Home » 2014 » December » 29

Daily Archives: December 29, 2014

आकुमारम् nNs

Today we will look at the form आकुमारम् nNs from शिशुपालवधम् 13.68.

हरिराकुमारमखिलाभिधानवित्स्वजनस्य वार्तमयमन्वयुङ्क्त च ।
महतीमपि श्रियमवाप्य विस्मयः सुजनो न विस्मरति जातु किंचन ।। १३-६८ ।।

टीका
हरिरिति ।। किञ्चेति चार्थः । अखिलान्यभिधानानि नामानि वेत्तीत्यखिलाभिधानवित्सकलनामप्रपञ्चाभिज्ञः । ‘नामरूपे व्याकरवाणि’ इति श्रुतेरिति भावः । ‘आख्याह्वे अभिधानं च नामधेयं च नाम च’ इत्यमरः । अयं हरिः कृष्णः कुमारमारभ्येत्याकुमारम् । ‘2-1-13 आङ् मर्यादाभिविध्योः’ इत्यभिधानादव्ययीभावः । स्वजनस्य बन्धुजनस्य । ‘बन्धुस्वस्वजनाः समाः’ इत्यमरः । वार्तमनामयम् । आरोग्यमित्यर्थः । ‘वार्तं फल्गुन्यरोगे च’ इत्यमरः । ‘ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम्’ इति मनुस्मरणात् (2-127)। अन्वयुङ्क्तापृच्छत् । ‘प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः । युजेः कर्तरि लङ् । तथा हि – महतीं श्रियं सम्पदमवाप्यापि विस्मयो निरहङ्कारः सुजनः अत एव जातु कदाचिदपि किञ्चन किमपि न विस्मरतिसुजनः सम्पन्नोऽप्यहङ्कारं न करोतीति भाव । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ।।

Translation – And this Śrī Kṛṣṇa, who knows all the names, inquired about the well being of his kinsmen starting from the young. (For) an unassuming noble person never forgets anything even after acquiring enormous wealth.

लौकिक-विग्रह: –
(1) कुमारमारभ्य = आकुमारम्  । Starting from the young (upwards.)

अलौकिक-विग्रह: –
(2) कुमार ङसिँ + आङ् । By 2-1-13 आङ् मर्यादाभिविध्योः – The indeclinable ‘आङ्’ – when used in the meaning of मर्यादा ‘up to (but excluding) a limit’ or अभिविधि: ‘up to (and including) a limit’ – optionally compounds with a पदम् ending in a fifth case affix to yield a अव्ययीभाव: compound.
Note: विना तेनेति मर्यादा – ‘up to (but excluding) a limit’ is termed as मर्यादा। सह तेनेत्यभिविधि: – ‘up to (and including) a limit’ is termed as अभिविधि:। In the current context ‘आङ्’ is used in the sense of अभिविधिः।

Note: As per 1-4-89 आङ् मर्यादावचने, ‘आङ्’ has the designation कर्मप्रवचनीय: here. Hence as per 2-3-10 पञ्चम्यपाङ्परिभिः, a fifth case affix (’ङसिँ’) is used following the प्रातिपदिकम् ‘कुमार’ co-occurring with the कर्मप्रवचनीय: ‘आङ्’।

(3) आङ् + कुमार ङसिँ । By 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word ending in a nominative case in a सूत्रम् which prescribes a compound gets the designation ‘उपसर्जन’। Here the term ‘आङ्’ in the सूत्रम् 2-1-13 ends in the nominative case. Therefore ‘आङ्’ gets the designation ‘उपसर्जन’ by 1-2-43. Hence ‘आङ्’ is placed in the prior position in the compound as per the सूत्रम् 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position.
Note: ‘ आङ् + कुमार ङसिँ’ gets the designation प्रातिपदिकम्‌ by 1-2-46 कृत्तद्धितसमासाश्च। This allows 2-4-71 to apply in the next step.

(4) आङ् + कुमार । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) आकुमार । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्1-3-9 तस्य लोपः।

(6) आकुमार + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(7) आकुमार + अम् । By 2-4-83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः – This सूत्रम् has two parts – (a) नाव्ययीभावादत: – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix does not take the लुक् elision (which would have been done by 2-4-82 अव्ययादाप्सुपः) and (b) अम्त्वपञ्चम्याः – following a अव्ययीभावः compound ending (ref. 1-1-72) in the letter ‘अ’ a सुँप् affix – other than a fifth case affix – is substituted by अम्।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of the affix ‘अम्’ from getting इत्-सञ्ज्ञा।

(8) आकुमारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Which वार्तिकम् is used to form the feminine प्रातिपदिकम् ‘श्री’ (used in the form श्रियम् (द्वितीया-एकवचनम्) in the verse)?

2. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verse?

3. Which कृत् affix is used to form the masculine प्रातिपदिकम् ‘प्रश्न’ (used in the commentary)?

4. How would you say this in Sanskrit?
“Strive till you succeed.” Paraphrase to “Strive till (there is) success.” Form a अव्ययीभाव: compound for ’till success.’ Use the verbal root √यत् (यतीँ प्रयत्ने १. ३०) for ‘to strive’ and the feminine प्रातिपदिकम् ‘सिद्धि’ for ‘success.’

5. How would you say this in Sanskrit?
“I will stay here till sunrise.” Form a अव्ययीभाव: compound for ’till sunrise.’ Use the (compound) masculine प्रातिपदिकम् ‘सूर्योदय’ for ‘sunrise.’

6. How would you say this in Sanskrit?
“Some people are blind from birth while some others become blind after birth.” Form a अव्ययीभाव: compound for ‘from birth.’

Easy questions:

1. Can you spot the affix श्नम् in the verse?

2. Where has the सूत्रम् 3-4-89 मेर्निः been used in the commentary?

Recent Posts

December 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031  

Topics