Home » 2015 » February » 19

Daily Archives: February 19, 2015

इन्द्रनिर्मितैः nIp

Today we will look at the form इन्द्रनिर्मितैः nIp from श्रीमद्भागवतम् 4.19.35.

मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा । यद्ध्यायतो दैवहतं नु कर्तुं मनोऽतिरुष्टं विशते तमोऽन्धम् ।। ४-१९-३४ ।।
क्रतुर्विरमतामेष देवेषु दुरवग्रहः । धर्मव्यतिकरो यत्र पाखण्डैरिन्द्रनिर्मितैः ।। ४-१९-३५ ।।

श्रीधर-स्वामि-टीका
तथापि क्रतुसमाप्तिमेव ध्यायन्तं प्रत्याह । अस्मिन्यज्ञविघ्ने चिन्तां मा स्म कृथाःयद्यस्माद्दैवहतं कार्यं कर्तुं ध्यायतो मनो नु निश्चितमतिरुष्टंदन्धं तमो मोहं विशति तु शान्तिं लभते ।। ३४ ।। अत एव तव क्रतुर्विरमतु । नन्विद्रः किं न निवार्यतेऽत आह । यतो देवेषु दुराग्रहो भवतीति । यत्र क्रतौ ।। ३५ ।।

Gita Press translation – Brood no more over this incident, O mighty monarch, and listen to our word with an attentive mind. For the mind of the man who contemplates achieving what has been thwarted by Providence gets highly enraged and is steeped in blind infatuation (34). Let this sacrificial performance cease; for the gods are obstinate (by nature). It is due to this performance that Dharma is being violated through pseudo-religious practices started by Indra (35).

लौकिक-विग्रह: –
(1) इन्द्रनिर्मितम् = इन्द्रेण निर्मितम् – (practice) started by Indra.

Note: As per the सूत्रम् 2-3-18 कर्तृकरणयोस्तृतीया a third case affix is used following the प्रातिपदिकम् ‘इन्द्र’ which denotes the agent of the action.

अलौकिक-विग्रह: –
(2) इन्द्र टा + निर्मित सुँ । By 2-1-32 कर्तृकरणे कृता बहुलम्‌ – A पदम् ending in a third case affix – denoting either the agent or the instrument of the action – variously compounds with (a syntactically related पदम् composed by adding a सुँप् affix to) a term ending in a कृत् affix (ref. 3-1-93 कृदतिङ्) and the resulting compound gets the designation तत्पुरुष:।
Note: In spite of the presence of उपसर्ग: ‘निर्’ (in ‘निर्मित’) the compounding is allowed as per the परिभाषा ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्‌’ – whenever a (term ending in a) कृत् affix is employed in grammar, it also includes such terms as are (ending in that कृत् affix and) preceded by either a उपसर्ग: (preposition) or a कारक: (a word denoting a case relation with the word ending in the कृत् affix.)

(3) By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – the term ‘इन्द्र टा’ gets the designation उपसर्जनम् because in the सूत्रम् 2-1-32 (which prescribes the compounding) the term तृतीया (which comes as अनुवृत्ति: from 2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन) ends in the nominative case. Hence ‘इन्द्र टा’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.

Note: ‘इन्द्र टा + निर्मित सुँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) इन्द्र + निर्मित । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

= इन्द्रनिर्मित ।

As per the सूत्रम् 2-4-26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः, the compound प्रातिपदिकम् ‘इन्द्रनिर्मित’ is neuter here since the latter member ‘निर्मित’ of the compound is used here in the neuter assuming that the entire compound is qualifying ‘आचरण’ which is not explicitly mentioned in the verses. Or if we take the the entire compound as qualifying ‘आचार’ then its gender will be masculine.

The विवक्षा is तृतीया-बहुवचनम्।

(5) इन्द्रनिर्मित + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) इन्द्रनिर्मित + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(7) इन्द्रनिर्मितैस् । By 6-1-88 वृद्धिरेचि

(8) इन्द्रनिर्मितैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In verses 12-17 of Chapter 17 of the गीता can you spot a compound composed using the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌ with the help of the परिभाषा ‘कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्‌’ (used in step 2)?

2. In the verses can you spot another compound (besides ‘इन्द्रनिर्मित’) which is composed using the सूत्रम् 2-1-32 कर्तृकरणे कृता बहुलम्‌?

3. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘चिन्ता’ used in the form चिन्ताम् (द्वितीया-एकवचनम्) in the verses?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. Which सूत्रम् prescribes the elongation (of the vowel ‘अ’) in the form शान्तिम् (स्त्रीलिङ्ग-प्रातिपदिकम् ‘शान्ति’ द्वितीया-एकवचनम्)?

6. How would you say this in Sanskrit?
“This sacrificial performance has not been ordained by the scriptures.” Use the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्ग: ‘वि’ for ‘to ordain.’ Use a word from the verses for ‘sacrificial performance.’

Easy questions:

1. Where has the सूत्रम् 6-4-74 न माङ्योगे been used in the verses?

2. Why is the form विरमताम् used in the verses a आर्ष-प्रयोग: (irregular grammatical usage)?

Recent Posts

February 2015
M T W T F S S
 1
2345678
9101112131415
16171819202122
232425262728  

Topics