Home » 2015 » May » 07

Daily Archives: May 7, 2015

क्षणलक्षितव्यवहिता fNs

Today we will look at the form क्षणलक्षितव्यवहिता fNs from शिशुपालवधम् verse 6-28.

द्रुतसमीरचलैः क्षणलक्षितव्यवहिता विटपैरिव मञ्जरी । नवतमालनिभस्य नभस्तरोरचिररोचिररोचत वारिदैः ।। ६-२८ ।।

टीका
द्रुतेति ।। द्रुतसमीरेण शीघ्रमारुतेन चलैर्वारिदैः क्षणं लक्षिता च व्यवहिता च सा क्षणलक्षितव्यवहिता क्षणिकाविर्भावतिरोधानेत्यर्थः । स्नातानुलिप्तवत् ‘2-1-49 पूर्वकालैक-‘ इत्यादिना समासः । अचिरं रोचिर्यस्याः सा अचिररोचिर्विद्‍युत् द्रुतसमीरचलैर्विटपैः शाखाभिः क्षणलक्षितव्यवहिता नवतमालनिभस्य नवतमालेन सदृशस्य तद्वन्नीलस्येत्यर्थः । नित्यसमासः । नभस्तरुरिव तस्य नभस्तरोर्मञ्जरी गुच्छ इवारोचत । उपमालङ्कारः । अत्र नभस्तरोर्नभःश्रेष्ठस्येति व्याख्याने तरुशब्दस्य व्याघ्रादित्वाच्छ्रेष्ठार्थगोचरत्वात्तमालशब्देन विशेषवाचिना तन्नीलसामान्येन पौनरुक्त्यमिति वल्लभः । तमालशब्दस्येन्द्रनीलवन्नैल्यमात्रोपमानत्वात्तरुशब्दस्य स्वार्थवृत्तित्वेऽपि न पौनरुक्त्यमित्यन्ये ।

Translation – Lightning (whose splendor is short-lived) which was (earlier) seen for a moment and then concealed by the clouds moving due to the swift wind shone as if it were a cluster of blossoms – of the tree in the form of the sky which appeared (dark) like a young Tamāla tree – which was (earlier) seen for a moment and then concealed by the branches moving due to the swift wind.

लौकिक-विग्रह: –
(1) पूर्वं क्षणलक्षिता पश्चाद्व्यवहिता = क्षणलक्षितव्यवहिता – (earlier) seen for a moment and then concealed.
Note: क्षणलक्षिता itself is a compound. It is a द्वितीया-तत्पुरुष: compound analyzed as क्षणं लक्षिता = क्षणलक्षिता। The derivation is similar to that of the compound मुहूर्तसेवा shown in the following post – http://avg-sanskrit.org/2015/01/29/

अलौकिक-विग्रह: –
(2) क्षणलक्षिता सुँ + व्यवहिता सुँ । By 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन – A सुबन्तं (ending in a सुँप् affix) पदम् which either i) denotes an action which naturally precedes in time or ii) is (composed by adding a सुँप् affix to) ‘एक’/’सर्व’/’जरत्’/’पुराण’/’नव’/’केवल’ optionally compounds with another सुबन्तं (ending in a सुँप् affix) पदम् – provided both the सुबन्त-पदे refer to the same item – and the resulting compound is a तत्पुरुष:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘क्षणलक्षिता सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-49 (which prescribes the compounding) the term पूर्वकालैकसर्वजरत्पुराणनवकेवलाः ends in the nominative case. Hence ‘क्षणलक्षिता सुँ’ – which denotes the action occurring earlier in time – is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘क्षणलक्षिता सुँ + व्यवहिता सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) क्षणलक्षिता + व्यवहिता । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) क्षणलक्षितव्यवहिता । By 6-3-42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु – A feminine adjective which does not end in the feminine affix ‘ऊङ्’ (ref. 4-1-66 ऊङुतः etc) and is formed from a masculine base denoting the same meaning becomes masculine-like when it is either the prior member of a कर्मधारय: compound or is followed by the affix ‘जातीय’ (ref. 5-3-69 प्रकारवचने जातीयर्) or ‘देशीय’ (ref. 5-3-67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः)।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘क्षणलक्षितव्यवहिता’ is feminine since the latter member ‘व्यवहिता’ of the compound is feminine. The compound declines like रमा-शब्द:।

The विवक्षा is प्रथमा-एकवचनम्।

(6) क्षणलक्षितव्यवहिता + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) क्षणलक्षितव्यवहिता + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(8) क्षणलक्षितव्यवहिता । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix ‘सुँ’, ‘ति’ or ‘सि’ is dropped following a base ending in a consonant or in the long feminine affix ‘ङी’ or ‘आप्’।

Questions:

1. Commenting on the सूत्रम् 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन (used in step 2) the सिद्धान्तकौमुदी says – ‘2-1-57 विशेषणं विशेष्येण बहुलम्‌’ इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम्‌। एकशब्दस्य ‘2-1-50 दिक्संख्ये संज्ञायाम्‌’ इति नियमबाधनार्थं च। Please explain.

2. Commenting on the same सूत्रम् the काशिका says – पूर्वकाल इत्यर्थनिर्देशः, परिशिष्टानां स्वरूपग्रहणम्। Please explain.

3. The अनुवृत्ति: of ‘समानाधिकरणेन’ runs from the सूत्रम् 2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन down to which सूत्रम्?

4. Derive the compound ‘द्रुतसमीरचल’ (used in the form द्रुतसमीरचलैः (पुंलिङ्गे तृतीया-बहुवचनम्) in the verse.) Hint: First form the कर्मधारय: compound ‘द्रुतसमीर’ and use that to form the तृतीया-तत्पुरुष: compound ‘द्रुतसमीरचल’।

5. Can you spot the कृत् affix ‘क’ in the verse?

6. How would you say this in Sanskrit?
“Look at the beautiful idol which has been (earlier) cleaned and then decorated.” Use the feminine प्रातिपदिकम् ‘मूर्ति’ for ‘idol.’ Form a compound for ‘(earlier) cleaned and then decorated’ = पूर्वं मार्जिता पश्चाद्‍भूषिता।

Easy questions:

1. Can you spot the augment अट् in the verse?

2. Where has the सूत्रम् 7-1-17 जसः शी been used in the commentary?

Recent Posts

May 2015
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics