Home » 2015 » April » 13

Daily Archives: April 13, 2015

आकाशः/आकाशम् mNs/nNs

Today we will look at the form आकाशः mNs from श्रीमद्भागवतम् 11.16.37 and आकाशम् nNs from श्रीमद्भगवद्गीता 13-32.

पृथिवी वायुराकाश आपो ज्योतिरहं महान् । विकारः पुरुषोऽव्यक्तं रजः सत्त्वं तमः परम् ।। ११-१६-३७ ।।
अहमेतत्प्रसङ्ख्यानं ज्ञानं तत्त्वविनिश्चयः । मयेश्वरेण जीवेन गुणेन गुणिना विना । सर्वात्मनापि सर्वेण न भावो विद्यते क्वचित् ।। ११-१६-३८ ।। (श्रीमद्भागवतम्)

श्रीधर-स्वामि-टीका
तदेवं तत्र तत्र निर्धारणे तत्तत्संबन्धेन च विशेषतो विभूतीर्निरूप्येदानीं सामान्यतः सर्वा अपि निरूपयति – पृथ्वीति सार्धद्वयेन । पृथिव्यादिशब्दैस्तन्मात्राणि विवक्षितानि । अहमहंकारः । महान्महत्तत्वम् । एताः सप्त प्रकृतिविकृतयः । विकारः पञ्चमहाभूतानि एकादशेन्द्रियाणि चेत्वेवं षोडशसंख्याकः । पुरुषो जीवः । अव्यक्तं प्रकृतिः । एवं पञ्चविंशतितत्त्वानि । तदुक्तम् – ‘मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।। षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ।।’ इति । किंच रजः सत्त्वं तम इति प्रकृतेर्गुणाश्च परं ब्रह्म च । तदेतत्सर्वमहमेव । किंचैतत्प्रसंख्यानमेतेषां परिगणनमेतेषां लक्षणतो ज्ञानं च तत्फलं तत्त्वनिश्चयश्चाहमेव । एतदेव संक्षिप्याह – मयेति । जीवेश्वररूपो द्विविधो यो भावो यश्च गुणिगुणरूपो यश्च क्षेत्रज्ञक्षेत्ररूपः स सर्वोऽपि मया विना मद्व्यतिरेकेण नास्ति, अहमेव सर्वमित्यर्थः ।। ३७-३८ ।।

Gita Press translation – I am (the seven categories which are both of the nature of cause and effect, viz., the subtle elements of) earth, the air, ether, water, fire; the (cosmic) Ego and Mahat-tattva (the principle of cosmic intelligence); (sixteen categories which are) modifications (alone, viz., the five gross elements and the eleven Indriyas), the soul (which is neither a cause nor an effect), the Unmanifest (primordial Matter, which is a cause alone), (the three modes of Prakṛti, viz.,) Rajas, Sattva and Tamas as well as Brahma (the Absolute) (37). (Nay,) I am the numbering of these categories, their (distinguishing) knowledge (by means of their characteristics) and the (resultant) Realization of Truth. Nothing exists anywhere apart from Me, who am God as well as Jīva (the individual soul), the (three) Guṇas (modes of Prakṛti) as well as the categories made up of the (three) Guṇas (viz., the Mahat-tattva and so on), (nay,) who am the Inner Controller of all as well as all (38).

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते । सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ।। १३-३२ ।। (श्रीमद्भगवद्गीता)

श्रीधर-स्वामि-टीका
तत्र दृष्टान्तमाह – यथेति । यथा सर्वत्र पङ्कादिष्वपि स्थितमाकाशं सौक्ष्म्यादसङ्गत्वात्पङ्कादिभिर्नोपलिप्यते तथा सर्वत्र उत्तमे मध्यमेऽधमे वा देहेऽवस्थितोप्यात्मा नोपलिप्यते । दैहिकैर्गुणदोषैर्न युज्यत इत्यर्थः ।। ३२ ।।

Gita Press translation – As the all-pervading ether is not contaminated by reason of its subtlety, though permeating the body, the Self is not affected (by the attributes of the body due to Its attribute-less character) (33).

(1) As per the सूत्रम् 2-4-31 अर्धर्चाः पुंसि च – The words ‘अर्धर्च’ etc are masculine as well as neuter in gender.

Note: एवं ध्‍वजतीर्थशरीरमण्‍डपयूपदेहाङ्‍कुशपात्रसूत्रादयः । Similarly, the words ‘ध्‍वज’, ‘तीर्थ’, ‘शरीर’, ‘मण्‍डप’, ‘यूप’, ‘देह’, ‘अङ्‍कुश’, ‘पात्र’, ‘सूत्र’ (as well as ‘आकाश’) etc – which are listed in the अर्धर्चादि-गण: – are masculine as well as neuter in gender.

The form आकाशः as in the verse श्रीमद्भागवतम् ११-१६-३७ is derived in the masculine. The विवक्षा is प्रथमा-एकवचनम्।

(2) आकाश + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(3) आकाश + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(4) आकाश: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

The form आकाशम् as in the verse श्रीमद्भगवद्गीता १३-३२ is derived in the neuter. The विवक्षा is प्रथमा-एकवचनम्।

(1) आकाश + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(2) आकाश + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement.
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(3) आकाशम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In the गीता verse 13-32 quoted in the example above can you spot another word (besides ‘आकाश’) which belongs to the अर्धर्चादि-गण:?

2. Commenting on the सूत्रम् 2-4-31 अर्धर्चाः पुंसि च (used in step 1) the तत्त्वबोधिनी says – इह केषांचिदर्थभेदेन व्यवस्थेष्यते। सा च व्यवस्था — मद्यमकरन्दमक्षिकाणां वाची मधुशब्दो द्विलिङ्गः, चैत्रादिवाची तु पुंलिङ्गः; भूतः पिशाचे द्विलिङ्गः, क्रियावचनस्तु विशेष्यलिङ्ग इत्येवं यथायथं ज्ञेयम्। Please explain.

3. Which कृत् affix is used to form the masculine प्रातिपदिकम् ‘वायु’ (used in the form वायु: (प्रथमा-एकवचनम्) in the verses from the भागवतम् quoted in the example above)?

4. Which सूत्रम् justifies the use of a fifth case affix in the form सौक्ष्म्यात् used in the गीता verse 13-32?

5. Where has the सूत्रम् 2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः been used in the गीता verse 13-32?

6. How would you say this in Sanskrit?
“At night the sky is decorated by the stars.” Use the verbal root √भूष् (भूषँ अलङ्कारे १०.२५५) preceded by the उपसर्ग: ‘वि’ for ‘to decorate.’

Easy questions:

1. Can you spot the affix श्यन् in the verses from the भागवतम् quoted in the example above?

2. Which सूत्रम् prescribes the affix यक् used in the form उपलिप्यते in the गीता verse 13-32?

Recent Posts

April 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
27282930  

Topics