत ।
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘मृत्युदूत’ is masculine since the latter member ‘दूत’ of the compound is masculine. It declined like राम-शब्द:।

    The form कुत्सितशब्दैः (पुंलिङ्ग-प्रातिपदिकम् ‘कुत्सितशब्द’, तृतीया-बहुवचनम्) used in the commentary is a कर्मधारय: compound.

    कुत्सितश्चासौ शब्दः = कुत्सितशब्दः – horrible cry.

    कुत्सित सुँ + शब्द सुँ । By 2-1-57 विशेषणं विशेष्येण बहुलम्‌।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘कुत्सित सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-57 (which prescribes the compounding) the term विशेषणम्‌ ends in the nominative case. Hence the adjective ‘कुत्सित सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘कुत्सित सुँ + शब्द सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = कुत्सित + शब्द । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = कुत्सितशब्द ।
    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘कुत्सितशब्द’ is masculine since the latter member ‘शब्द’ of the compound is masculine. It declined like राम-शब्द:। तृतीया-बहुवचनम् is कुत्सितशब्दैः।

    5. Which कृत् affix is used to form the प्रातिपदिकम् ‘सूचक’ (used in the compound मृत्युसूचकः in the commentary?)
    Answer: The कृत् affix ‘ण्वुल्’ is used to form the प्रातिपदिकम् ‘सूचक’ – derived from the verbal root √सूच (सूच पैशुन्ये १०. ४१२).

    सूचयतीति सूचकः – one who indicates/informs = harbinger.

    सूच + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = सूच + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सूच् + इ । By 6-4-48 अतो लोपः।
    = सूचि । ‘सूचि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    सूचि + ण्वुल् । By 3-1-133 ण्वुल्तृचौ – The affixes ‘ण्वुल्’ and ‘तृच्’ may be used after a verbal root. Note: As per 3-4-67 कर्तरि कृत्‌, the affixes ‘ण्वुल्’ and ‘तृच्’ are used in the sense of the agent of the action.
    = सूचि + वु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = सूचि + अक । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = सूच् + अक । By 6-4-51 णेरनिटि।
    = सूचक । ‘सूचक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    Śrī Kṛṣṇa said to Arjuna – “You are a man who is (brave) like a tiger. Get up and fight. You shall conquer the enemies in battle.” Use the verbal root √स्था (ष्ठा गतिनिवृत्तौ १. १०७७) preceded by the उपसर्ग: ‘उद्’ for ‘to get up.’
    Answer: पुरुषव्याघ्रः असि, उत्तिष्ठ युध्यस्व च, रणे अरीन् जयिष्यसि इति श्रीकृष्णः अर्जुनम् उवाच = पुरुषव्याघ्रोऽसि, उत्तिष्ठ युध्यस्व च, रणेऽरीञ्जयिष्यसीति श्रीकृष्णोऽर्जुनमुवाच ।

    Easy questions:
    1. Where has the सूत्रम् 8-2-79 न भकुर्छुराम् been used in the verses?
    Answer: The सूत्रम् 8-2-79 न भकुर्छुराम् has been used in the form कुर्वन्ति derived from √कृ (डुकृञ् करणे ८. १०).

    Please see the following post for the derivation of the form कुर्वन्ति – http://avg-sanskrit.org/2011/11/07/कुर्वन्ति-3ap-लँट्/

    2. Which सूत्रम् prescribes the substitution ‘छ्’ in the form इच्छतः used in the verses?
    Answer: The सूत्रम् 7-3-77 इषुगमियमां छः prescribes the substitution ‘छ्’ in the form इच्छतः – derived from the verbal root √इष् (इषुँ इच्छायाम् ६. ७८).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, द्विवचनम्।
    इष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = इष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इष् + तस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = इष् + श + तस् । By 3-1-77 तुदादिभ्यः शः।
    = इष् + अ + तस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘तस्’ from getting the इत्-सञ्ज्ञा।
    Note: The affix ‘श’ is ङिद्वत् (as if it has the letter ‘ङ्’ as a इत्) by 1-2-4 सार्वधातुकमपित्। Therefore, 1-1-5 क्क्ङिति च stops the गुणादेशः (the substitution ‘ए’ in place of the penultimate letter ‘इ’ of the base ‘इष्’) which would have been done by 7-3-86 पुगन्तलघूपधस्य च।
    = इछ् + अ + तस् । By 7-3-77 इषुगमियमां छः – When followed by an affix which begins with the letter ‘श्’ as an इत्, the ending letter of the verbal roots √इष् (इषुँ इच्छायाम् ६. ७८), √गम् (गमॢँ गतौ १. ११३७) and √यम् (यमँ उपरमे १. ११३९) gets the letter ‘छ्’ as replacement.
    = इ तुँक् छ् + अ + तस् । By 6-1-73 छे च, 1-1-46 आद्यन्तौ टकितौ।
    = इ त् छ् + अ + तस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = इत्छतः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।
    = इच्छतः । By 8-4-40 स्तोः श्चुना श्चुः।

Leave a comment

Your email address will not be published.

Recent Posts

June 2015
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics