Home » 2015 » June » 04

Daily Archives: June 4, 2015

त्रिसन्ध्यम् nAs

Today we will look at the form त्रिसन्ध्यम् nAs from शिशुपालवधम् verse 1-46.

स संचरिष्णुर्भुवनान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः । अकारि तस्यै मुकुटोपलस्खलत्करैस्त्रिसन्ध्यं त्रिदशैर्दिशे नमः ।। १-४६ ।।

टीका
इति । अन्येषु भुवनेषु भुवनान्तरेषु । ‘सुप्सुपा’ इति समासः । संचरिष्णुः संचरणशीलः । ‘3-2-136 अलंकृञ्’ इत्यादिना चरेरिष्णुच् । श्रियो लक्ष्म्या आश्रयः स हिरण्यकशिपुः । यदृच्छया स्वैरवृत्त्या । ‘यदृच्छा स्वैरवृत्तिः’ इत्यमरः । यां दिशमशिश्रियदगमत् । श्रयतेर्लुङ् ‘3-1-48 णिश्रि-‘ इत्यादिना चङि द्विर्भाव इयङादेशः । मुकुटोपलेषु मौलिरत्नेषु स्खलन्तः करा येषां तैः । शिरसि बद्धाञ्जलिभिरित्यर्थः । ‘उपल प्रस्तरे रत्ने’ इति विश्वः । तिस्रो दशा बाल्यकौमारयौवनानि, जन्मसत्तावृद्धयो वा येषां तैस्त्रिदशैर्देवैः । यद्वा त्रिर्दश परिमाणमेषामिति ‘5-4-73 बहुव्रीहौ संख्येये डजबहुगणात्‌’ इति समासान्तः । तिस्रः सन्ध्याः समाहृतास्त्रिसन्ध्यम् । ‘2-1-51 तद्धितार्थोत्तरपद-‘ इत्यादिना समाहारे द्विगुः । ‘2-4-1 द्विगुरेकवचनम्‌’ वा टाबन्त इति पक्षे नपुंसकत्वम् । अत्यन्तसंयोगे द्वितीया । तस्यै दिशे करैर्हस्तैः । ‘2-3-16 नमःस्वस्ति-‘ इत्यादिना चतुर्थी । नमः नमस्कारोऽकारि कृतम् । कृञः कर्मणि लुङ् । ‘3-1-66 चिण् भावकर्मणोः’ इति चिण् । सन्ध्यावन्दनेऽपि दिङ्नियमं परित्यज्य तदागमनभयात्तस्यै दिशे नमस्कारः कृत इति भावः ।

Translation – Hiraṇyakaśipu, who was the seat of Goddess Śrī (Lakṣmī – prosperity), habitually roamed the other worlds and whichever direction he traveled to by his will – to that direction salutation was offered by all the gods, with their hands tottering on their crown-gems, at the three junctions of the day (dawn, noon and dusk) (46).

(1) तिसृणां सन्ध्यानां समाहारः = त्रिसन्ध्यम् – the three junctions of the day (dawn, noon and dusk).

अलौकिक-विग्रह: –
(2) त्रि आम् + सन्ध्या आम् । By 2-1-51 तद्धितार्थोत्तरपदसमाहारे च – In the following three situations a सुबन्तं (ending in a सुँप् affix) पदम् denoting either a direction of the compass or a numeral combines with another सुबन्तं (ending in a सुँप् affix) पदम् referring to the same item and the resulting compound is a तत्पुरुष: –
i) in the context where the sense of a तद्धित: affix is to be expressed
ii) when a उत्तरपदम् (a final member) of a compound follows
iii) when the compound denotes a समाहार: (aggregate.)

(3) As per 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् the term ‘त्रि आम्’ – which denotes a numeral – gets the designation उपसर्जनम् because in the सूत्रम् 2-1-51 (which prescribes the compounding) the term दिक्संख्ये (which comes as अनुवृत्ति: from the सूत्रम् 2-1-50 दिक्संख्ये संज्ञायाम्‌) ends in the nominative case. And hence the term ‘त्रि आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘त्रि आम् + सन्ध्या आम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) त्रि + सन्ध्या । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

Note: This compound is used in the neuter gender as per the सूत्रम् 2-4-17 स नपुंसकम्‌ – A द्विगुः/द्वन्द्व: compound which expresses a समाहार: (aggregation) is used (only) in the neuter gender.

See advanced question.

(5) त्रिसन्ध्य । By 1-2-47 ह्रस्वो नपुंसके प्रातिपदिकस्य – In the neuter gender, the ending vowel (if any) of a प्रातिपदिकम् is shortened.

This compound is used only in the singular as per the सूत्रम् 2-4-1 द्विगुरेकवचनम्‌ – A द्विगुः compound which expresses a समाहार: (aggregation) is used (only) in the singular.

The विवक्षा is द्वितीया।

(6) त्रिसन्ध्य + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

See question 1.

(7) त्रिसन्ध्य + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. Note: 7-1-24 is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) त्रिसन्ध्यम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which सूत्रम् justifies the use of a second case affix used in this form त्रिसन्ध्यम् in the verse?

2. Which कृत् affix is used to derive the form संचरिष्णुः (पुंलिङ्गे प्रथमा-एकवचनम्)?

3. Where has the सूत्रम् 2-3-16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च been used in the verse?

4. In the commentary can you spot a word in which the substitution ‘ल्यप्’ has been done (in place of the affix ‘क्त्वा’)?

5. How would you say this in Sanskrit?
“One who mutters the Gāyatrī at the three junctions of the day (dawn, noon and dusk) is freed from (by) all sins.” Use (a passive form of) the verbal root √मुच् (मुचॢँ मोक्षणे (मोचने) ६. १६६) preceded by the उपसर्ग: ‘प्र’ for ‘to be freed.’

Advanced question:

1. Under the सूत्रम् 2-4-17 स नपुंसकम्‌ (used in step 4) there is a वार्तिकम् – आबन्तो वा which states that – A द्विगुः compound which expresses a समाहार: (aggregation) and whose final member ends in the feminine affix ‘आप्’ is used in the feminine gender optionally.
This वार्तिकम् does apply in the present example since the final member ‘सन्ध्या’ of the द्विगुः compound ‘त्रिसन्ध्या’ ends in the feminine affix ‘आप्’। Derive the final (optional) feminine form of this compound. Hint: The तत्त्वबोधिनी comments on the derivation as follows – उपसर्जनह्रस्वत्वे सत्यदन्तत्वात् ‘द्विगो:’ इति स्त्रीत्वपक्षे ङीप्।

Easy questions:

1. Where has the सूत्रम् 3-1-48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् been used in the verses?

2. Which सूत्रम् prescribes the लुक् elision of the affix ‘त’ in the form अकारि?

Recent Posts

June 2015
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics