Home » Example for the day » नारदे mLs

नारदे mLs

Today we will look at the form नारदे mLs from श्रीमद्भागवतम् 1.7.1.

शौनक उवाच
निर्गते नारदे सूत भगवान्बादरायणः । श्रुतवांस्तदभिप्रेतं ततः किमकरोद्विभुः ।। १-७-१ ।।
सूत उवाच
ब्रह्मनद्यां सरस्वत्यामाश्रमः पश्चिमे तटे । शम्याप्रास इति प्रोक्त ऋषीणां सत्रवर्धनः ।। १-७-२ ।।
तस्मिन्स्व आश्रमे व्यासो बदरीषण्डमण्डिते । आसीनोऽप उपस्पृश्य प्रणिदध्यौ मनः स्वयम् ।। १-७-३ ।।

श्रीधर-स्वामि-टीका
तस्य नारदस्याभिप्रेतं श्रुतवान्सन् ।। १ ।। ब्रह्मनद्यां ब्रह्मदैवत्यायां ब्राह्मणैराश्रितायां च । सत्रं कर्म वर्धयतीति तथा ।। २ ।। बदरीणां षण्डेन समूहेन मण्डिते । मनः प्रणिदध्यौ स्थिरीचकार । ‘समाधिनाऽनुस्मर तद्विचेष्टितम्’ इति नारदोपदिष्टं ध्यानं कृतवानित्यर्थः ।। ३ ।।

Gita Press translation – Śaunaka said: On the departure of Nārada, what did the divine and all-powerful Vyāsa do, after hearing that which was in the mind of the celestial sage? (1) Sūta replied: On the western bank of the Saraswatī river, presided over by Brahmā, there is a hermitage called Śamyāprāsa, which promotes the sacrificial activities of the sages (2). In that hermitage, which was Vyāsa’s own abode and was surrounded by a grove of jujube trees, the sage Vyāsa sat down and, after sipping a little water, collected his mind by self-effort (3).

नारदे is सप्तमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘नारद’।

(1) नारद + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ – A seventh case affix (‘ङि’, ‘ओस्’, ‘सुप्’) is used following a प्रातिपदिकम् (nominal stem) which denotes the one (agent/object) whose action (the timing of which is known) gives an indication of (the timing of) another action.
Note: A सप्तमी used in this manner is called भावलक्षण-सप्तमी or भाव-सप्तमी or सत्-सप्तमी or सति-सप्तमी। In English it is called Locative Absolute.
Note: The action (लक्षण-क्रिया) in the absolute clause is generally expressed by using a participle ending in a कृत् affix. This participle (here ‘निर्गत’) – being in grammatical agreement with the प्रातिपदिकम् (here ‘नारद’) which denotes the agent of the action – also takes the seventh case affix.

(2) नारद + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) नारदे । By 6-1-87 आद्‌गुणः

Questions:

1. Where has the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ been used in verses 35-40 of Chapter One of the गीता?

2. Which सूत्रम् prescribes the substitution ‘ई’ in the form आसीनः (प्रातिपदिकम् ‘आसीन’, पुंलिङ्गे प्रथमा-एकवचनम्)?

3. Can you spot the affix ‘क्तवतुँ’ in the verses?

4. In which word in the verses has the सूत्रम् 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् been used?

5. The seventh case affix in the form तटे (and the corresponding adjective पश्चिमे) used in the verse is prescribed by the सूत्रम् 2-3-36 सप्तम्यधिकरणे च because ‘तट’ has the designation अधिकरणम् as per the सूत्रम् 1-4-45 आधारोऽधिकरणम्। आधारः is of three kinds (i) औपश्लेषिक: involving contact or proximity (ii) वैषयिक: involving a subject matter (iii) अभिव्यापक: involving pervasion. Which one (of these three) is it here?

6. How would you say this in Sanskrit?
“On Rāvaṇa having been killed, the monkeys rejoiced.” Use the verbal root √हृष् (हृषँ तुष्टौ ४. १४२) for ‘to rejoice.’

Easy questions:

1. In the verses can you spot a प्रातिपदिकम् which is always used in the plural?

2. Where has the सूत्रम् 3-1-79 तनादिकृञ्भ्य उः been used in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ been used in verses 35-40 of Chapter One of the गीता?
    Answer: The सूत्रम् 2-3-37 यस्य च भावेन भावलक्षणम्‌ has been in the form धर्मे (पुंलिङ्ग-प्रातिपदिकम् ‘धर्म’, सप्तमी-एकवचनम्) and the corresponding participle नष्टे (प्रातिपदिकम् ‘नष्ट’, पुंलिङ्गे सप्तमी-एकवचनम्) in the following verse –

    कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |
    धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत || 1-40||

    2. Which सूत्रम् prescribes the substitution ‘ई’ in the form आसीनः (प्रातिपदिकम् ‘आसीन’, पुंलिङ्गे प्रथमा-एकवचनम्)?
    Answer: The substitution ‘ई’ in the form आसीनः is prescribed by the सूत्रम् 7-2-83 ईदासः – When following a अङ्गम् consisting of the verbal root √आस् (आसँ उपवेशने २. ११), (the letter ‘आ’ of) ‘आन’ is replaced by the letter ‘ई’।

    Note: The derivation of the प्रातिपदिकम् ‘आसीन’ is as shown in the following post – http://avg-sanskrit.org/2012/12/28/आसीनम्-mas/ – except that (in step 3) instead of the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे being used, the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः should be used.

    3. Can you spot the affix ‘क्तवतुँ’ in the verses?
    Answer: The affix ‘क्तवतुँ’ occurs in the form श्रुतवान् (प्रातिपदिकम् ‘श्रुतवत्’, पुंलिङ्गे प्रथमा-एकवचनम्) – derived from the verbal root √श्रु (श्रु श्रवणे १. १०९२).

    Please refer to answer to question 1 in the following comment for derivation of the form श्रुतवान् – http://avg-sanskrit.org/2012/11/20/उक्तवान्-mns/#comment-6902

    4. In which word in the verses has the सूत्रम् 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् been used?
    Answer: The सूत्रम् 3-2-180 विप्रसम्भ्यो ड्वसंज्ञायाम् has been used in the form विभुः (प्रातिपदिकम् ‘विभु’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    Please see the following post for derivation of the प्रातिपदिकम् ‘विभु’ – http://avg-sanskrit.org/2013/01/30/विभो-mvs/

    5. The seventh case affix in the form तटे (and the corresponding adjective पश्चिमे) used in the verse is prescribed by the सूत्रम् 2-3-36 सप्तम्यधिकरणे च because ‘तट’ has the designation अधिकरणम् as per the सूत्रम् 1-4-45 आधारोऽधिकरणम्। आधारः is of three kinds (i) औपश्लेषिक: involving contact or proximity (ii) वैषयिक: involving a subject matter (iii) अभिव्यापक: involving pervasion. Which one (of these three) is it here?
    Answer: (i) औपश्लेषिक: – involving contact or proximity.

    6. How would you say this in Sanskrit?
    “On Rāvaṇa having been killed, the monkeys rejoiced.” Use the verbal root √हृष् (हृषँ तुष्टौ ४. १४२) for ‘to rejoice.’
    Answer: रावणे हते वानराः जहृषुः = रावणे हते वानरा जहृषुः।

    Easy questions:

    1. In the verses can you spot a प्रातिपदिकम् which is always used in the plural?
    Answer: The feminine प्रातिपदिकम् ‘अप्’ used in the form अपः (द्वितीया-बहुवचनम्) in the verses is always used in the plural.

    Please see answer to easy question 2 in the following comment for the derivation of the form अपः – http://avg-sanskrit.org/2014/09/29/अम्बुदस्य-mgs/#comment-35115

    2. Where has the सूत्रम् 3-1-79 तनादिकृञ्भ्य उः been used in the verses?
    Answer: The सूत्रम् 3-1-79 तनादिकृञ्भ्य उः has been used in the form अकरोत् – derived from the verbal root √कृ (डुकृञ् करणे ८. १०).

    The विवक्षा is लँङ्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    कृ + लँङ् । By 3-2-111 अनद्यतने लङ्।
    = कृ + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = कृ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = कृ + त् । By 3-4-100 इतश्च।
    = कृ + उ + त् । By 3-1-79 तनादिकृञ्भ्य उः, when a सार्वधातुकम् affix signifying the agent follows, the affix ‘उ’ is placed after the verbal root √कृ (डुकृञ् करणे ८. १०) and also after a verbal root belonging to the तनादि-गणः। ‘उ’ gets आर्धधातुक-सञ्ज्ञा by 3-4-114 आर्द्धधातुकं शेषः।
    = कर् + उ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः, 1-1-51 उरण् रपरः।
    = कर् + ओ + त् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = अट् करोत् । By 6-4-71 लुङ्लङ्लृङ्क्ष्वडुदात्तः, 1-1-46 आद्यन्तौ टकितौ।
    = अकरोत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

Leave a comment

Your email address will not be published.

Recent Posts

October 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics