Home » 2014 » November » 24

Daily Archives: November 24, 2014

सुरभेः f-Ab-s

Today we will look at the form सुरभेः f-Ab-s from रघुवंशम् verse 2-54.

कथं नु शक्योऽनुनयो महर्षेर्विश्राणनाच्चान्यपयस्विनाम् ।
इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयास्याम् ॥ 2-54॥

टीका
अनुनयः क्रोधापनयः। चकारो वाकारार्थः। महर्षेः अनुनयः च वान्यासां पयस्विनीनां दोग्ध्रीणां गवां [अन्यपयस्विनाम्] विश्राणनाद् दानात्। ‘त्यागो वितरणं दानमुत्सर्जनविसर्जने। विश्राणनं वितरणम्’ इत्यमरः। कथं नु शक्य:। न शक्य इत्यर्थः। अत्र हेतुमाह – इमां गां सुरभेः कामधेनोः। ‘पञ्चमी विभक्ते’ इति पञ्चमी। अनूनाम् अन्यूनाम् अवेहि जानीहि। तर्हि कथमस्याः परिभवो भूयादित्याह – रुद्रौजसेति। अस्यां गवि त्वया कर्त्रा प्रहृतं तु प्रहारस्तु। ‘नपुंसके भावे क्तः’। रुद्रौजसा ईश्वरसामर्थ्येन। न तु स्वयमित्यर्थः। ‘सप्तम्यधिकरणे च’ इति सप्तमी ।।

Translation – And how is this pacification of (the anger of) the great sage possible by the gift of ordinary milch-cows? Know that this cow is in no way inferior to Surabhi (the divine cow); that you have attacked her is only through the power of Rudra.

सुरभेः is पञ्चमी-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘सुरभि’।

(1) सुरभि + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-42 पञ्चमी विभक्ते – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a class or individual (thing or person) from which a separate class or individual is being distinguished (based on a genus or quality or action or name.)

In the present example ‘गो’ (‘cow’ – represented by the pronoun ‘इदम्’ (‘this’)) is being distinguished from ‘सुरभि’ (‘the divine cow’) based on the quality of being ‘अनूना’ (‘not inferior.’) Hence as per 2-3-42, the प्रातिपदिकम् ‘सुरभि’ takes a fifth case affix.

‘सुरभि’ gets the घि-सञ्ज्ञा by 1-4-7 शेषो घ्यसखि – When a short ‘इ’ ending or short ‘उ’ ending term – except for ‘सखि’ – does not have the नदी-सञ्ज्ञा then it gets the घि-सञ्ज्ञा।

(2) सुरभि + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) सुरभे + अस् । By 7-3-111 घेर्ङिति – When a ङित् (having the letter ‘ङ्’ as a इत्) सुँप् affix follows, then a अङ्गम् having the घि-सञ्ज्ञा takes the गुण: substitution. Note: As per 1-1-52 अलोऽन्त्यस्य the गुण: substitution takes the place of only the ending letter (in this case ‘इ’) of the अङ्गम् ‘सुरभि’।

(4) सुरभेस् । By 6-1-110 ङसिँङसोश्च – In place of a preceding एङ् (‘ए’, ‘ओ’) letter and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’, there is a single substitute of the former (एङ् letter.)

(5) सुरभेः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the first verse of which Chapter of the गीता has the सूत्रम् 2-3-42 पञ्चमी विभक्ते (used in step 1) been used?

2. Commenting on the सूत्रम् 2-3-42 पञ्चमी विभक्ते the तत्त्वबोधिनी says – इदं च सूत्रं बुद्धिप्रकल्पितापायमाश्रित्यापादानप्रकरणे भाष्ये प्रत्याख्यातम्। Please explain.

3. Which कृत् affix is used to derive the नपुंसकलिङ्ग-प्रातिपदिकम् ‘विश्राणन’ (used in the form विश्राणनात् (पञ्चमी-एकवचनम्) in the verse)?

4. Where has the सूत्रम् 3-3-114 नपुंसके भावे क्तः been used in the verse?

5. Which सूत्रम् justifies the use of a seventh case affix in the form अस्याम् used in the verse?

6. How to say this in Sanskrit?
“The truth is better than silence.” Use the adjective प्रातिपदिकम् ‘वर’ for ‘better.’

Easy questions:

1. From which verbal root is the form अवेहि derived?

2. Where has the सूत्रम् 6-4-113 ई हल्यघोः been used in the commentary?

Recent Posts

November 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics