Home » 2014 » September » 29

Daily Archives: September 29, 2014

अम्बुदस्य mGs

Today we will look at the form अम्बुदस्य mGs from शिशुपालवधम् 14-46.

निर्गुणोऽपि विमुखो न भूपतेर्दानशौण्डमनसः पुरोऽभवत् ।
वर्षुकस्य किमपः कृतोन्नतेरम्बुदस्य परिहार्यमूषरम् ।। १४-४६ ।।

टीका
निर्गुण इति ।। दानशौण्डमनसो दानशूरचित्तस्य । बहुप्रदस्येत्यर्थः । ‘स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे । मत्ते शौण्डोत्कटक्षीबाः’ इत्यमरः । भूपतेः पुरोऽग्रे निर्गुणस्तपोविद्यादिगुणहीनोऽपि विमुखो निष्फलो नाभवत्, किन्तु पूर्णकाम एवाभवत् । भूरिदाने सर्वस्यापि पात्रत्वादिति भावः । अत एव तेनापात्रवर्षदोषोऽपि न करुणवृत्तेरित्याशयेन दृष्टान्तमाह – वर्षुकस्येति । अपो जलानि । ‘2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌’ इत्यादिना षष्ठीप्रतिषेधः । वर्षुकस्य वर्षणशीलस्य । ‘3-2-154 लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ इत्यादिना उकञ्प्रत्यये लघूपधगुणः। कृतोन्नतेः कृतोदयस्याम्बुदस्य । अम्बुदेनेत्यर्थः । ‘2-3-71 कृत्यानां कर्तरि वा’ इति षष्ठी । ‘स्यादूषः क्षारमृत्तिका’ इत्यमरः । तद्वत्क्षेत्रमूषरम् । ‘ऊषवानूषरो द्वावप्यन्यलिङ्गौ स्थलं स्थली’ इत्यमरः । ‘5-2-107 ऊषसुषिमुष्कमधो रः’ इति र-प्रत्ययः । परिहार्यं त्याज्यं किम् नेत्यर्थः । अत्र पर्जन्यभूपालयोर्वाक्यभेदेन बिम्बप्रतिबिम्बितया समानधर्माभिधानाद् दृष्टान्तालङ्कारः ।।

Translation – In front of the king (Yudhiṣṭhira), whose mind was skilled in charity, even a person devoid of good qualities was not disappointed. (Just like) for a cloud, which has risen high and is pouring down water, is a barren spot with saline soil to be forsaken? (Indeed no.)

अम्बुदस्य is पुंलिङ्गे षष्ठी-एकवचनम् of the प्रातिपदिकम् ‘अम्बुद’।

(1) अम्बुद + ङस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-71 कृत्यानां कर्तरि वा – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is optionally used to denote कर्ता (the doer) of an action denoted by a word ending in a ‘कृत्य’ affix (prescribed in the अधिकार: of 3-1-95 कृत्याः।) Note: When the sixth case affix is not used, a third case affix is used as per 2-3-18 कर्तृकरणयोस्तृतीया।
In the present example ‘अम्बुद’ (‘cloud’) is the doer of the action (of abandoning) denoted by the word ‘परिहार्य’ (which ends in the affix ण्यत् prescribed by the सूत्रम् 3-1-124 ऋहलोर्ण्यत्‌।) Hence ‘अम्बुद’ optionally takes a sixth case affix.

(2) अम्बुदस्य । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘ङस्’ is replaced.

Questions:

1. Where has the सूत्रम् 2-3-71 कृत्यानां कर्तरि वा been used between verses 20-25 of Chapter Three of the गीता?

2. Commenting on the सूत्रम् 2-3-71 the सिद्धान्तकौमुदी says – अत्र योगो विभज्यते। कृत्यानाम्। उभयप्राप्ताविति नेति चानुवर्तते। तेन नेतव्या व्रजं गाव: कृष्णेन। तत: कर्तरि वा। Please explain.

3. Commenting on the सूत्रम् 2-3-71 the तत्त्वबोधिनी says – ‘कर्तृकर्मणो: -‘ इति नित्ये प्राप्ते विभाषेयम्। Please explain.

4. Where has the सूत्रम् 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ been used in the verse?

5. Consider the प्रातिपदिकम् ‘बहुप्रद’ used in the commentary. Can you find the सूत्रम् (which we have seen in a prior comment) that justifies the use of the affix ‘क’ in the derivation of ‘बहुप्रद’? Note that 3-2-3 आतोऽनुपसर्गे कः cannot be used here because the उपसर्ग: ‘प्र’ is present. Hint: The अनुवृत्ति: of ‘क’ goes from 3-2-3 आतोऽनुपसर्गे कः down to 3-2-7 समि ख्यः।

6. How would you say this in Sanskrit?
“All of us ought to study the Gīta.” Paraphrase to “The Gīta ought to be studied by all of us.” Use the verbal root √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) with the उपसर्ग: ‘अधि’ for ‘to study.’

Easy questions:

1. Which सूत्रम् prescribes the elision of the letter ‘इ’ in the form अभवत्?

2. In the verse can you spot a प्रातिपदिकम् which is used only in the plural (no singular or dual)?

Recent Posts

September 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics