Home » 2014 » August » 04

Daily Archives: August 4, 2014

अन्तिकात् n-Ab-s

Today we will look at the form अन्तिकात् n-Ab-s from रघुवंशम् verse 1-85.

रजःकणैः खुरोद्धूतैः स्पृशद्भिर्गात्रमन्तिकात् । तीर्थाभिषेकजां शुद्धिमादधाना महीक्षितः ।। १-८५।।

टीका
रज इति ।। खुरोद्धूतैरन्तिकात् समीपे गात्रं स्पृशद्भिः ‘दूरान्तिकार्थेभ्यो द्वितीया च’ इति चकारात् पञ्चमी । रजसां कणैः । महीं क्षियत ईष्टे इति महीक्षित् तस्य [महीक्षितः] । तीर्थाभिषेकेण जातां तीर्थाभिषेकजाम्शुद्धिमादधाना कुर्वाणा । एतेन वायव्यं स्नानमुक्तम् । उक्तं च मनुना – ‘आग्नेयं भस्मना स्नानमवगाह्यं तु वारुणम् । आपोहिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ।।’ इति ।।

Translation – Imparting to the king the sanctity that arises from ablution in a holy stream, by means of the particles of dust raised by her hoofs and coming in close contact with his body.

अन्तिकात् is पञ्चमी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘अन्तिक’।

(1) अन्तिक + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 2-3-35 दूरान्तिकार्थेभ्यो द्वितीया च – A second case affix (‘अम्’) or a third case affix (‘टा’) or a fifth case affix (‘ङसिँ’) is used following a प्रातिपदिकम् (nominal stem) having the sense of either ‘far’ or ‘near.’
Note: प्रातिपदिकार्थमात्रे विधिरयम् – The case affix prescribed by this सूत्रम् denotes only the meaning of the प्रातिपदिकम् (nominal stem.)

(2) अन्तिक + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) अन्तिकात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Commenting on the सूत्रम् 2-3-35 दूरान्तिकार्थेभ्यो द्वितीया च (used in step 1) the सिद्धान्तकौमुदी says – असत्त्ववचनस्येत्यनुवृत्तेर्नेह। दूर: पन्था:। Please explain.

2. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verse?

3. Can you spot the affix क्विप् in the verse?

4. In which sense has the third case affix in रजःकणैः been used?
i) कर्तरि ii) करणे iii) हेतौ iv) None of the above.

5. Which सूत्रम् justifies the use of a fifth case affix in the form चकारात् used in the commentary?

6. How would you say this in Sanskrit?
“Stay close to me.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the commentary?

2. Which सूत्रम् prescribes the substitution ‘ना’ in the form मनुना (used in the commentary?)

Recent Posts

August 2014
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics