Home » 2015 » January » 05

Daily Archives: January 5, 2015

प्रत्यन्यदन्ति nNs

Today we will look at the form प्रत्यन्यदन्ति nNs from शिशुपालवधम् 5.41.

प्रत्यन्यदन्ति निशिताङ्‌‌कुशदूरभिन्ननिर्याणनिर्यदसृजं चलितं निषादी ।
रोद्‌धुं महेभमपरिव्रढिमानमागादाक्रान्तितो न वशमेति महान् परस्य ।। ५-४१ ।।

टीका –
प्रतीति । अन्यदन्तिनं प्रति प्रत्यन्यदन्ति । प्रतिगजाभिमुखमित्यर्थः । ‘2-1-14 लक्षणेनाभिप्रती आभिमुख्ये’ इत्यव्ययीभावः । चलितं धावन्तमत एव निशितेनाङ्कुशेन दूरं गाढं यथा तथा भिन्नं यन्निर्याणमपाङ्गदेशः । ‘अपाङ्गदेशो निर्याणम्’ इत्यमरः । तस्मान्निर्यत् निःसरदसृक् यस्य तं महेभं रोद्‌धुं ग्रहीतुं निषादी यन्ता परिबृंहते प्रभवतीति परिवृढः प्रभुः । बृहतेर्बृहेर्वा कर्तरि क्तप्रत्यये ‘7-2-21 प्रभौ परिवृढः’ इति नकारहकारयोर्लोपः निष्ठातकारस्य ढत्वं च निपात्यते । अन्यथा ढलोपस्य सर्वत्रासिद्धेरिष्ठन्नादिषु ‘6-4-161 र ऋतो हलादेर्लघोः’ इति रेफादेशो न स्यात् । तस्मादिमनिचि रेफादेशे परिव्रढिमा ततो नञ्समासः । तमपरिव्रढिमानमसामर्थ्यमागात्प्राप । ‘2-4-45 इणो गा लुङि’ इति गादेशः । तथा हि – महान् बलवान् आक्रान्तितो बलात्कारात् परस्य वशं नैति । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।

Translation – A Mahout was unable to subdue a mighty elephant who was oozing blood from an eye’s outer corner which was deeply pierced by a sharp goad and who was running facing towards (in the direction of) another elephant. (Indeed) one who is mighty does not come under another’s control by force.

लौकिक-विग्रह: –
(1) अन्यदन्तिनं प्रति = प्रत्यन्यदन्ति = facing towards (in the direction of) another elephant.

अलौकिक-विग्रह: –
(2) अन्यदन्तिन् अम् + प्रति । By 2-1-14 लक्षणेनाभिप्रती आभिमुख्ये – The indeclinable ‘अभि’ or ‘प्रति’ – when used in the meaning of आभिमुख्यम् ‘facing towards’/’in the direction of’ – optionally compounds with a सुबन्तं पदम् (a पदम् ending in a सुँप् affix) which denotes the mark/target and the resulting compound is a अव्ययीभावः।
Note: As per 1-4-90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः, ‘प्रति’ has the designation कर्मप्रवचनीय: here. Hence as per 2-3-8 कर्मप्रवचनीययुक्ते द्वितीया, a second case affix (अम्) is used following the प्रातिपदिकम् ‘अन्यदन्तिन्’ co-occurring with the कर्मप्रवचनीय: ‘प्रति’।

(3) प्रति + अन्यदन्तिन् अम् । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अभिप्रती’ in the सूत्रम् 2-1-14 ends in the nominative case. Therefore ‘प्रति’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘प्रति’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘प्रति + अन्यदन्तिन् अम्’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) प्रति + अन्यदन्तिन् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) प्रत्यन्यदन्तिन् । By 6-1-77 इको यणचि।

(6) प्रत्यन्यदन्तिन् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Note: By 1-1-41 अव्ययीभावश्च – The compounds that are अव्ययीभाव-समासाः are also designated as indeclinables. This allows 2-4-82 to apply in the following step.

(7) प्रत्यन्यदन्तिन् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision. Now ‘प्रत्यन्यदन्तिन्’ gets the designation पदम् by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्। This allows 8-2-7 to apply in the next step.

(8) प्रत्यन्यदन्ति । By 8-2-7 नलोप: प्रातिपदिकान्तस्य – The ending letter ‘न्’ of a पदम् is dropped when the पदम् also has the designation प्रातिपदिकम्।

Questions:

1. Commenting on the सूत्रम् 2-1-14 (used in step 2) the तत्त्वबोधिनी says – लक्षणेनेति किम्? स्रुघ्नं प्रतिगतः। स्रुघ्नादागतस्तमेव प्रतिनिवृत्त इत्यर्थः। अत्र हि स्रुघ्न: कर्म, न तु लक्षणम्। Please explain.

2. Which सूत्रम् prescribes the substitution ‘न्’ in the form ‘भिन्न’ (used as part of the compound निशिताङ्कुशदूरभिन्ननिर्याणनिर्यदसृजम् in the verse)?

3. In which sense has the affix ‘क्त’ been used in the form चलितम् (प्रातिपदिकम् ‘चलित’, पुंलिङ्गे द्वितीया-एकवचनम्) in the verse?
i. कर्तरि
ii. कर्मणि
iii. भावे
iv. None of the above

4. Where has the सूत्रम् 7-2-37 ग्रहोऽलिटि दीर्घः been in the commentary?

5. Can you spot the affix ‘तृच्’ in the commentary?

6. How would you say this in Sanskrit?
“Moths fall facing towards (in the direction of) fire.” Use the masculine प्रातिपदिकम् ‘शलभ’ for ‘moth.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘गा’ in the form आगात्?

2. From which verbal root is the form एति derived?

Recent Posts

January 2015
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics