Home » Example for the day » इन्द्रनिर्मितैः nIp

इन्द्रनिर्मितैः nIp

Today we will look at the form इन्द्रनिर्मितैः nIp from श्रीमद्भागवतम् 4.19.35.

मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा । यद्ध्यायतो दैवहतं नु कर्तुं मनोऽतिरुष्टं विशते तमोऽन्धम् ।। ४-१९-३४ ।।
क्रतुर्विरमतामेष देवेषु दुरवग्रहः । धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः ।। ४-१९-३५ ।।

श्रीधर-स्वामि-टीका
तथापि क्रतुसमाप्तिमेव ध्यायन्तं प्रत्याह । अस्मिन्यज्ञविघ्ने चिन्तां मा स्म कृथाःयद्यस्माद्दैवहतं कार्यं कर्तुं ध्यायतो मनो नु निश्चितमतिरुष्टंदन्धं तमो मोहं विशति तु शान्तिं लभते ।। ३४ ।। अत एव तव क्रतुर्विरमतु । नन्विद्रः किं न निवार्यतेऽत आह । यतो देवेषु दुराग्रहो भवतीति । यत्र क्रतौ ।। ३५ ।।

Gita Press translation – Brood no more over this incident, O mighty monarch, and listen to our word with an attentive mind. For the mind of the man who contemplates achieving what has been thwarted by Providence gets highly enraged and is steeped in blind infatuation (34). Let this sacrificial performance cease; for the gods are obstinate (by nature). It is due to this performance that Dharma is being violated through pseudo-religious practices started by Indra (35).

लौकिक-विग्रह: –
(1) इन्द्रनिर्मितम् = इन्द्रेण निर्मितम् – (practice) started by Indra.

Note: As per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया a third case affix is used following the प्रातिपदिकम् ‘इन्द्र’ which denotes the agent of the action.

अलौकिक-विग्रह: –
(2) इन्द्र टा + निर्मित सुँ । By 2-1-32 कर्तृकरणे कृता बहुलम्‌ – A पदम् ending in a third case affix – denoting either the agent or the instrument of the action – variously compounds with (a syntactically related पदम् composed by adding a सुँप् affix to) a term ending in a कृत् affix (ref. 3-1-93 कृदतिङ्) and the resulting compound gets the designation तत्पुरुष:।
Note: In spite of the presence of उपसर्ग: ‘निर्’ (in ‘निर्मित’) the compounding is allowed as per the परिभाषा ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्‌’ – whenever a (term ending in a) कृत् affix is employed in grammar, it also includes such terms as are (ending in that कृत् affix and) preceded by either a उपसर्ग: (preposition) or a कारक: (a word denoting a case relation with the word ending in the कृत् affix.)

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘इन्द्र टा’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-32 (which prescribes the compounding) the term तृतीया (which comes as अनुवृत्ति: from 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन) ends in the nominative case. Hence ‘इन्द्र टा’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘इन्द्र टा + निर्मित सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) इन्द्र + निर्मित । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= इन्द्रनिर्मित ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘इन्द्रनिर्मित’ is neuter here since the latter member ‘निर्मित’ of the compound is used here in the neuter assuming that the entire compound is qualifying ‘आचरण’ which is not explicitly mentioned in the verses. Or if we take the the entire compound as qualifying ‘आचार’ then its gender will be masculine.

The विवक्षा is तृतीया-बहुवचनम्।

(5) इन्द्रनिर्मित + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) इन्द्रनिर्मित + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(7) इन्द्रनिर्मितैस् । By 6-1-88 वृद्धिरेचि

(8) इन्द्रनिर्मितैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In verses 12-17 of Chapter 17 of the गीता can you spot a compound composed using the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ with the help of the परिभाषा ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्‌’ (used in step 2)?

2. In the verses can you spot another compound (besides ‘इन्द्रनिर्मित’) which is composed using the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌?

3. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘चिन्ता’ used in the form चिन्ताम् (द्वितीया-एकवचनम्) in the verses?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. Which सूत्रम् prescribes the elongation (of the vowel ‘अ’) in the form शान्तिम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘शान्ति’ द्वितीया-एकवचनम्)?

6. How would you say this in Sanskrit?
“This sacrificial performance has not been ordained by the scriptures.” Use the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्ग: ‘वि’ for ‘to ordain.’ Use a word from the verses for ‘sacrificial performance.’

Easy questions:

1. Where has the सूत्रम् 6-4-74 न माङ्योगे been used in the verses?

2. Why is the form विरमताम् used in the verses a आर्ष-प्रयोग: (irregular grammatical usage)?


1 Comment

  1. 1. In verses 12-17 of Chapter 17 of the गीता can you spot a compound composed using the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ with the help of the परिभाषा ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्‌’ (used in step 2)?
    Answer: The सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ with the help of the परिभाषा ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्‌’ has been used in verses 12-17 of Chapter 17 of the गीता in the compound श्रद्धाविरहितम् (प्रातिपदिकम् ‘श्रद्धाविरहित’, पुंलिङ्गे द्वितीया-एकवचनम्)।

    विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम्‌ |
    श्रद्धाविरहितं यज्ञं तामसं परिचक्षते || 17-13||

    लौकिक-विग्रह: –
    श्रद्धया विरहितः = श्रद्धाविरहितः qualifies यज्ञः।

    The derivation of the compound प्रातिपदिकम् ‘श्रद्धाविरहित’ is similar to the derivation of the compound प्रातिपदिकम् ‘इन्द्रनिर्मित’ as shown in the post.

    2. In the verses can you spot another compound (besides ‘इन्द्रनिर्मित’) which is composed using the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌?
    Answer: The compound दैवहतम् (प्रातिपदिकम् ‘दैवहत’, नपुंसकलिङ्गे द्वितीया-एकवचनम्) also is composed using the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌।

    लौकिक-विग्रह: –
    दैवेन हतम् = दैवहतम्। As explained in the commentary, दैवहतम् is qualifying कार्यम्।

    The derivation of the compound प्रातिपदिकम् ‘दैवहत’ is similar to the derivation of the compound प्रातिपदिकम् ‘देवकृत’ as shown in the following post – http://avg-sanskrit.org/2015/02/12/देवकृतः-mns/

    3. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘चिन्ता’ used in the form चिन्ताम् (द्वितीया-एकवचनम्) in the verses?
    Answer: The कृत् affix ‘अङ्’ is used to derive the feminine प्रातिपदिकम् ‘चिन्ता’ used in the form चिन्ताम् (द्वितीया-एकवचनम्)।

    Please see the following post for derivation of the feminine प्रातिपदिकम् ‘चिन्ता’ – http://avg-sanskrit.org/2013/05/24/चिन्तया-fis/

    4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?
    Answer: The सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे has been used in the form ध्यायतः (प्रातिपदिकम् ‘ध्यायत्’, पुंलिङ्गे षष्ठी-एकवचनम्) – derived from the verbal root √ध्यै (ध्यै चिन्तायाम् १. १०५६).
    Note: Here the adjective ध्यायतः is qualifying the masculine noun जनस्य (which has not been explicitly mentioned in the verses.)

    ध्यै + लँट् । By 3-2-123 वर्तमाने लट्।
    = ध्यै + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ध्यै + शतृँ । By 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: Since the verbal root √ध्यै is devoid of any indications for bringing in a आत्मनेपदम् affix, it takes a परस्मैपदम् affix as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Therefore the verbal root √ध्यै takes the affix ‘शतृँ’ (and not ‘शानच्’) here.
    = ध्यै + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = ध्यै + शप् + अत् । By 3-1-68 कर्तरि शप्।
    = ध्यै + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = ध्याय् + अ + अत् । By 6-1-78 एचोऽयवायावः।
    = ध्यायत् । By 6-1-97 अतो गुणे।
    ‘ध्यायत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The विवक्षा is पुंलिङ्गे, षष्ठी-एकवचनम्।
    ध्यायत् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = ध्यायत् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting the इत्-सञ्ज्ञा।
    = ध्यायतः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

    5. Which सूत्रम् prescribes the elongation (of the vowel ‘अ’) in the form शान्तिम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘शान्ति’ द्वितीया-एकवचनम्)?
    Answer: The सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति prescribes the elongation (of the vowel ‘अ’) in the form शान्तिम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘शान्ति’, द्वितीया-एकवचनम्)।

    Please see answer to question 5 in the following comment for derivation of the form शान्तिम् – http://avg-sanskrit.org/2013/05/07/विद्या-fns/#comment-21085

    6. How would you say this in Sanskrit?
    “This sacrificial performance has not been ordained by the scriptures.” Use the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्ग: ‘वि’ for ‘to ordain.’ Use a word from the verses for ‘sacrificial performance.’
    Answer: अयम् क्रतुः शास्त्रविहितः न अस्ति = अयं क्रतुः शास्त्रविहितो नास्ति।

    Easy questions:
    1. Where has the सूत्रम् 6-4-74 न माङ्योगे been used in the verses?
    Answer: The सूत्रम् 6-4-74 न माङ्योगे has been used in the form मा कृथाः – derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    Please see answer to question 3 in the following comment for derivation of मा कृथा: – http://avg-sanskrit.org/2012/09/13/शक्यः-mns/#comment-4465

    2. Why is the form विरमताम् used in the verses a आर्ष-प्रयोग: (irregular grammatical usage)?
    Answer: As per the सूत्रम् 1-3-83 व्याङ्परिभ्यो रमः – When preceded by the उपसर्गः ‘वि’/’आङ्’/’परि’, the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९) takes a परस्मैपदम् affix (and not आत्मनेपदम् by 1-3-12.) But in the form विरमताम्, the verbal root √रम् has irregularly taken a आत्मनेपदम् affix in spite of the presence of the उपसर्गः ‘वि’। The grammatically correct form is विरमतु as stated in the commentary.

    The विवक्षा is लोँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    रम् + लोँट् । By 3-3-162 लोट् च।
    = रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-83 व्याङ्परिभ्यो रमः। ‘तिप्’ gets the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। This allows 3-1-68 to apply below.
    = रम् + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-9 तस्य लोपः।
    = रम् + शप् + ति । By 3-1-68 कर्तरि शप्।
    = रम् + अ + ति। अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = रमतु । By 3-4-86 एरुः।

    ‘वि’ is the उपसर्ग: (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + रमतु = विरमतु ।

Leave a Reply to Ravi

Your email address will not be published.

Recent Posts

February 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
232425262728  

Topics