Home » 2015 » May » 14

Daily Archives: May 14, 2015

सर्वयोगिनाम् mGp

Today we will look at the form सर्वयोगिनाम् mGp from श्रीमद्भागवतम् 3.25.2.

न ह्यस्य वर्ष्मणः पुंसां वरिम्णः सर्वयोगिनाम् । विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ।। ३-२५-२ ।।
यद्यद्विधत्ते भगवान्स्वच्छन्दात्मात्ममायया । तानि मे श्रद्दधानस्य कीर्तन्यान्यनुकीर्तय ।। ३-२५-३ ।।

श्रीधर-स्वामि-टीका
पुंसां मध्ये वर्ष्मणो वृद्धस्योत्तमस्येत्यर्थः । सर्वयोगिनां मध्ये वरिम्णः, वरस्य भावो वरिमा, भवितृप्रधानोऽयं निर्देशः । वरिष्ठस्येत्यर्थः । यद्वा वरीयस्त्वादित्यर्थः । विश्रुतौ कीर्तौ । असव इन्द्रियाणि भूर्यलं न तृप्यन्ति । श्रुतेन श्रवणेन दीव्यति द्योतत इति तथा तस्य । यद्वा भूरि बहुशः श्रुतो देवो येन तस्यापि मेऽसव इति संबन्धः ।। २ ।। स्वानां पुंसां छन्देनेच्छया आत्मा देहो यस्य सः । यद्यत्कर्म विधत्ते तानि कर्माणि कीर्तनार्हाण्यनुकीर्तय ।। ३ ।।

Translation – Although I have often heard the stories of the Lord, my senses are not sated with hearing the glory of Lord Kapila, the best of all men and the foremost of all Yogīs (2). Having assumed by His own Māyā a personality conforming to the will of His devotees, whatever the Lord does is all worth signing. Therefore, kindly narrate all those doings to me, full of reverence as I am (3).

(1) सर्वे च ते योगिनः = सर्वयोगिन: – all Yogīs.

अलौकिक-विग्रह: –
(2) सर्व जस् + योगिन् जस् । By 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन – A सुबन्तं (ending in a सुँप् affix) पदम् which either i) denotes an action which naturally precedes in time or ii) is (composed by adding a सुँप् affix to) ‘एक’/‘सर्व’/’जरत्’/’पुराण’/’नव’/’केवल’ optionally compounds with another सुबन्तं (ending in a सुँप् affix) पदम् – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘सर्व जस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-49 (which prescribes the compounding) the term पूर्वकालैकसर्वजरत्पुराणनवकेवलाः ends in the nominative case. Hence ‘सर्व जस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘सर्व जस् + योगिन् जस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) सर्व + योगिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= सर्वयोगिन् ।

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘सर्वयोगिन्’ is masculine since the latter member ‘योगिन्’ of the compound is used in the masculine here.

The विवक्षा is षष्ठी-बहुवचनम्।

(5) सर्वयोगिन् + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘आम्’ from getting इत्-सञ्ज्ञा।

See question 2.

= सर्वयोगिनाम् ।

Questions:

1. Where has the सूत्रम् 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन been used in verses 5-10 of Chapter Fourteen of the गीता?

2. Which सूत्रम् justifies the use of a sixth case affix in the form सर्वयोगिनाम् here?

3. Can you spot the substitution ‘शानच्’ (in place of the affix ‘लँट्’)  in the verses?

4. What type of compound is आत्ममायया (feminine compound प्रातिपदिकम् ‘आत्ममाया’, तृतीया-एकवचनम्) used in the verses?
i) तृतीया-तत्पुरुष:
ii) कर्मधारय:
iii) षष्ठी-तत्पुरुष:
iv) अव्ययीभाव:

5. Where has the सूत्रम् 3-3-97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च been used in the commentary?

6. How would you say this in Sanskrit?
“All the warriors of our army are brave.” Form a compound for ‘all the warriors’ = सर्वे च ते योधा:।

Easy questions:

1. Where has the सूत्रम् 8-2-38 दधस्तथोश्च been used in the verses?

2. Can you spot the affix श्यन् in the verses?

Recent Posts

May 2015
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics