Home » Example for the day » पुरुषोत्तम mVs

पुरुषोत्तम mVs

Today we will look at the form पुरुषोत्तम mVs from श्रीमद्भागवतम् 3.26.9.

देवहूतिरुवाच
प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम । ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ।। ३-२६-९ ।।
श्रीभगवानुवाच
यत्तत्त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ।। ३-२६-१० ।।

श्रीधर-स्वामि-टीका
तदेवं संसारिणं पुरुषं तद्धेतुं प्रकृतिं च ज्ञात्वेदानीं जगत्कारणमीश्वरं तत्प्रकृतिं च पृच्छति – प्रकृतेरिति । अस्य विश्वस्य । सदसच्च स्थूलं सूक्ष्मं च कार्यं यदात्मकं तयोः प्रकृतिपुरुषयोः ।। ९ ।। तत्र प्रकृतिं लक्षयति । यत्प्रधानं तदेप्रकृतिं प्राहुः । किं तत्प्रधानम्, स्वतोऽविशेषं विशेषवद्विशेषाणामाश्रयः । तर्हि किं ब्रह्म, न, त्रिगुणम् । किं महत्तत्वादि, न, अव्यक्तमकार्यम् । किं कालादि, न, सदसदात्मकं कार्यकारणरूपम् ।। किं जीवः प्रकृतिः, न, नित्यम् ।। १० ।।

Gita Press translation – Devahūti said: Kindly also tell me, O Supreme Person, the characteristics of Prakṛti and Puruṣa, the two causes of this universe, which in its gross and subtle forms is nothing but a manifestation of these (9). The Lord resumed: The wise speak of Pradhāna (Primordial Matter) as Prakṛti – the Pradhāna, which consists of the three Guṇas (Sattva, Rajas and Tamas), nay, which is unmanifest and eternal and exists both as cause and effect and which, though undifferentiated (in its causal state) is the source of distinct categories (such as Mahat-tattva and so on) (10).

लौकिक-विग्रह: –
(1) पुरुषाणामुत्तम: = पुरुषोत्तम: – best among men (Supreme Person).
Note: The sixth case affix in पुरुषाणाम् is as per the सूत्रम् 2-3-41 यतश्च निर्धारणम्‌

अलौकिक-विग्रह: –
(2) पुरुष आम् + उत्तम सुँ । By 2-2-8 षष्ठी – A पदम् ending in a sixth case affix optionally compounds with a (syntactically related) पदम् ending in a सुँप् affix and the resulting compound gets the designation तत्पुरुष:।
Note: As per the सूत्रम् 2-2-10 न निर्धारणे – A पदम् ending in a sixth case affix prescribed by the सूत्रम् 2-3-41 यतश्च निर्धारणम्‌ cannot be compounded. अथ कथं पुरुषोत्तम इति? Then how do we explain the compound पुरुषाणामुत्तम: = पुरुषोत्तम:? The answer is – यस्मान्निर्धार्यते, यश्चैकदेशो निर्धार्यते, यश्च निर्धारणहेतुः – एतत्त्रितयसंनिधाने सत्येवायं निषेध इति ‘५-३-५७ द्विवचनविभज्योप-’ इति सूत्रे कैयटः। Commenting on the सूत्रम् 5-3-57 द्विवचनविभज्योपपदे तरबीयसुनौ, the grammarian कैयटः (who has written a well-acclaimed commentary on the महाभाष्यम्) says that the prohibition ordained by the सूत्रम् 2-2-10 न निर्धारणे applies only when all the following three are present – i) the group/whole from which an element/part is singled out ii) the item that is singled out and iii) the cause or basis for singling out. In the example पुरुषाणामुत्तम: = पुरुषोत्तम: compounding is not prohibited because ii) is not present. If the example were to be पुरुषाणां राम उत्तम: then the सूत्रम् 2-2-10 न निर्धारणे would prohibit पुरुषाणाम् (‘पुरुष आम्’) from compounding with राम: (‘राम सुँ’)।

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘पुरुष आम्’ gets the designation उपसर्जनम् because in the सूत्रम् 2-2-8 (which prescribes the compounding) the term षष्ठी ends in the nominative case. Hence ‘पुरुष आम्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘पुरुष आम् + उत्तम सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) पुरुष + उत्तम । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) पुरुषोत्तम । By 6-1-87 आद्‍गुणः

Note: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘ पुरुषोत्तम’ is masculine since the latter member ‘उत्तम’ of the compound is used here in the masculine. The compound declines like राम-शब्द:।

The विवक्षा is सम्बुद्धिः। By 2-3-49 एकवचनं सम्बुद्धि: – The nominative singular affix (‘सुँ’) when used in a vocative form gets the designation सम्बुद्धि:।

(6) (हे) पुरुषोत्तम + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। By 2-3-47 सम्बोधने च – A first case affix (‘सुँ’, ‘औ’, ‘जस्’) is used to denote ‘address’ (in addition to the meaning of the nominal stem) also. Note: सम् (सम्मुखीकृत्य) बोधनम् (ज्ञापनम्) = सम्बोधनम्। सम्बोधनम् means drawing someone’s attention (to inform him/her of something.)

(7) (हे) पुरुषोत्तम + स् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः। The letter ‘स्’ which is an एकाल् (single letter) affix gets the अपृक्त-सञ्ज्ञा by 1-2-41 अपृक्त एकाल् प्रत्ययः

(8) (हे) पुरुषोत्तम । By 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः – Following a अङ्गम् ending in ‘एङ्’ (letter ‘ए’ or ‘ओ’) or a short vowel, a consonant is dropped if it belongs to a सम्बुद्धि: affix.

Questions:

1. The compound ‘पुरुषोत्तम’ has been used in the first verse of which chapter of the गीता?

2. The कृत् affix ल्युट् used to construct the प्रातिपदिकम् ‘प्रधान’ (used in the form प्रधानम् (द्वितीया-एकवचनम्) in the verses) is prescribed by which सूत्रम्? Note: The विग्रह: is प्रधत्तेऽत्र (सर्वम्) इति प्रधानम्।

3. In which word in the verses has the affix णिच् been elided?

4. Where has the सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले been used in the commentary?

5.  How would you say this in Sanskrit?
“In our village we have the best of temples.”

6. How would you say this in Sanskrit?
“Only the best of students would know the answer to this question.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘हि’ (in place of the affix ‘सि’) in the form ब्रूहि?

2. Where has the सूत्रम् 3-1-77 तुदादिभ्यः शः been used in the commentary?


1 Comment

  1. 1. The compound ‘पुरुषोत्तम’ has been used in the first verse of which chapter of the गीता?
    Answer: The compound ‘पुरुषोत्तम’ has been used in the first verse of chapter Eight of the गीता –
    अर्जुन उवाच |
    किं तद्‌ ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |
    अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते || 8-1||

    2. The कृत् affix ल्युट् used to construct the प्रातिपदिकम् ‘प्रधान’ (used in the form प्रधानम् (द्वितीया-एकवचनम्) in the verses) is prescribed by which सूत्रम्? Note: The विग्रह: is प्रधत्तेऽत्र (सर्वम्) इति प्रधानम्।
    Answer: The कृत् affix ल्युट् used to construct the प्रातिपदिकम् ‘प्रधान’ (used in the form प्रधानम् (द्वितीया-एकवचनम्) in the verses) is prescribed by the सूत्रम् 3-3-117 करणाधिकरणयोश्च|
    धा + ल्युट् । By 3-3-117 करणाधिकरणयोश्च – The affix ल्युट् may be used following a verbal root to denote the instrument or the locus of the action. Note: In the present example the affix ल्युट् is being used अधिकरणे।
    = धा + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = धा + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य।
    = धान । By 6-1-101 अकः सवर्णे दीर्घः|

    प्र + धान। ‘धान’ is compounded with the उपसर्ग: ‘प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
    = प्रधान । Note: ‘प्रधान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    3. In which word in the verses has the affix णिच् been elided?
    Answer: The affix णिच् has been elided in the form लक्षणम् (नपुंसकलिङ्ग-प्रातिपदिकम् ’लक्षण’, द्वितीया-एकवचनम्) – derived from the verbal root √लक्ष् (लक्षँ दर्शनाङ्कनयोः १०. ६)
    लक्ष्यतेऽनेन = लक्षणम्|
    लक्ष् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्।
    = लक्ष् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = लक्षि । ‘लक्षि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    लक्षि + ल्युट् । By 3-3-117 करणाधिकरणयोश्च – The affix ल्युट् may be used following a verbal root to denote the instrument or the locus of the action. Note: In the present example the affix ल्युट् is being used करणे।
    = लक्षि + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = लक्षि + अन । By 7-1-1 युवोरनाकौ, 1-1-55 अनेकाल्शित्सर्वस्य। Note: Since the आर्धधातुकम् affix ‘अन’ does not begin with a वल् letter it cannot take the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः।)
    = लक्ष् + अन । By 6-4-51 णेरनिटि – The affix ’णि’ is elided when followed by an आर्धधातुकम् affix which does not have the augment इट्।
    = लक्षण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि। Note: ‘लक्षण’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Where has the सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले been used in the commentary?
    Answer: The सूत्रम् 3-4-21 समानकर्तृकयोः पूर्वकाले is used in the form ज्ञात्वा – derived from the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३).

    ज्ञा + क्त्वा । By 3-4-21 समानकर्तृकयोः पूर्वकाले – The affix ‘क्‍त्‍वा’ is used following a verbal root which denotes a prior action relative to that of another verbal root, provided the agent of both the actions is the same.
    Note: Here the common agent of the actions ज्ञात्वा (having understood) and पृच्छति (asks) is देवहूतिः। The earlier of the two actions is the action of ‘to understand’ which is denoted by √ज्ञा and hence √ज्ञा takes the affix ‘क्त्वा’।
    Note: अव्ययकृतो भावे (from महाभाष्यम्) – कृत् affixes (such as ‘क्‍त्‍वा’) having the अव्यय-सञ्ज्ञा are used to denote भाव: (action) – and not the agent (ref. 3-4-67 कर्तरि कृत्‌) of the action.
    ज्ञा + त्वा । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ (for the affix ‘त्वा’) which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = ज्ञात्वा । ‘ज्ञात्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-40 क्त्वातोसुन्कसुनः।
    ज्ञात्वा + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = ज्ञात्वा । By 2-4-82 अव्ययादाप्सुपः।

    5. How would you say this in Sanskrit?
    “In our village is the best of temples.”
    Answer: अस्माकम् ग्रामे मन्दिरोत्तमम् वर्तते = अस्माकं ग्रामे मन्दिरोत्तमं वर्तते।

    6. How would you say this in Sanskrit?
    “Only the best of students would know the answer to this question.”
    Answer: छात्रोत्तमः एव अस्य प्रश्नस्य उत्तरम् जानीयात् = छात्रोत्तम एवास्य प्रश्नस्योत्तरं जानीयात् ।

    Easy questions:
    1. Which सूत्रम् prescribes the substitution ‘हि’ (in place of the affix ‘सि’) in the form ब्रूहि?
    Answer: The सूत्रम् 3-4-87 सेर्ह्यपिच्च prescribes the substitution ‘हि’ in the form ब्रूहि – derived from the verbal root ब्रू (ब्रूञ् व्यक्तायां वाचि, धातु-पाठः #२. ३९).

    Please see answer to question 1 in the following comment for derivation of the form ब्रूहि – http://avg-sanskrit.org/2011/09/23/ब्रूयुः-3ap-विधिलिँङ्/#comment-1376

    2. Where has the सूत्रम् 3-1-77 तुदादिभ्यः शः been used in the commentary?
    Answer: The सूत्रम् 3-1-77 तुदादिभ्यः शः has been used in the commentary in the form पृच्छति – derived from the verbal root √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६. १४९).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    प्रच्छ् + लँट् । By 3-2-123 वर्तमाने लट्।
    = प्रच्छ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रच्छ् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = प्रच्छ् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रच्छ् + श + ति । By 3-1-77 तुदादिभ्यः शः – The affix ‘श’ is placed after the verbal roots belonging to the तुदादि-गणः, when followed by a सार्वधातुकम् affix that is used signifying the agent.
    = प्रच्छ् + अ + ति । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    Note: Since the सार्वधातुकम् affix ‘श’ is अपित् (does not have the letter ‘प्’ as a इत्) by 1-2-4 सार्वधातुकमपित् it behaves ङिद्वत् – as if it has the letter ‘ङ्’ as a इत्। This allows the सूत्रम् 6-1-16 to apply in the next step.
    = प् र् अच्छ् + अ + ति = प् ऋ अच्छ् + अ + ति । By 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च।
    = पृच्छ् + अ + ति। By 6-1-108 सम्प्रसारणाच्च।
    = पृच्छति ।

Leave a comment

Your email address will not be published.

Recent Posts

March 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics