Home » Example for the day » तत् nAs

तत् nAs

Today we will look at the form तत् nAs from श्रीमद्भागवतम् 1.6.20.

दिदृक्षुस्तदहं भूयः प्रणिधाय मनो हृदि । वीक्षमाणोऽपि नापश्यमवितृप्त इवातुरः ।। १-६-२० ।।
एवं यतन्तं विजने मामाहागोचरो गिराम् । गम्भीरश्लक्ष्णया वाचा शुचः प्रशमयन्निव ।। १-६-२१ ।।
हन्तास्मिञ्जन्मनि भवान्न मां द्रष्टुमिहार्हति । अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ।। १-६-२२ ।।

श्रीधर-स्वामि-टीका
हृदि मनः प्रणिधाय स्थिरीकृत्यावितृप्तोऽहमातुर इवाभवमिति शेषः ।। २० ।। गिरामगोचरः संवेदनस्याविषयभूत ईश्वरः ।। २१ ।। हन्तेति सानुकम्पसंबोधने ।। २२ ।।

Gita Press translation – Longing to behold it once more, I fixed the mind on my heart and looked for it, but could not see it. Now I felt miserable like one whose desire had not been sated (20). To me thus struggling in that lonely forest, the Lord, who is beyond words, spoke in sublime yet soft words, as if to soothe my grief: (21) “Alas! in this birth you are unfit to behold Me; for I am difficult of perception for those who have not attained perfection in Yoga (Devotion), and the impurities of whose heart have not yet been wholly burnt (22).

These verses have appeared previously in the following post – http://avg-sanskrit.org/2013/06/26/प्रणिधाय-ind/

तत्/तद् is नपुंसकलिङ्गे द्वितीया-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘तद्’।

(1) तद् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। As per 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) is not used (to denote कर्ता (the doer) or कर्म (the object)) of an action denoted by any one of the following –
(i) (a word ending in a substitute in place of) the affix ‘ल्’ (लँट्, लिँट् etc.)
(ii) (a word ending in) the affix ‘उ’ or an affix ending in ‘उ’
(iii) (a word ending in) the affix ‘उक’
(iv) an indeclinable
(v) (a word ending in) a निष्ठा affix (ref. 1-1-26 क्तक्तवतू निष्ठा।)
(vi) (a word ending in) the affix ‘खल्’ or any affix having the same meaning as that of ‘खल्’
(vii) (a word ending in) an affix from the प्रत्याहार: ‘तृन्’ which is formed starting from ‘तृ’ in 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे down to 3-2-135 तृन्
In the present example the object ‘तद्’ (‘it’) is associated with the word दिदृक्षु: (‘longing to behold’, प्रातिपदिकम् ‘दिदृक्षु’, पुंलिङ्गे प्रथमा-एकवचनम्), which ends in the affix ‘उ’ (prescribed by the सूत्रम् 3-2-168 सनाशंसभिक्ष उः)। Therefore ‘तद्’ takes the second case affix ‘अम्’ (prescribed by the सूत्रम् 2-3-2 कर्मणि द्वितीया) and not the sixth case affix ‘ङस्’ (which would have been prescribed by the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति)।

(2) तद् । By 7-1-23 स्वमोर्नपुंसकात्‌, the affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् take the लुक् elision. Now ‘तद्’ gets the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्

(3) तत्/तद् । By 8-4-56 वावसाने

Questions:

1. Where has the सूत्रम् 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ been used between verses 20-25 of Chapter Three of the गीता?

2. Commenting on the सूत्रम् 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ the तत्त्वबोधिनी says – उकारेण कृतो विशेषणात् तदन्तमपि लभ्यते। Please explain.

3. Which वार्तिकम् is used to construct the feminine प्रातिपदिकम् ‘वाच्’ (used in the form वाचा (तृतीया-एकवचनम्)) in the verses?

4. Can you spot the augment अम् in the verses?

5. Where has the सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् been used in the commentary?

6. How would you say this in Sanskrit?
“Longing to see king Daśaratha, the sage Viśwāmitra came to Ayodhyā.”

Easy questions:

1. Which सूत्रम् is used to perform the operation अस्मिन् + जन्मनि = अस्मिञ्जन्मनि?

2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?


1 Comment

  1. 1. Where has the सूत्रम् 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ been used between verses 20-25 of Chapter Three of the गीता?
    Answer: The सूत्रम् 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ has been used between verses 20-25 in the form लोकसंग्रहम् (पुंलिङ्ग-प्रातिपदिकम् ‘लोकसंग्रह’, द्वितीया-एकवचनम्)।

    सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |
    कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम्‌ || 3-25||

    Here, the object ‘लोकसंग्रह’ is associated with the word चिकीर्षु: (‘desiring to do’, प्रातिपदिकम् ‘चिकीर्षु’, पुंलिङ्गे प्रथमा-एकवचनम्), which ends in the affix ‘उ’ (prescribed by the सूत्रम् 3-2-168 सनाशंसभिक्ष उः)। Therefore ‘लोकसंग्रह’ takes the second case affix ‘अम्’ (prescribed by the सूत्रम् 2-3-2 कर्मणि द्वितीया) and not the sixth case affix ‘ङस्’ (which would have been prescribed by the सूत्रम् 2-3-65 कर्तृकर्मणोः कृति)।

    2. Commenting on the सूत्रम् 2-3-69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ the तत्त्वबोधिनी says – उकारेण कृतो विशेषणात् तदन्तमपि लभ्यते। Please explain.
    Answer: Since the letter ‘उ’ is an adjective to the term ‘कृत्’ we get the meaning – (a word ending in) an affix ending in ‘उ’ or (a word ending in) the affix ‘उ’ itself. This is as per the परिभाषा-सूत्रम् 1-1-72 येन विधिस्तदन्तस्य – A qualifier by means of which an injunction is made stands for a term which ends in it as well as for itself.

    3. Which वार्तिकम् is used to construct the feminine प्रातिपदिकम् ‘वाच्’ (used in the form वाचा (तृतीया-एकवचनम्)) in the verses?
    Answer: The वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘वाच्’ used in the form वाचा (तृतीया-एकवचनम्) in the verses.

    Please see the answer to question 3 in the following comment for the derivation of the प्रातिपदिकम् ‘वाच्’ – http://avg-sanskrit.org/2013/01/28/श्रीः-fns/#comment-18281

    4. Can you spot the augment अम् in the verses?
    Answer: The augment ‘अम्’ occurs in the form द्रष्टुम् – derived from the verbal root √दृश् (दृशिर् प्रेक्षणे १. ११४३).

    दृश् + तुमुँन् । By 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with any one of the following verbal roots or their synonyms –
    (i) √शक् (शकॢँ शक्तौ ५. १७)
    (ii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
    (iii) √ज्ञा (ज्ञा अवबोधने ९. ४३)
    (iv) √ग्लै (ग्लै हर्षक्षये १. १०५१)
    (v) √घट् (घटँ चेष्टायाम् १. ८६७)
    (vi) √रभ् (रभँ राभस्ये १. ११२९)
    (vii) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
    (viii) √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)
    (ix) √सह् (षहँ मर्षणे १. ९८८)
    (x) √अर्ह् (अर्हँ पूजायाम् १. ८४१)
    (xi) √अस् (असँ भुवि २. ६०)
    = दृश् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Note: Here 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ prevents the affix तुमुँन् from taking the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः।
    = दृ अम् श् + तुम् । By 6-1-58 सृजिदृशोर्झल्यमकिति – When followed by a अकित् (does not have letter ‘क्’ as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment ‘अम्’। As per 1-1-47 मिदचोऽन्त्यात्परः, the ‘अम्’ augment attaches itself after the last vowel (the letter ‘ऋ’) of the अङ्गम् ‘दृश्’।
    = दृ अ श् + तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = द्रश् + तुम् । By 6-1-77 इको यणचि।
    = द्रष् + तुम् । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः।
    = द्रष्टुम् । By 8-4-41 ष्टुना ष्टुः।
    ‘द्रष्टुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    5. Where has the सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् been used in the commentary?
    Answer: The सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच् has been used in the form ईश्वरः (प्रातिपदिकम् ‘ईश्वर’, पुंलिङ्गे प्रथमा-एकवचनम्) in the commentary.

    Please see answer to question 2 in the following comment for derivation of the प्रातिपदिकम् ‘ईश्वर’ – http://avg-sanskrit.org/2013/01/24/स्थावरैः-nip/#comment-18164

    6. How would you say this in Sanskrit?
    “Longing to see king Daśaratha, the sage Viśwāmitra came to Ayodhyā.”
    Answer: राजानम् दशरथम् दिदृक्षुः ऋषिः विश्वामित्रः अयोध्याम् आजगाम = राजानं दशरथं दिदृक्षुर्ऋषिर्विश्वामित्रोऽयोध्यामाजगाम।

    Easy questions:

    1. Which सूत्रम् is used to perform the operation अस्मिन् + जन्मनि = अस्मिञ्जन्मनि?
    Answer: The सन्धिः operation अस्मिन् + जन्मनि = अस्मिञ्जन्मनि is prescribed by the सूत्रम् 8-4-40 स्तोः श्चुना श्चु: – When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

    2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?
    Answer: The सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः has been used in the verses in the form अपश्यम् – derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

    As per the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by an affix which begins with the letter ‘श्’ as a इत्, the verbal roots √पा (पा पाने १. १०७४), √घ्रा (घ्रा गन्धोपादाने १. १०७५), √ध्मा (ध्मा शब्दाग्निसंयोगयोः १. १०७६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √म्ना (म्ना अभ्यासे १. १०७८), √दा (दाण् दाने १. १०७९), √दृश् (दृशिँर् प्रेक्षणे १. ११४३), √ऋ (ऋ गतिप्रापणयोः १. १०८६), √सृ (सृ गतौ १. १०८५), √शद् (शद्ऌँ शातने १. ९९१, ६. १६४) and √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) are substituted by ‘पिब’, ‘जिघ्र’, ‘धम’, ‘तिष्ठ’, ‘मन’, ‘यच्छ’, ‘पश्य’, ‘ऋच्छ’, ‘धौ’, ‘शीय’ and ‘सीद’ respectively.

    Please see answer to easy question 1 in the following comment for derivation of the form अपश्यम् – http://avg-sanskrit.org/2013/06/26/प्रणिधाय-ind/#comment-34862

Leave a comment

Your email address will not be published.

Recent Posts

September 2014
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics