Home » Example for the day » प्रतिदिशम् nNs

प्रतिदिशम् nNs

Today we will look at the form प्रतिदिशम् nNs from शिशुपालवधम् verse 4-60.

इह मुहुर्मुदितैः कलभै रवः प्रतिदिशं क्रियते कलभैरवः ।
स्फुरति चानुवनं चमरीचयः कनकरत्नभुवां च मरीचयः ।। ४-६० ।।

टीका –
इहेति ।। इहाद्रौ मुदितैरिच्छाविहारसंतुष्टैः कलभैः करिपोतैः । ‘कलभः करिशावकः’ इत्यमरः । दिशि दिशि प्रतिदिशम् । यथार्थेऽव्ययीभावः । ‘5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः’ इति समासान्तष्टच्प्रत्ययः । कलश्चासौ भैरवश्च कलभैरवो मधुरभीषणः । विशेषणयोरपि कुपाणिखञ्जवदैच्छिकोपसर्जनत्वविवक्षया विशेषणसमासः । रवो बृंहणध्वनिर्मुहुः क्रियतेअनुवनं वने वने चमरीचयः चमरीमृगसङ्घः स्फुरति । किंच कनकरत्नानां या भुवस्तासां मरीचयः किरणाश्च स्फुरन्ति । समृद्धिमद्वस्तुवर्णनादुदात्तालङ्कारे यमकस्याभ्युच्चयः ।

Translation – Here (on Mt. Raivataka) in each direction a melodious yet frightening roar is repeatedly made by the joyous young elephants. And in each forest glitters the cluster of female yaks as well as the rays of the gold and gem (strewn) grounds.

लौकिक-विग्रह: –
(1) दिशि दिशि = प्रतिदिशम् = in each direction.

अलौकिक-विग्रह: –
(2) दिश् ङि + प्रति । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु – A अव्ययम्‌ (indeclinable) used in any one of the following meanings invariably compounds with a (syntactically related) term ending in a सुँप् affix to yield a अव्ययीभाव: compound –
(i) विभक्ति: – a case affix
(ii) समीपम्‌ – close by
(iii) समृद्धि: (ऋद्धेराधिक्यम्‌) – prosperity
(iv) व्यृद्धि: (विगता ऋद्धि:) – adversity
(v) अर्थाभाव: – absence of something
(vi) अत्यय: (ध्वंस:) – disappearance (passing away)
(vii) असम्प्रति – presently inappropriate
(viii) शब्दप्रादुर्भाव: – manifestation of a sound
(ix) पश्चाद् – following
(x) यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity
(xi) आनुपूर्व्यम्‌ – in orderly succession
(xii) यौगपद्यम्‌ – simultaneity
(xiii) सादृश्यम्‌ – similarity/resemblance. Note: यथार्थत्वेनैव सिद्धे पुन: सादृश्यग्रहणं गुणभूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम्‌ – सादृश्यम्‌ is mentioned here again (even though it is already given as one of the meanings of यथा in (x) above) in order to allow compounding even when सादृश्यम्‌ is used in a secondary (adjectival) sense
(xiv) सम्पत्ति: (अनुरूप आत्मभाव:) – befitting state
(xv) साकल्यम्‌ – totality/completeness
(xvi) अन्त: – termination/end
Note: The term ‘वचन’ used at the end of the compound विभक्ति……वचनेषु connects with each one of the prior terms ‘विभक्ति’ etc in the compound.

(3) प्रति + दिश् ङि । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘प्रति’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘प्रति’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘प्रति + दिश् ङि’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) प्रति + दिश् । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) प्रतिदिश् + टच् । By 5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः – In a अव्ययीभाव: compound the तद्धित: affix टच् is prescribed following the प्रातिपदिकम् ‘शरद्’ etc and this affix becomes the ending member of the compound.
Note: The class of प्रातिपदिकानि ‘शरद्’ etc is listed as follows – शरद् । विपाश्‌ । अनस्‌ । मनस्‌ । उपानह्‌ । दिव्‌ । हिमवत्‌ । अनडुह्‌ । दिश्‌ । दृश्‌ । विश्‌ । चेतस्‌ । चतुर्‌ । त्यद् । तद् । यद् । कियत्‌ ।

See questions 1, 2 and 3.

(6) प्रतिदिश् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।

= प्रतिदिश ।

(7) प्रतिदिश + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(8) प्रतिदिश + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(9) प्रतिदिशम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः (used in step 5) the तत्त्वबोधिनी says – शरदादिभ्य इति वक्तव्ये पर्यायेषु लाघवचिन्ता नाद्रियत इति प्रभृतिग्रहणं कृतम्। Please explain.

2. Commenting further on the same सूत्रम् the तत्त्वबोधिनी says – ‘राजाह:सखिभ्य:’ इत्यतष्टजनुवर्तते। Please explain.

3. Commenting on the शरदादि-गण: the तत्त्वबोधिनी says – अत्र ये झयन्तास्तेषां ‘झयः’ इति विकल्पे प्राप्ते नित्यार्थः पाठः। Please explain.

4. Where else (besides in प्रतिदिशम्) has the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु been used in the verse?

5. Can you spot the affix अप् in the verse?

6. How would you say this in Sanskrit?
“I see the beauty of nature in every direction.”

Easy questions:

1. Can you spot the substitution ‘रिङ्’ in the verse?

2. Where has the सूत्रम् 8-3-14 रो रि been used in the verse?


1 Comment

  1. 1. Commenting on the सूत्रम् 5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः (used in step 5) the तत्त्वबोधिनी says – शरदादिभ्य इति वक्तव्ये पर्यायेषु लाघवचिन्ता नाद्रियत इति प्रभृतिग्रहणं कृतम्। Please explain.
    Answer: One would have expected पाणिनिः to use शरदादिभ्यः instead of शरत्प्रभृतिभ्यः in the सूत्रम् 5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः because doing so would have made the सूत्रम् more compact. But ‘पर्यायेषु लाघवचिन्ता नाद्रियते’ – When it comes to using synonyms (such as ‘आदि’ and ‘प्रभृति’) in a सूत्रम्, brevity is not given consideration. This explains why पाणिनिः has used the term ‘प्रभृति’ when the shorter term ‘आदि’ could have been used not only in 5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः but also in other rules such as 1-4-74 साक्षात्प्रभृतीनि च, 2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌, 2-4-72 अदिप्रभृतिभ्यः शपः etc in the अष्टाध्यायी।

    2. Commenting further on the same सूत्रम् the तत्त्वबोधिनी says – ‘राजाह:सखिभ्य:’ इत्यतष्टजनुवर्तते। Please explain.
    Answer: The अनुवृत्ति: of टच् comes in to the सूत्रम् 5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः from the सूत्रम् 5-4-91 राजाह:सखिभ्यष्टच्‌

    3. Commenting on the शरदादि-गण: the तत्त्वबोधिनी says – अत्र ये झयन्तास्तेषां ‘झयः’ इति विकल्पे प्राप्ते नित्यार्थः पाठः। Please explain.
    Answer: Some of the terms listed in the शरत्प्रभृतिगण: end in a letter belonging to the प्रत्याहार: ‘झय्’। In the absence of the सूत्रम् 5-4-107 अव्ययीभावे शरत्प्रभृतिभ्यः, the सूत्रम् 5-4-111 झयः would have only optionally prescribed the समासान्त-प्रत्यय: ‘टच्’ following a अव्ययीभाव: compound ending in one of these terms. But now the सूत्रम् 5-4-107 prescribes it necessarily.

    4. Where else (besides in प्रतिदिशम्) has the सूत्रम् 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु been used in the verse?
    Answer: The सूत्रम् 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु has been used in the form अनुवनम् too.
    लौकिक-विग्रह: –
    वने वने = अनुवनम् = in forest after forest = in each forest.

    अलौकिक-विग्रह: –
    वन ङि + अनु । By 2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु।
    Note: Here the अव्ययम् ‘अनु’ is used in the sense of यथा (योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्था:) – appropriateness, repetition, non-transgression of something, similarity.
    = अनु + वन ङि । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम्। Here the term ‘अव्ययम्’ in the सूत्रम् 2-1-6 ends in the nominative case. Therefore the अव्ययम् ‘अनु’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘अनु’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌।
    Note: ‘अनु + वन ङि’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.
    = अनु + वन । By 2-4-71 सुपो धातुप्रातिपदिकयोः।
    = अनुवन।

    अनुवन + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।
    = अनुवन + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
    1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।
    = अनुवनम् । By 6-1-107 अमि पूर्वः।

    5. Can you spot the affix अप् in the verse?
    Answer: The affix अप् occurs in the form रवः (पुंलिङ्ग-प्रातिपदिकम् ‘रव’, प्रथमा-एकवचनम्) – from the verbal root √रु (रु शब्दे २.२८) as follows:

    रवणं रवः।

    रु + अप् । By 3-3-57 ॠदोरप्‌ – The affix अप् may be used following a verbal root ending in the letter ‘ॠ’ or a उवर्ण: (letter ‘’ or ‘ऊ’) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    = रु + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रो + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = रव । By 6-1-78 एचोऽयवायावः।
    ‘रव’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

    6. How would you say this in Sanskrit?
    “I see the beauty of nature in every direction.”
    Answer: प्रतिदिशम् प्रकृतेः सौन्दर्यम् पश्यामि = प्रतिदिशं प्रकृतेः सौन्दर्यं पश्यामि।

    Easy questions:

    1. Can you spot the substitution ‘रिङ्’ in the verse?
    Answer: The substitution ‘रिङ्’ occurs in the form क्रियते – derived from the verbal root √कृ (डुकृञ् करणे ८. १०).
    Please see answer to question 4 in the following comment for derivation of the form क्रियते – http://avg-sanskrit.org/2012/07/04/लिप्सवः-mnp/#comment-3963

    2. Where has the सूत्रम् 8-3-14 रो रि been used in the verse?
    Answer: The सूत्रम् 8-3-14 रो रि has been used in the सन्धि-कार्यम् between कलभैः + रवः = कलभै रवः।

    कलभैस् + रवः
    = कलभैरुँ + रवः । By 8-2-66 ससजुषो रुः।
    = कलभैर् + रवः । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = कलभै रवः । By 8-3-14 रो रि – The letter ‘र्’ is dropped when followed by the letter ‘र्’

Leave a comment

Your email address will not be published.

Recent Posts

January 2015
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics