Home » 2015 » April » 09

Daily Archives: April 9, 2015

अर्धरात्रे mLs

Today we will look at the form अर्धरात्रे mLs from श्रीमद्-वाल्मीकि-रामायणम् 6.59.107.

इति मातुश्च रामस्य सुमित्रायाश्च संनिधौ । राजा दशरथः शोचञ्जीवितान्तमुपागमत् ।। २-६४-७७ ।।
तथा तु दीनः कथयन्नराधिपः प्रियस्य पुत्रस्य विवासनातुरः । गतेऽर्धरात्रे भृशदुःखपीडितस्तदा जहौ प्राणमुदारदर्शनः ।। २-६४-७८ ।।

Gita Press translation – Lamenting thus in the presence of Śrī Rāma’s mother (Kausalyā) and Sumitrā, King Daśaratha reached the end of his life (77). Speaking as aforesaid, the king of noble aspect, who was already feeling miserable and distressed on the score of his beloved son’s exile, felt sore stricken with agony by the time half the night passed and forthwith gave up the ghost (78).

लौकिक-विग्रह: –
(1) अर्धं रात्रे: = अर्धरात्रः – half of the night.

अलौकिक-विग्रह: –
(2) अर्ध सुँ + रात्रि ङस् । By 2-2-2 अर्धं नपुंसकम्‌ – (A पदम् formed by adding a सुँप् affix to) ‘अर्ध’ when used (exclusively) in the neuter – and hence having the meaning ‘(exactly) half’ – optionally compounds with a (syntactically related) सुबन्तं (ending in a सुँप् affix) पदम् denoting a single substance/thing consisting of parts and the resulting compound gets the designation तत्पुरुष:।
Note: षष्ठीसमासापवाद: – The compounding prescribed by this सूत्रम् is a अपवाद: (exception) to the षष्ठी-समास: prescribed by the सूत्रम् 2-2-8 षष्ठी।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘अर्ध सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-2 (which prescribes the compounding) the term अर्धम् ends in the nominative case. Hence ‘अर्ध सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘अर्ध सुँ + रात्रि ङस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) अर्ध + रात्रि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अर्धरात्रि + अच् । By 5-4-87 अह:सर्वैकदेशसंख्यातपुण्याच्च रात्रेः – The तद्धित: affix अच् is prescribed following a तत्पुरुष: compound ending in the word ‘रात्रि’ – provided ‘रात्रि’ is preceded by one of the following – and this affix becomes the ending member of the compound –
i) ‘अहन्’
ii) ‘सर्व’
iii) a word denoting a part (of the night)
iv) ‘संख्यात’
v) ‘पुण्य’
vi) a संख्या (numeral)
vii) a अव्ययम् (indeclinable)
Note: अहर्ग्रहणं द्वन्द्वार्थम् – The mention of ‘अहन्’ in this सूत्रम् is for the purpose of a द्वन्द्व: (and not a तत्पुरुष:) compound.

(6) अर्धरात्रि + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।
Note: The अङ्गम् ‘अर्धरात्रि’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-148 to apply in the next step.

(7) अर्धरात्र् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= अर्धरात्र ।

Note: Since ‘रात्रि’ is feminine in gender, as per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘अर्धरात्र’ would also be feminine in gender, but the सूत्रम् 2-4-29 रात्राह्नाहाः पुंसि intervenes.

(8) By 2-4-29 रात्राह्नाहाः पुंसि – The gender of a द्वन्द्व:/तत्पुरुष: compound ending in either ‘रात्र’ or ‘अह्न’ or ‘अह’ is always masculine.
Note: The सिद्धान्तकौमुदी makes the point that this सूत्रम् is a अपवाद: (exception) to not only the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः but also to the सूत्रम् 2-4-17 स नपुंसकम्‌।

अर्धरात्रे is सप्तमी-एकवचनम् of the पुंल्लिङ्ग-प्रातिपदिकम् ‘अर्धरात्र’।

(9) अर्धरात्र + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(10) अर्धरात्र + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(11) अर्धरात्रे । By 6-1-87 आद्‍गुणः

Questions:

1. Commenting on the सूत्रम् 2-2-2 अर्धं नपुंसकम्‌ (used in step 2) the सिद्धान्तकौमुदी says – क्लीबे किम्‌? (ग्रामस्यार्ध: =) ग्रामार्ध:। Please explain.

2. Commenting further on the same सूत्रम् the सिद्धान्तकौमुदी says – द्रव्यैक्य एव। अर्धं पिप्पलीनाम्‌। Please explain.

3. Where has the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ been used in the verses?

4. Which सूत्रम् justifies the तृतीया-तत्पुरुष: compound विवासनातुरः?

5. Can you spot the affix ‘कि’ in the verses?

6. How would you say this in Sanskrit?
“Even after half the night had passed I did not get sleep.”

Easy questions:

1. Where has the सूत्रम् 3-1-55 पुषादिद्‍युताद्‍यॢदितः परस्मैपदेषु been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘औ’ in the form जहौ?

Recent Posts

April 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
27282930  

Topics