Home » 2014 » November » 17

Daily Archives: November 17, 2014

सत्त्वेषु nLp

Today we will look at the form सत्त्वेषु nLp from रघुवंशम् verse 2-14.

शशाम वृष्ट्यापि विना दवाग्निरासीद्विशेषा फलपुष्पवृद्धिः ।
ऊनं न सत्त्वेष्वधिको बबाधे तस्मिन्वनं गोप्तरि गाहमाने ॥ 2-14॥

टीका
गोप्तरि तस्मिन् राज्ञि वनं गाहमाने प्रविशति सति वृष्ट्या विनापिदवाग्निः वनाग्निः । ‘दवदावौ वनानले’ इति हैमः । शशाम । फलानां पुष्पाणां च वृद्धिः [फलपुष्पवृद्धिः]। विशेष्यत इति विशेषा अतिशयिता आसीत् । कर्मार्थे घञ्प्रत्ययः । सत्त्वेषु जन्तुषु मध्ये । ‘यतश्च निर्धारणम्’ इति सप्तमी । अधिकः प्रबलो व्याघ्रादिः ऊनं दुर्बलं हरिणादिकं न बबाधे ।।

Translation – As soon as he – the protector – entered the forest, the forest-fire was extinguished even without a shower; there was an abundant growth of fruits and flowers and the strong among the beasts did not torment the weak.

सत्त्वेषु is the सप्तमी-बहुवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘सत्त्व’।

(1) सत्त्व + सुप् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-41 यतश्च निर्धारणम्‌ – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) or a seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a group/whole from which an element/part is to be singled out based on a genus or quality or action or proper name.

In the present example, ‘अधिक’ (‘strong’) as well as ‘ऊन’ (‘weak’) is being singled out from the group denoted by ‘सत्त्व’ (‘beast.’) Hence the conditions for applying 2-3-41 are satisfied and a seventh case affix is used following the प्रातिपदिकम् ‘सत्त्व’। (A sixth case affix could have also been used.)

(2) सत्त्व + सु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(3) सत्त्वे + सु । By 7-3-103 बहुवचने झल्येत् – The ending letter ‘अ’ of a अङ्गम् changes to ‘ए’ when followed by a plural सुँप् affix beginning with a झल् letter.

(4) सत्त्वेषु । By 8-3-59 आदेशप्रत्यययोः

Questions:

1. Where has the सूत्रम् 2-3-41 यतश्च निर्धारणम्‌ (used in step 1) been used for the first time in Chapter Ten of the गीता?

2. What are the alternate forms for गोप्तरि (प्रातिपदिकम् ‘गोप्तृ’, पुंलिङ्गे सप्तमी-एकवचनम्)? (Hint: Consider the सूत्रम् 7-2-44 स्वरतिसूतिसूयतिधूञूदितो वा and the सूत्रम् 3-1-31 आयादय आर्धधातुके वा।)

3. Which सूत्रम् justifies the use of a third case affix in the form वृष्ट्या?

4. Can you spot the augment मुँक् in the verses?

5. Where has the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ been used in the verses?

6. How would you say this in Sanskrit?
“Arjuna became the best among the archers.” Use the कृत् affix क्विँप् to form a उपपद-समास: for ‘archer’ (= ‘one who bears a bow’ = धनुर्बिभर्ति।)

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ई’ in the form आसीत्?

2. Where has the सूत्रम् 3-4-81 लिटस्तझयोरेशिरेच् been used in the verses?

Recent Posts

November 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930

Topics