Home » 2014 » October » 06

Daily Archives: October 6, 2014

आत्मनः nGs

Today we will look at the form आत्मनः mGs from श्रीमद्भागवतम् 4.1.65.

भवस्य पत्नी तु सती भवं देवमनुव्रता । आत्मनः सदृशं पुत्रं न लेभे गुणशीलतः ।। ४-१-६५ ।।
पितर्यप्रतिरूपे स्वे भवायानागसे रुषा । अप्रौढैवात्मनात्मानमजहाद्योगसंयुता ।। ४-१-६६ ।।

श्रीधर-स्वामि-टीका
गुणशीलत आत्मनः सदृशं देवमनुव्रतापि सती पुत्रं न लेभे ।। ६५ ।। तत्र हेतुः – स्वे पितरि दक्षेऽप्रतिरूपेऽसदृशे प्रतिकूले सतीत्यर्थः । आत्मना स्वयमेवात्मानं देहमजहात्त्यक्तवती । योगसंयुता योगमाश्रित्येति ।। ६६ ।।

Translation – Satī (Dakṣa’s youngest daughter and) the Consort of Bhava (Lord Śiva), was devoted to Lord Bhava, but did not get a son resembling herself in good qualities and character. For, while yet very young, she dropped her body of her own accord by dint of Yoga (concentration of mind), in a spirit of indignation against her father (Dakṣa) on account of his antagonism against Lord Bhava, who had done him no wrong (65-66).

आत्मनः is षष्ठी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘आत्मन्’।

(1) आत्मन् + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-72 तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्‌ – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) or a sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘तुल्य’ (equal/similar to) or any of its synonyms – but not ‘तुला’ or ‘उपमा’।

In the present example, ‘आत्मन्’ is co-occurring with ‘सदृश’ (a synonym of ‘तुल्य’)। Therefore ‘आत्मन्’ takes the sixth case affix. Optionally ‘आत्मन्’ could take the third case affix.

(2) आत्मन् + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘ङस्’ from getting इत्-सञ्ज्ञा।

(3) आत्मनः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-3-72 तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्‌ been used in the first fifteen verses of Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 2-3-72 तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्‌ the तत्त्वबोधिनी says – वेति वर्तमानेऽन्यतरस्यांग्रहणमुत्तरसूत्रे चकारेण स्वस्यानुकर्षणार्थम्। अन्यथा हि तृतीयैवानुकृष्येत, संनिहितत्वात्। Please explain.

3. Which सूत्रम् justifies the use of a sixth case affix in the form भवस्य used in the verses?

4. Where has the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्‍यः क्विप् been used in the verses?

5. Can you spot the augment तुँक् in the commentary?

6. How would you say this in Sanskrit?
“There is a temple in India similar to this temple.”

Easy questions:

1. Which सूत्रम् prescribes the अभ्यासलोप: (elision of the first portion of the reduplication) in the form लेभे?

2. Where has the सूत्रम् 7-4-62 कुहोश्चुः been used in the verses?

Recent Posts

October 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics