Home » Example for the day » मध्यरात्रे mLs

मध्यरात्रे mLs

Today we will look at the form मध्यरात्रे mLs from महाभारतम् 12.325.43.

पादशौचं तु कृत्वैव शुकः संध्यामुपास्य च । निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ।। १२-३२५-४२ ।।
पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः । मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः ।। १२-३२५-४३ ।।
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् । स्त्रीभिः परिवृतो धीमान् ध्यानमेवान्वपद्यत ।। १२-३२५-४४ ।।
अनेन विधिना कार्ष्णिस्तदहःशेषमच्युतः । तां च रात्रिं नृपकुले वर्तयामास भारत ।। १२-३२५-४५ ।।

Translation – Having washed his feet and said his evening prayers, Śuka sat on the holy seat contemplating that very purpose (liberation.) And there having been absorbed in meditation during the first part of the night, that master (Śuka) appropriately partook of sleep during the middle portion of the night. Having shortly woken up and then washed himself, the wise Śuka (though) surrounded by women restored to meditation alone. It was in this way, O Bharat, that the infallible Śuka (son of Vyāsa) passed the remainder of that day and that night in the royal family.

लौकिक-विग्रह: –
(1) मध्यं रात्रे: = मध्यरात्रः – midnight (middle of the night.)

अलौकिक-विग्रह: –
(2) मध्य सुँ + रात्रि ङस् । By 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (A पदम् formed by adding a सुँप् affix to) either ‘पूर्व’ (front/prior part) or ‘अपर’ (back/latter part) or ‘अधर’ (lower part) or ‘उत्तर’ (upper part) optionally compounds with a (syntactically related) सुबन्तं (ending in a सुँप् affix) पदम् denoting a single substance/thing consisting of parts and the resulting compound gets the designation तत्पुरुष:।
Note: षष्ठीसमासापवाद: – The compounding prescribed by this सूत्रम् is a अपवाद: (exception) to the षष्ठी-समास: prescribed by the सूत्रम् 2-2-8 षष्ठी।

Note: सर्वोऽप्येकदेशोऽह्ना समस्यते – Any word – and not only ‘पूर्व’/’अपर’/’अधर’/’उत्तर’ – which denotes a part may compound with ‘अहन्’ to yield a एकदेशि-समास:। ‘६-३-११० संख्याविसाय-’ इति ज्ञापकात्‌ – We know this from the fact that the सूत्रम् 6-3-110 – which prescribes the optional substitution of ‘अहन्’ in place of ‘अह्न’ when followed by the affix ‘ङि’ and preceded by a numeral or ‘वि’ or ‘साय’ – presupposes the formation of the compound सायोऽह्न: = सायाह्न: – evening (the ending part of the day.) Similarly मध्यमह्न: = मध्याह्न:।

केचित्तु सर्वोऽप्येकदेश: कालेन समस्यते न त्वह्नैव, ज्ञापकस्य सामान्यापेक्षत्वात्‌ – According to some grammarians, any word – and not only ‘पूर्व’/’अपर’/’अधर’/’उत्तर’ – which denotes a part may compound with any word – not only ‘अहन्’ – which denotes a period of time to yield a एकदेशि-समास:। This is inferred by generalizing the indication given by the सूत्रम् 6-3-110. Hence we may form compounds like मध्यं रात्रे: = मध्यरात्र: – mid-night.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘मध्य सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-1 (which prescribes the compounding) the term पूर्वापराधरोत्तरम् (extended to include ‘मध्य’) ends in the nominative case. Hence ‘मध्य सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘मध्य सुँ + रात्रि ङस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) मध्य + रात्रि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) मध्यरात्रि + अच् । By 5-4-87 अह:सर्वैकदेशसंख्यातपुण्याच्च रात्रेः – The तद्धित: affix अच् is prescribed following a तत्पुरुष: compound ending in the word ‘रात्रि’ – provided ‘रात्रि’ is preceded by one of the following – and this affix becomes the ending member of the compound –
i) ‘अहन्’
ii) ‘सर्व’
iii) a word denoting a part (of the night)
iv) ‘संख्यात’
v) ‘पुण्य’
vi) a संख्या (numeral)
vii) a अव्ययम् (indeclinable)
Note: अहर्ग्रहणं द्वन्द्वार्थम् – The mention of ‘अहन्’ in this सूत्रम् is for the purpose of a द्वन्द्व: (and not a तत्पुरुष:) compound.

(6) मध्यरात्रि + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।
Note: The अङ्गम् ‘मध्यरात्रि’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-148 to apply in the next step.

(7) मध्यरात्र् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= मध्यरात्र ।

Note: Since ‘रात्रि’ is feminine in gender, as per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘मध्यरात्र’ would also be feminine in gender, but the सूत्रम् 2-4-29 रात्राह्नाहाः पुंसि intervenes.

(8) By 2-4-29 रात्राह्नाहाः पुंसि – The gender of a द्वन्द्व:/तत्पुरुष: compound ending in either ‘रात्र’ or ‘अह्न’ or ‘अह’ is always masculine.
Note: The सिद्धान्तकौमुदी makes the point that this सूत्रम् is a अपवाद: (exception) to not only the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः but also to the सूत्रम् 2-4-17 स नपुंसकम्‌।

मध्यरात्रे is सप्तमी-एकवचनम् of the पुंल्लिङ्ग-प्रातिपदिकम् ‘मध्यरात्र’।

(9) मध्यरात्र + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(10) मध्यरात्र + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(11) मध्यरात्रे । By 6-1-87 आद्‍गुणः

Questions:

1. Where else (besides in मध्यरात्रे) has the सूत्रम् 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (used in step 2) been used in the verses?

2. Can you spot a अव्ययीभाव: compound in the verses?

3. Which कृत् affix is used to form the masculine प्रातिपदिकम् ‘विधि’ (used in the form विधिना (तृतीया-एकवचनम्) in the verses)?

4. Where has the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः been used in the verses?

5. Which सूत्रम् prescribes the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the form उपास्य?

6. How would you say this in Sanskrit?
“I heard a strange sound in the middle of the night.” Use the masculine noun ‘ध्वनि’ for ‘sound’ and the adjective ‘विचित्र’ for ‘strange.’

Easy questions:

1. Can you spot the augment अट् in the verses?

2. Where has the सूत्रम् 7-2-112 अनाप्यकः been used in the verses?


1 Comment

  1. 1. Where else (besides in मध्यरात्रे) has the सूत्रम् 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (used in step 2) been used in the verses?
    Answer: The सूत्रम् 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे has also been used in the form पूर्वरात्रे (पुंलिङ्ग-प्रातिपदिकम् ’पूर्वरात्र’, सप्तमी-एकवचनम्)।

    लौकिक-विग्रह: –
    पूर्वं रात्रे: = पूर्वरात्रः – the first part of the night
    The derivation of the compound प्रातिपदिकम् ’पूर्वरात्र’ is similar to that of the compound प्रातिपदिकम् ’मध्यरात्र’ as shown in the post.

    2. Can you spot a अव्ययीभाव: compound in the verses?
    Answer: The word यथान्यायम् used in the verses is a अव्ययीभाव: compound.

    The विग्रह-वाक्यम् of the अव्ययीभाव: compound यथान्यायम् is as follows –
    न्यायमनतिक्रम्य = यथान्यायम् – not transgressing propriety. Hence it means ‘appropriately’.
    The derivation of the अव्ययीभाव: compound यथान्यायम् is similar to that of the अव्ययीभाव: compound यथोक्तम् as shown in the answer to question 1 in the following comment – http://avg-sanskrit.org/2014/12/22/यथाविधि-ind/#comment-35145
    Of course in the case of यथान्यायम् the सूत्रम् 6-1-87 आद्‌गुणः does not apply.

    3. Which कृत् affix is used to form the masculine प्रातिपदिकम् ‘विधि’ (used in the form विधिना (तृतीया-एकवचनम्) in the verses)?
    Answer: The कृत् affix ‘कि’ is used to form the masculine प्रातिपदिकम् ‘विधि’ – derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्गः ‘वि’।

    Please see answer to question 4 in the following comment for derivation of the प्रातिपदिकम् ‘विधि’ – http://avg-sanskrit.org/2013/05/22/चोदनाम्-fas/#comment-23677

    4. Where has the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः been used in the verses?
    Answer: The सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः has been used in the form विचिन्तयन् – derived from the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २).

    चितिँ = चित् । By 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः, 1-1-47 मिदचोऽन्त्यात्परः।
    = चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति । ‘चिन्ति’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    चिन्ति + लँट् । By 3-2-123 वर्तमाने लट्।
    = चिन्ति + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चिन्ति + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. As per 1-3-74 णिचश्च the verbal root ’चिन्ति’ may take a आत्मनेपदम् affix while as per 1-3-78 शेषात् कर्तरि परस्मैपदम् it may take a परस्मैपदम् affix. In the present example, it has taken the affix ‘शतृँ’ which has the designation परस्मैपदम् as per 1-4-99 लः परस्मैपदम्।
    Note: In the present example the action विचिन्तयन् (contemplating) constitutes a characteristic (लक्षणम्) of another action निषसाद (sat.)
    = चिन्ति + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = चिन्ति + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = चिन्ति + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = चिन्ते + अ + अत् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = चिन्तय + अत् । By 6-1-78 एचोऽयवायावः।
    = चिन्तयत् । By 6-1-97 अतो गुणे।

    वि + चिन्तयत् । ’चिन्तयत्’ is compounded with the उपसर्गः ‘वि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = विचिन्तयत् । ‘विचिन्तयत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of विचिन्तयन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘विचिन्तयत्’ is as follows:
    विचिन्तयत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply below.
    = विचिन्तयत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = विचिन्तय नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘विचिन्तयत्’ ends in the affix ‘शतृँ’ which has the letter ‘ऋ’ as a इत्। This allows 7-1-70 to apply here.
    = विचिन्तयन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = विचिन्तयन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। Now ‘विचिन्तयन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = विचिन्तयन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    5. Which सूत्रम् prescribes the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the form उपास्य?
    Answer: The सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ prescribes the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) in the form उपास्य – derived from the verbal root √आस् (आसँ उपवेशने २. ११).

    आस् + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले।
    Note: The common agent of the actions उपास्य (having worshipped) and निषसाद (sat) is शुक्ः (Śuka). The earlier of the two actions is the action of ‘to worship’ which is denoted by √आस् and hence √आस् takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    = उप आस् + क्त्वा । ‘आस्’ + क्त्वा’ is compounded with ‘उप’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = उप आस् + ल्यप् । By 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ – When the affix ‘क्त्वा’ occurs at the end of a compound, it is replaced by ‘ल्यप्’ provided the prior member of the compound is a अव्‍ययम् other than ‘नञ्’ (ref.2-2-6 नञ्)। The entire term ‘क्त्वा’ is replaced by ‘ल्यप्’ as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य।
    = उप आस् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = उपास्य । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “I heard a strange sound in the middle of the night.” Use the masculine noun ‘ध्वनि’ for ‘sound’ and the adjective ‘विचित्र’ for ‘strange.’
    Answer: मध्यरात्रे विचित्रम् ध्वनिम् अश्रौषम् = मध्यरात्रे विचित्रं ध्वनिमश्रौषम् ।

    Easy questions:
    1. Can you spot the augment अट् in the verses?
    Answer: The augment अट् occurs in the verses in the form अन्वपद्यत – derived from the verbal root √पद् (पदँ गतौ ४. ६५).
    Note: The augment ‘अट्’ is prescribed by the सूत्रम् 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः – When followed by लुँङ्, लँङ् or लृँङ्, an अङ्गम् gets the augment ‘अट्’ which is उदात्तः।

    Please see answer to question 2 in the following comment for derivation of the form अपद्यत – http://avg-sanskrit.org/2012/01/08/जज्ञाते-3ad-लिँट्/#comment-312

    ’अनु’ is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    अनु+ अपद्यत = अन्वपद्यत। By 6-1-77 इको यणचि।

    2. Where has the सूत्रम् 7-2-112 अनाप्यकः been used in the verses?
    Answer: The सूत्रम् 7-2-112 अनाप्यकः has been used in the verses in the form अनेन (सर्वनाम-प्रातिपदिकम् ‘इदम्’, पुंलिङ्गे तृतीया-एकवचनम्।)

    Please see the answer to easy question 1 in the following comment for the derivation of अनेन – http://avg-sanskrit.org/2012/05/01/अध्यगमत्-3as-लुँङ्/#comment-3686

Leave a comment

Your email address will not be published.

Recent Posts

April 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
27282930  

Topics