Home » 2014 » September » 22

Daily Archives: September 22, 2014

यानि nAp

Today we will look at the form यानि nAp from श्रीमद्भागवतम् 10.1.3.

अवतीर्य यदोर्वंशे भगवान् भूतभावनः । कृतवान् यानि विश्वात्मा तानि नो वद विस्तरात् ।। १०-१-३ ।।
निवृत्ततर्षैरुपगीयमानाद् भवौषधाच्छ्रोत्रमनोऽभिरामात् । क उत्तमश्लोकगुणानुवादात् पुमान् विरज्येत विना पशुघ्नात् ।। १०-१-४ ।।

श्रीधर-स्वामि-टीका
ननूक्तानि ‘जातो गतः पितृगृहाद्व्रजमेधितार्थः’ इत्यादिना, सत्यम्, पुनर्विस्तरेण वदेत्याह – अवतीर्येति ।। ३ ।। अत्र लोके त्रिविधा जनाः मुक्ता मुमुक्षवो विषयिणश्च, तेषां मध्येऽत्र न कस्याप्यलंप्रत्यय इत्याह – निवृत्ततर्षैरिति । गततृष्णैर्मुक्तैरित्यर्थः । मुमुक्षूणामयमेवोपाय इत्याह – भवौषधादिति । विषयिणां परमो विषयोऽयमेवेत्याह – श्रोत्रमनोभिरामादिति । अपगता शुग्यस्मात्तमात्मानं हन्तीत्यपशुघ्नस्तस्मात्, पशुघातिन इति वा ।। ४ ।।

Gita Press translation – (Pray,) narrate to us in detail (all) those deeds which the (said) Lord, the Soul of the universe and the Protector of created beings, performed, appearing in the line of Yadu (3). What man other than the killer of animals would desist from a recital of the excellences of the illustrious Lord – a (sure) remedy for (the malady of) transmigration, (and highly) pleasing to the ear as well as to the mind, and constantly sung (even) by souls from whom the thirst for pleasure has departed (for ever) (4).

यानि is नपुंसकलिङ्गे द्वितीया-बहुवचनम् of the सर्वनाम-प्रातिपदिकम् ‘यद्’।

(1) यद् + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is not used (to denote कर्ता (the doer) or कर्म (the object)) of an action denoted by any one of the following –
(i) (a word ending in a substitute in place of) the affix ‘ल्’ (लँट्, लिँट् etc.)
(ii) (a word ending in) the affix ‘उ’ or an affix ending in ‘उ’
(iii) (a word ending in) the affix ‘उक’
(iv) an indeclinable
(v) (a word ending in) a निष्ठा affix (ref. 1-1-26 क्तक्तवतू निष्ठा।)
(vi) (a word ending in) the affix ‘खल्’ or any affix having the same meaning as that of ‘खल्’
(vii) (a word ending in) an affix from the प्रत्याहार: ‘तृन्’ which is formed starting from ‘तृ’ in 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे down to 3-2-135 तृन्
In the present example the object ‘यद्’ is associated with the निष्ठा form कृतवान् (‘performed’, प्रातिपदिकम् ‘कृतवत्’ पुंलिङ्गे प्रथमा-एकवचनम्), which ends in the affix ‘क्तवतुँ’ (prescribed by the सूत्रम् 3-2-102 निष्ठा।) Therefore ‘यद्’ takes the second case affix ‘शस्’ (prescribed by the सूत्रम् 2-3-2 कर्मणि द्वितीया) and not the sixth case affix ‘आम्’ (which would have been prescribed by the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति)।

Note: As per 1-4-104 विभक्तिश्च the affix ‘शस्’ has the designation विभक्ति:। This allows 7-2-102 to apply in the next step.

(2) य अ + शस् । By 7-2-102 त्यदादीनामः – The ending letter of the pronouns, starting with ‘त्यद्’ and ending with ‘द्वि’, is replaced by ‘अ’ when followed by a विभक्ति: affix. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘द्’ of the अङ्गम् ‘यद्’ is replaced by the letter ‘अ’।

(3) य + शस् । By 6-1-97 अतो गुणे।

(4) य + शि । By 7-1-20 जश्शसोः शिः – The affixes ‘जस्’ and ‘शस्’ get ‘शि’ as the replacement when they follow a neuter अङ्गम्। ‘शि’ gets सर्वनामस्थानसंज्ञा by 1-1-42 शि सर्वनामस्थानम्

(5) य + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(6) य नुँम् + इ । By 7-1-72 नपुंसकस्य झलचः – When a सर्वनामस्थानम् affix follows, the neuter bases that end in a झल् letter or an अच् (vowel) get the नुँम् augment. As per 1-1-47 मिदचोऽन्त्यात्परः, the ‘नुँम्’ augment is placed after the last अच् (the letter ‘अ’ after the letter ‘य्’) in ‘य’।

(7) य न् + इ । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

(8) यान् + इ = यानि । By 6-4-8 सर्वनामस्थाने चासम्बुद्धौ – The penultimate letter of the अङ्गम् (base) ending in the letter ‘न्’ gets elongated if it is followed by a non-vocative affix having the designation सर्वनामस्थानम्।

Questions:

1. Where has the सूत्रम् 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ been used in verses 74-75 of Chapter Eighteen of the गीता?

2. Which सूत्रम् prescribes the substitution ‘ई’ in the form उपगीयमानात्?

3. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?

4. Which वार्तिकम् may we use to justify the use of the affix ‘क’ in the प्रातिपदिकम् ‘पशुघ्न’?

5. Can you spot the affix ‘णिनिँ’ in the commentary?

6. How would you say this in Sanskrit?
“I heard what you said.”

Easy questions:

1. Where has the सूत्रम् 6-4-105 अतो हेः been used in the verses?

2. Which सूत्रम् prescribes the elision of the letter ‘न्’ in the form विरज्येत?

Recent Posts

September 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics