Home » Example for the day » मध्याह्ने mLs

मध्याह्ने mLs

Today we will look at the form मध्याह्ने mLs from महाभारतम् 7.161.41.

पूजितस्तव पुत्रैश्च सर्वयोधैश्च भारत । वपुषातिप्रजज्वाल मध्याह्न इव भास्करः ।। ७-१६१-४१ ।।
भीमसेनं तु युध्यन्तं भारद्वाजरथं प्रति । स्वयं दुर्योधनो राजा प्रत्यविध्यच्छितैः शरैः ।। ७-१६१-४२ ।।
तं भीमसेनो दशभिः शरैर्विव्याध मारिष । दुर्योधनोऽपि विंशत्या शराणां प्रत्यविध्यत ।। ७-१६१-४३ ।।

Translation – Worshiped by thy sons as also by all warriors, O Bhārata, he (Aśwatthāmā) shone very brightly with his body like the sun at midday. King Duryodhana himself pierced with whetted shafts Bhīmasena who was battling towards Droṇa’s car. Bhīmasena, O respectable sir, pierced him (Duryodhana) with ten arrows. Duryodhana also pierced Bhīmasena in return with twenty arrows.

लौकिक-विग्रह: –
(1) मध्यमह्नः = मध्याह्नः – midday (middle of the day.)

अलौकिक-विग्रह: –
(2) मध्य सुँ + अहन् ङस् । By 2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे (A पदम् formed by adding a सुँप् affix to) either ‘पूर्व’ (front/prior part) or ‘अपर’ (back/latter part) or ‘अधर’ (lower part) or ‘उत्तर’ (upper part) optionally compounds with a (syntactically related) सुबन्तं (ending in a सुँप् affix) पदम् denoting a single substance/thing consisting of parts and the resulting compound gets the designation तत्पुरुष:।
Note: षष्ठीसमासापवाद: – The compounding prescribed by this सूत्रम् is a अपवाद: (exception) to the षष्ठी-समास: prescribed by the सूत्रम् 2-2-8 षष्ठी।

Note: सर्वोऽप्येकदेशोऽह्ना समस्यते – Any word – and not only ‘पूर्व’/’अपर’/’अधर’/’उत्तर’ – which denotes a part may compound with ‘अहन्’ to yield a एकदेशि-समास:। ‘६-३-११० संख्याविसाय-’ इति ज्ञापकात्‌ – We know this from the fact that the सूत्रम् 6-3-110 – which prescribes the optional substitution of ‘अहन्’ in place of ‘अह्न’ when followed by the affix ‘ङि’ and preceded by a numeral or ‘वि’ or ‘साय’ – presupposes the formation of the compound सायोऽह्न: = सायाह्न: – evening (the ending part of the day.) Similarly मध्यमह्न: = मध्याह्न:।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘मध्य सुँ’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-1 (which prescribes the compounding) the term पूर्वापराधरोत्तरम् (extended to include ‘मध्य’) ends in the nominative case. Hence ‘मध्य सुँ’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘मध्य सुँ + अहन् ङस्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) मध्य + अहन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) मध्य + अहन् + टच् । By 5-4-91 राजाह:सखिभ्यष्टच्‌ – Following a तत्पुरुष: compound ending in either ‘राजन्’ or ‘अहन्’ or ‘सखि’ the तद्धित: affix टच् is prescribed and this affix becomes the ending member of the compound.

(6) मध्य + अहन् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।

(7) मध्य + अह्न + अ । By 5-4-88 अह्नोऽह्न एतेभ्यः – When followed by the affix ‘टच्’ (prescribed by 5-4-91 राजाह:सखिभ्यष्टच्‌), the word ‘अहन्’ is replaced by ‘अह्न’ provided ‘अहन्’ is preceded by any one of the following –
i) ‘सर्व’
ii) a word denoting a part (of the day)
iii) ‘संख्यात’
iv) a संख्या (numeral)
v) a अव्ययम् (indeclinable)
Note: By 1-1-55 अनेकाल्शित्सर्वस्य, the entire term ‘अहन्’ is replaced by ‘अह्न’।
Note: एतच्छब्देन ‘अहःसर्वैकदेश-’ इति सूत्रस्थाः परामृश्यन्ते – The pronoun ‘एतद्’ (used in the सूत्रम् 5-4-88 अह्नोऽह्न एतेभ्यः) refers to the terms listed in the सूत्रम् 5-4-87 अह:सर्वैकदेशसंख्यातपुण्याच्च रात्रेः। But अहःशब्द इह न गृह्यते, असंभवात् – the word ‘अहन्’ is not included because it is not possible to compound ‘अहन्’ with ‘अहन्’ itself. ‘पुण्य’ is also not included because of the prohibition contained in the सूत्रम् 5-4-90 उत्तमैकाभ्यां च।

(8) मध्याह्न + अ । By 6-1-101 अकः सवर्णे दीर्घः

Note: The अङ्गम् ‘ मध्याह्न’ has the designation ‘भ’ here by 1-4-18 यचि भम्। This allows 6-4-148 to apply in the next step.

(9) मध्याह्न् + अ । By 6-4-148 यस्येति च – When the letter ‘ई’ or a ‘तद्धित’ affix follows, the (ending) इ-वर्ण: (letter ‘इ’ or ‘ई’) or the (ending) अवर्ण: (letter ‘अ’ or ‘आ’) of a अङ्गम् with the भ-सञ्ज्ञा takes elision (लोपः)।

= मध्याह्न ।

Note: Since ‘अहन्’ is neuter in gender, as per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘ मध्याह्न’ would also be neuter in gender, but the सूत्रम् 2-4-29 रात्राह्नाहाः पुंसि intervenes.

(10) By 2-4-29 रात्राह्नाहाः पुंसि – The gender of a द्वन्द्व:/तत्पुरुष: compound ending in either ‘रात्र’ or ‘अह्न’ or ‘अह’ is always masculine.
Note: The सिद्धान्तकौमुदी makes the point that this सूत्रम् is a अपवाद: (exception) to not only the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः but also to the सूत्रम् 2-4-17 स नपुंसकम्‌।

मध्याह्ने is सप्तमी-एकवचनम् of the पुंल्लिङ्ग-प्रातिपदिकम् ‘मध्याह्न’।

(11) मध्याह्न + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) मध्याह्न + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(13) मध्याह्ने । By 6-1-87 आद्‍गुणः

Questions:

1. Can you spot a षष्ठी-तत्पुरुष-समास: in the verses?

2. Where has the सूत्रम् 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः been used in the verses?

3. Which कृत् affix is used to derive the form दुर्योधन: (प्रातिपदिकम् ‘दुर्योधन’, पुंलिङ्गे प्रथमा-एकवचनम्)?

4. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘भास्कर’ (used in the form भास्कर: (पुंलिङ्गे प्रथमा-एकवचनम्) in the verses)? Hint: We have seen this सूत्रम् in a prior post.

5. In which word in the verses has the affix णिच् been elided?

6. How would you say this in Sanskrit?
“At midday one should mutter the Gayatrī.”

Easy questions:

1. Which सूत्रम् prescribes the सम्प्रसारणम् in the form प्रत्यविध्यत्? Which one prescribes it in the form विव्याध?

2. Why doesn’t the सूत्रम् 7-3-103 बहुवचने झल्येत्‌ apply in the form दशभिः?


1 Comment

  1. 1. Can you spot a षष्ठी-तत्पुरुष-समास: in the verses?
    Answer: The form भारद्वाजरथम् (पुंलिङ्ग-प्रातिपदिकम् ‘भारद्वाजरथ’, द्वितीया-एकवचनम्) is a षष्ठी-तत्पुरुष-समास:।

    लौकिक-विग्रह: –
    भारद्वाजरथः = भारद्वाजस्य रथः – Bhāradwāja’s (Droṇa’s) chariot.

    अलौकिक-विग्रह: –
    भारद्वाज ङस् + रथ सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।
    By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘भारद्वाज ङस्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘भारद्वाज ङस्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
    Note: ‘भारद्वाज ङस् + रथ सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = भारद्वाज + रथ । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = भारद्वाजरथ ।

    Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘भारद्वाजरथ’ is masculine since the latter member ‘रथ’ of the compound is masculine. The compound declines like राम-शब्द:। द्वितीया-एकवचनम् is भारद्वाजरथम्।

    2. Where has the सूत्रम् 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः been used in the verses?
    Answer: The सूत्रम् 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः has been used to assign the कर्मप्रवचनीय-सञ्ज्ञा to ‘प्रति’ (which is associated with ‘भारद्वाजरथ’ in the verses.) As per 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः – The terms ‘प्रति’, ‘परि’ and ‘अनु’ get the designation कर्मप्रवचनीय: in the context where either लक्षणम् (mark/aim) or इत्थम्भूताख्यानम् (description of someone/something being thus) or भाग: (portion/share) or वीप्सा (pervasion/entirety) is denoted.
    Hence as per 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया, a second case affix (अम्) is used following the प्रातिपदिकम् ‘भारद्वाजरथ’ (to give the form भारद्वाजरथम्) co-occurring with the कर्मप्रवचनीय: ‘प्रति’।

    Note: कर्मप्रवचनीय: is a technical term used in connection with a preposition/prefix (ref. 1-4-58 प्रादयः) which showed a verbal activity formerly but at the present time it does not show it; the word is used as a technical term in grammar in connection with prefixes which are not used along with a verbal root.

    3. Which कृत् affix is used to derive the form दुर्योधन: (प्रातिपदिकम् ‘दुर्योधन’, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: The कृत् affix ‘युच्’ is used to derive the प्रातिपदिकम् ‘दुर्योधन’।

    Please see the following post for derivation of the प्रातिपदिकम् ‘दुर्योधन’ – http://avg-sanskrit.org/2013/06/14/दुर्योधनाय-mds

    4. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘भास्कर’ (used in the form भास्कर: (पुंलिङ्गे प्रथमा-एकवचनम्) in the verses)? Hint: We have seen this सूत्रम् in a prior post.
    Answer: The सूत्रम् 3-2-21 दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुष्षु is used to derive the प्रातिपदिकम् ‘भास्कर’।

    Please see the following post for derivation of the प्रातिपदिकम् ‘भास्कर’ – http://avg-sanskrit.org/2012/10/23/भास्करः-mns

    5. In which word in the verses has the affix णिच् been elided?
    Answer: The affix णिच् has been elided in the form पूजितः (प्रातिपदिकम् ’पूजित’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √पूज् (पूजँ पूजायाम् १०. १४४).

    पूज् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = पूज् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = पूजि । ‘पूजि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।
    पूजि + क्त । By 3-2-102 निष्ठा, 3-4-70 तयोरेव कृत्यक्तखलर्थाः।
    = पूजि + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = पूजि + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = पूजि + इ त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पूज् + इत । By 6-4-52 निष्ठायां सेटि – The affix ‘णि’ is elided when followed by a निष्ठा affix (ref. 1-1-26) which has taken the augment ‘इट्’।
    = पूजित । ‘पूजित’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “At midday one should mutter the Gayatrī.”
    Answer: मध्याह्ने गायत्रीम् जपेत् = मध्याह्ने गायत्रीं जपेत्।

    Easy questions:
    1. Which सूत्रम् prescribes the सम्प्रसारणम् in the form प्रत्यविध्यत्? Which one prescribes it in the form विव्याध?
    Answer: The सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च prescribes the सम्प्रसारणम् in the form प्रत्यविध्यत् – derived from the verbal root √व्यध् (व्यधँ ताडने ४. ७८).

    The विवक्षा is लँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्.।
    व्यध् + लँङ् । By 3-2-111अनद्यतने लङ्।
    = व्यध् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्यध् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = व्यध् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्यध् + त् । By 3-4-100 इतश्च।
    = व्यध् + श्यन् + त् । By 3-1-69 दिवादिभ्यः श्यन्।
    = व्यध् + य + त् = व् य् अध् + य + त् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व् इ अध् + य + त् । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च – The verbal roots √ग्रह (ग्रहँ उपादाने ९. ७१), √ज्या (ज्या वयोहानौ ९. ३४), √वय् (वयँ गतौ १. ५४७), √व्यध् (व्यधँ ताडने ४. ७८), √वश् (वशँ कान्तौ २. ७५),√व्यच् (व्यचँ व्याजीकरणे ६. १३), √व्रश्च् (ओँव्रश्चूँ छेदने ६. १२), √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) and√भ्रस्ज् (भ्रस्जँ पाके ६. ४) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्)। Note: Since the सार्वधातुक-प्रत्यय: ‘श्यन्’ is अपित् (does not have the letter ‘प्’ as a इत्), by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows 6-1-16 to apply.

    Note: The letter ‘व्’ (which is a यण् letter) doesn’t take सम्प्रसारणम् here because of the सूत्रम् 6-1-37 न सम्प्रसारणे सम्प्रसारणम् – When a सम्प्रसारणम् follows, the यण् that precedes does not get सम्प्रसारणम् as replacement. By this ज्ञापकम्, the last यण् takes सम्प्रसारणम् first. And after that the earlier यण् does not get सम्प्रसारणम्। In ‘व्यध्’ the last यण् is the letter ‘य्’ which takes सम्प्रसारणम् first and then the preceding यण् which is the letter ‘व्’ does not get सम्प्रसारणम्।

    = व् इध् + य + त् । By 6-1-108 सम्प्रसारणाच्च।
    = अट् विध्यत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अविध्यत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

    ‘प्रति’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    प्रति + अविध्यत् = प्रत्यविध्यत् । By 6-1-77 इको यणचि।

    The सूत्रम् 6-1-17 लिट्यभ्यासस्योभयेषाम् prescribes the सम्प्रसारणम् in the form विव्याध – derived from the verbal root √व्यध् (व्यधँ ताडने ४. ७८).

    Please see the following post for derivation of the form विव्याध – http://avg-sanskrit.org/2012/01/03/विव्याध-3as-लिँट्

    2. Why doesn’t the सूत्रम् 7-3-103 बहुवचने झल्येत्‌ apply in the form दशभिः?
    Answer: The form दशभिः is derived from the प्रातिपदिकम् ’दशन्’।

    The विवक्षा is तृतीया-बहुवचनम्।
    ’दशन्’ has the षट्-सञ्ज्ञा by 1-1-24 ष्णान्ता षट् – A numeral stem ending in the letter ‘ष्’ or the letter ‘न्’ gets the designation षट्। The six षट्-सञ्ज्ञा terms defined by 1-1-24 are ’पञ्चन्’, ’षष्’, ’सप्तन्’, ’अष्टन्’, ’नवन्’ and ’दशन्’।

    दशन् + भिस् । By 4-1-2 स्वौजसमौट्छष्टा……..। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ’भिस्’ from getting the इत्-सञ्ज्ञा।
    = दश + भिस् । The ending letter ’न्’ of the प्रातिपदिकम् ’दशन्’ (which has पद-सञ्ज्ञा here by 1-4-17 स्वादिष्वसर्वनामस्थाने) is dropped by 8-2-7 नलोपः प्रातिपदिकान्तस्य। Now as per 8-2-1 पूर्वत्रासिद्धम्, the elision of the letter ‘न्’ (done by 8-2-7 नलोपः प्रातिपदिकान्तस्य) to arrive at the form ’दश’ is not visible to any prior rule (in the अष्टाध्यायी)। Therefore 7-3-103 बहुवचने झल्येत्‌ – which requires the अङ्गम् to end in the letter ’अ’ – does not apply.
    Note: 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति limits the authority of 8-2-1 and says that the elision of the letter ‘न्’ (done by 8-2-7) is not visible only to those rules that are in the four categories mentioned below – others will see the elision of the letter ‘न्’।
    The four categories are:
    1. सुँब्विधौ – rules relating to सुँप् affixes
    2. स्वरविधौ – rules relating to accents (in the वेद:)
    3. सञ्ज्ञाविधौ – rules that give names or designations
    4. कृति तुँग्विधौ – rules that prescribe a तुँक् augment in connection with a कृत्-प्रत्यय:।
    Since the सूत्रम् 7-3-103 बहुवचने झल्येत्‌ prescribes a सुँब्विधिः, the elision of the letter ‘न्’ done by 8-2-7 remains असिद्धः in the eyes of 7-3-103.
    = दशभिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Leave a comment

Your email address will not be published.

Recent Posts

April 2015
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
27282930  

Topics