Home » Example for the day » धर्मार्थम् nAs

धर्मार्थम् nAs

Today we will look at the form धर्मार्थम् nAs from श्रीमद्भागवतम् 7.15.15.

धर्मार्थमपि नेहेत यात्रार्थं वाधनो धनम् । अनीहानीहमानस्य महाहेरिव वृत्तिदा ।। ७-१५-१५ ।।
सन्तुष्टस्य निरीहस्य स्वात्मारामस्य यत्सुखम् । कुतस्तत्कामलोभेन धावतोऽर्थेहया दिशः ।। ७-१५-१६ ।।

श्रीधर-स्वामि-टीका
किंच – अधनो धर्मार्थं धनं नेहेत नापेक्षेत, धनार्थं व्याप्रियेतेति वा । दैवोपपन्नेनैव स्वधर्मसिद्धेरुक्तत्वात् । यात्रार्थमपि नेहेतेत्येतत्प्रपञ्चयति – अनीहेति सार्धैः षड्भिः ।। १५ ।। १६ ।।

Gita Press translation – An indigent man should not endeavor to obtain wealth even for the sake of piety or for maintenance. Effortlessness proves to be a means of subsistence to a man who ceases to strive (even) as it does in the case of a python (15). How can that (supreme and lasting) happiness which falls to the lot of a contented and effortless man delighting in his own self be enjoyed by one running in all directions in quest of wealth out of greed for objects of sense? (16)

लौकिक-विग्रह: –
(1) धर्मार्थम् = धर्मायेदम् (धर्माय इदम्) – for the sake of piety.
Note: The fourth case affix used following the प्रातिपदिकम् ‘धर्म’ is justified by the following वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने in the महाभाष्यम्) तादर्थ्ये चतुर्थी वाच्या – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes the purpose for which an action is done or for which another thing exists or is used.
Note: The existence of this वार्तिकम् is inferred from the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः which allows compounding between a पदम् which ends in a fourth case affix and another पदम् which ends in a सुँप् affix and denotes a thing whose purpose is denoted by the पदम् ending in the fourth case affix.

अलौकिक-विग्रह: –
(2) धर्म ङे + अर्थ सुँ । By 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः – A पदम् ending in a fourth case affix optionally compounds with a (syntactically related) पदम् denoting that which is for the purpose of that which is denoted by the पदम् ending in the fourth case affix, and so also with a (syntactically related) पदम् (formed by adding a सुँप् affix to) ‘अर्थ’ or ‘बलि’ or ‘हित’ or ‘सुख’ or ‘रक्षित’ and the resulting compound gets the designation तत्पुरुष:।
Note: As per the वार्तिकम् (under 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌ – The compounding (prescribed by the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः of a पदम् ending in a fourth case affix) with a syntactically related पदम् formed by adding a सुँप् affix to ‘अर्थ’ is obligatory (not optional) and the gender of the resulting compound is the same as the gender of that which it qualifies.

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘धर्म ङे’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-36 (which prescribes the compounding) the term चतुर्थी ends in the nominative case. Hence ‘धर्म ङे’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘धर्म ङे + अर्थ सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) धर्म + अर्थ । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) धर्मार्थ । By 6-1-101 अकः सवर्णे दीर्घः

See questions 3 and 4.

As per the above वार्तिकम्, the compound ‘धर्मार्थ’ takes the gender of that which it qualifies. Here the compound is neuter because it is qualifying ‘धन’ which is neuter.

The विवक्षा is द्वितीया-एकवचनम्।

(6) धर्मार्थ + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) धर्मार्थ + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. Note: 7-1-24 is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) धर्मार्थम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In verses 7-12 of Chapter Three of the गीता where has the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (used in step 2) been used along with the वार्तिकम् (under 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌?

2. Where else (besides in धर्मार्थम्) has the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः been used along with the वार्तिकम् (under 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌ in the verses?

3. Commenting on the term ‘नित्य’ used in the वार्तिकम् ‘अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌’ the तत्त्वबोधिनी comments अन्यथा विभाषाधिकारात्पक्षे द्विजायार्थ इति प्रयोगः स्यादिति भावः। (The reference is to the example द्विजायायं द्विजार्थ: सूप: given in the सिद्धान्तकौमुदी।) Please explain.

4. Commenting on the word ‘विशेष्यलिङ्‌गता’ used in the वार्तिकम् ‘अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌’ the तत्त्वबोधिनी comments वचनाभावे त्वर्थशब्दस्य नित्यपुंस्त्वात् ‘परवल्लिङ्गम्-‘ इति सर्वत्र पुंलिङ्गप्रयोग एव स्यादिति भावः। Please explain.

5. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the verses?

6. How would you say this in Sanskrit?
“These fruits are for the guests.”

Easy questions:

1. Can you spot the augment ‘सीयुट्’ in the verses?

2. From which verbal root is the form व्याप्रियेत (used in the commentary) derived?


1 Comment

  1. 1. In verses 7-12 of Chapter Three of the गीता where has the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (used in step 2) been used along with the वार्तिकम् (under 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌?
    Answer: The सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः (used in step 2) has been used along with the वार्तिकम् (under 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌ in verses 7-12 of Chapter Three of the गीता in the forms यज्ञार्थात् (प्रातिपदिकम् ’यज्ञार्थ’, नपुंसकलिङ्गे पञ्‍चमी-एकवचनम्) and तदर्थम् (प्रातिपदिकम् ’तदर्थ’, नपुंसकलिङ्गे द्वितीया-एकवचनम्) –
    यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः |
    तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर || 3-9||

    लौकिक-विग्रह: is
    यज्ञार्थम् = यज्ञायेदम् (यज्ञाय इदम्) – qualifying the neuter noun कर्म।
    तदर्थम् = तस्मै (यज्ञाय) इदम् – qualifying the neuter noun कर्म।
    Derivation of the compound प्रातिपदिकम् ’यज्ञार्थ’ as well as ’तदर्थ’ is similar to the derivation of the प्रातिपदिकम् ’धर्मार्थ’ as shown in the post. Of course in the case of ’तदर्थ’ the सूत्रम् 6-1-101 अकः सवर्णे दीर्घः does not apply (in the last step.)

    2. Where else (besides in धर्मार्थम्) has the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः been used along with the वार्तिकम् (under 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌ in the verses?
    Answer: The सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः along with the वार्तिकम् (under 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः) अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌ has also been used in the form यात्रार्थम् (प्रातिपदिकम् ’यात्रार्थ’, नपुंसकलिङ्गे द्वितीया-एकवचनम्)।

    लौकिक-विग्रह: is
    यात्रार्थम् = यात्राया इदम् (यात्रायै इदम्) – qualifying the neuter noun धनम्।
    Derivation of the compound प्रातिपदिकम् ’यात्रार्थ’ is similar to the derivation of the प्रातिपदिकम् ’धर्मार्थ’ as shown in the post.

    3. Commenting on the term ‘नित्य’ used in the वार्तिकम् ‘अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌’ the तत्त्वबोधिनी comments अन्यथा विभाषाधिकारात्पक्षे द्विजायार्थ इति प्रयोगः स्यादिति भावः। (The reference is to the example द्विजायायं द्विजार्थ: सूप: given in the सिद्धान्तकौमुदी।) Please explain.
    Answer: The वार्तिकम् ‘अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌’ is under the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः which is in the अधिकार: of 2-1-11 विभाषा। The compounds prescribed in this section are optional which means that a sentence may be constructed (to express the same meaning as that conveyed by the compound) using the same words as are used in the compound. Hence it would have been possible to construct the sentence द्विजायार्थ: (सूप:) to convey the same meaning as that of the compound द्विजार्थ: (सूप:)। But this would have been undesirable. Hence in order to avoid the construction of a sentence such as द्विजायार्थ: (सूप:) the वार्तिकम् says नित्यसमास:। The mention of ‘नित्य’ stops the विभाषा (optionality) and thus prohibits a विग्रह: (explanatory sentence) such as द्विजायार्थ: (सूप:)। The विग्रह: has to now be constructed using some other word – not found in the compound. This allows us to get the correct explanatory form द्विजायायं (सूप:)।

    4. Commenting on the word ‘विशेष्यलिङ्‌गता’ used in the वार्तिकम् ‘अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌’ the तत्त्वबोधिनी comments वचनाभावे त्वर्थशब्दस्य नित्यपुंस्त्वात् ‘परवल्लिङ्गम्-‘ इति सर्वत्र पुंलिङ्गप्रयोग एव स्यादिति भावः। Please explain.
    Answer: As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः the gender of a द्वन्द्व: or तत्पुरुष: compound is the same as that of its final member. The वार्तिकम् ‘अर्थेन नित्यसमासो विशेष्यलिङ्‌गता चेति वक्तव्यम्‌’ is under the सूत्रम् 2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः which is in the अधिकार: of 2-1-22 तत्पुरुषः। Hence in the absence of the mention of विशेष्यलिङ्‌गता in the वार्तिकम्, the gender of a compound (composed using this वार्तिकम्) would have always been masculine (even if the compound were to qualify a non-masculine noun) because the final member of the compound is ‘अर्थ’ which is always masculine. This would have clearly been undesirable. Hence in order to allow the compound to take the gender of the noun that it qualifies the वार्तिकम् mentions विशेष्यलिङ्‌गता।

    5. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the verses?
    Answer: The सूत्रम् 3-2-3 आतोऽनुपसर्गे कः has been used in the form वृत्तिदा (स्त्रीलिङ्ग-प्रातिपदिकम् ’वृत्तिदा’, प्रथमा-एकवचनम्)।

    वृत्तिं ददातीति वृत्तिदा।

    ’द’ is a कृदन्त-प्रातिपदिकम् (participle form) derived from the verbal root √दा (डुदाञ् दाने ३. १०).

    The (compound) प्रातिपदिकम् ’वृत्तिद’ is derived as follows:
    वृत्ति + ङस् + दा + क । By 3-2-3 आतोऽनुपसर्गे कः – When in composition with a पदम् which denotes the object (of the action) a verbal root which ends in the letter ‘आ’ may take the affix ’क’ as long as there is no उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे) associated with the verbal root. Note: The affix ‘क’ (prescribed by this सूत्रम्) is an exception to the affix ‘अण्’ prescribed by 3-2-1 कर्मण्यण्।
    Note: In the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः, the term कर्मणि (which comes as अनुवृत्ति: in to the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः from the सूत्रम् 3-2-1 कर्मण्यण्) ends in the seventh (locative) case. Hence ‘वृत्ति + ङस्’ (which is the object (कर्म-पदम्) of ददाति) gets the उपपद-सञ्ज्ञा here by 3-1-92 तत्रोपपदं सप्तमीस्थम्‌ – The designation उपपदम् is applied to a term which denotes a thing – like a pot etc. – which is present (as the thing to be expressed) in a word ending in the locative case in the सूत्रम्।
    Note: The affix ‘ङस्’ is used here as per 2-3-65 कर्तृकर्मणोः कृति| (This is what is called as कृद्योगे षष्ठी)।
    = वृत्ति + ङस् + दा + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = वृत्ति + ङस् + द् + अ । By 6-4-64 आतो लोप इटि च|
    = वृत्ति + ङस् + द । We form a compound between ‘वृत्ति + ङस्’ (which is the उपपदम्) and ‘द’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘वृत्ति + ङस्’) invariably compounds with a syntactically related term (in this case ‘द’) as long as the compound does not end in a तिङ् affix.
    In the compound, ‘वृत्ति + ङस्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘वृत्ति + ङस्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।
    ‘वृत्ति + ङस् + द’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।
    = वृत्तिद । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    Now we form the feminine प्रातिपदिकम् ’वृत्तिदा’ by adding the affix टाप्।
    वृत्तिद + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ ।
    = वृत्तिद + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = वृत्तिदा । By 6-1-101 अकः सवर्णे दीर्घः।

    6. How would you say this in Sanskrit?
    “These fruits are for the guests.”
    Answer: इमानि फलानि अतिथ्यर्थानि सन्ति = इमानि फलान्यतिथ्यर्थानि सन्ति।

    Easy questions:
    1. Can you spot the augment ‘सीयुट्’ in the verses?
    Answer: The augment ‘सीयुट्’ occurs in the verses in the form ईहेत – derived from the verbal root √ईह् (ईह चेष्टायाम् १.७१९).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    ईह् + लिँङ् । By 3-3-161विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्|
    = ईह् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ईह् + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = ईह् + सीयुट् त । By 3-4-102 लिङस्सीयुट् – The affixes of लिँङ् get सीयुट् as an augment. As per 1-1-46 आद्यन्तौ टकितौ the augment सीयुट् joins at the begin of the affix ‘त’।
    = ईह् + सीय् त। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। Note: In the augment सीयुट्, the letter ‘उ’ before the letter ‘ट्’ is उच्चारणार्थ: (only for facilitating pronunciation.)
    = ईह् + शप् + सीय् त । By 3-1-68 कर्तरि शप्‌।
    = ईह् + अ + सीय् त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्‍वतद्धिते, 1-3-9 तस्य लोपः।
    = ईह् + अ + ई य् त । By 7-2-79 लिङः सलोपोऽनन्‍त्‍यस्‍य।
    = ईह् + अ + ई त । By 6-1-66 लोपो व्योर्वलि।
    = ईहेत । By 6-1-87 आद्‌गुणः।

    2. From which verbal root is the form व्याप्रियेत (used in the commentary) derived?
    Answer: The form व्याप्रियेत is derived from the verbal root पृ (पृङ् व्यायामे ६.१३८).

    The विवक्षा is विधिलिँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    पृ + लिँङ् । By 3-3-161 विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्।
    = पृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = पृ + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = पृ + सीयुट् त । By 3-4-102 लिङस्सीयुट्, 1-1-46 आद्यन्तौ टकितौ।
    = पृ + सीय् त । The letter ‘उ’ in सीयुट् is for pronunciation only (उच्चारणार्थम्)। The letter ‘ट्’ is an इत् by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः।
    = पृ + श + सीय् त । By 3-1-77 तुदादिभ्यः शः।
    = पृ + अ + सीय् त । अनुबन्ध-लोपः by 1-3-8 लशक्‍वतद्धिते, 1-3-9 तस्य लोपः।
    = पृ + अ + ईय् त । By 7-2-79 लिङः सलोपोऽनन्त्यस्य।
    = पृ + अ + ई त । By 6-1-66 लोपो व्योर्वलि।
    = प् रिङ् + अ + ई त । By 7-4-28 रिङ् शयग्लिङ्‍क्षु, 1-1-53 ङिच्च।
    = प् रि + अ + ई त । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प् र् इयँङ् + अ + ई त । By 6-4-77 अचि श्नुधातुभ्रुवां य्वोरियँङुवँङौ |
    = प् र् इय् + अ + ई त । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = प्रियेत | By 6-1-87 आद्‌गुणः|

    ’वि’ and ‘आङ्’ are the उपसर्गौ (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि आङ् + प्रियेत
    = वि आ प्रियेत । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = व्याप्रियेत । By 6-1-77 इको यणचि।

Leave a comment

Your email address will not be published.

Recent Posts

March 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
23242526272829
3031  

Topics