Home » 2014 » July » 14

Daily Archives: July 14, 2014

पञ्चजनोदरात् n-Ab-s

Today we will look at the form पञ्चजनोदरात् n-Ab-s from श्रीमद्भागवतम् 3.3.2.

उद्धव उवाच
ततः स आगत्य पुरं स्वपित्रोश्चिकीर्षया शं बलदेवसंयुतः । निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद्व्यसुमोजसोर्व्याम् ।। ३-३-१ ।।
सान्दीपनेः सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ।। ३-३-२ ।।

श्रीधर-स्वामि-टीका
शमित्यव्ययम् ।। पित्रोः सुखस्य चिकीर्षयेत्यर्थः । तुङ्गाद्राजमञ्चात् । रिपुयूथानां नाथं कंसम् । व्यसोरपि विकर्षणं पित्रोः सुखार्थम् ।। १ ।। ब्रह्म वेदम् । सविस्तरं षडङ्गादिसहितम् । पञ्चजनोदरविदारणद्वारा पुत्रमानीयेत्यर्थः ।। २।।

Gita Press translation – Uddhava continued : Then, in order to afford delight to His parents (Vasudeva and Devakī), the Lord returned to the city (of Mathurā), accompanied by Baladeva (His elder half-brother) and, knocking down Kaṁsa (the leader of His enemies) from his high seat and killing him, dragged his lifeless body along on the ground (1). Having learnt the Vedas along with the sciences subsidiary to the same (viz., Grammar, Astronomy, Phonetics, Prosody, Etymology and Kalpa or the science dealing with the ritual and laying down rules for ceremonial or sacrificial acts) from Sāndīpani (His preceptor), who recited them to Him but once, He restored to him his dead son by way of the preceptor’s fee after ripping up the belly of the demon Pañcajana (and recovering him from Yama’s abode) (2).

पञ्चजनोदरात् is पञ्चमी-एकवचनम् of the (compound) नपुंसकलिङ्ग-प्रातिपदिकम् ‘पञ्चजनोदर’।

(1) पञ्चजनोदर + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-28 अपादाने पञ्चमी in the महाभाष्यम्) ल्यब्लोपे कर्मण्यधिकरणे च – When a verbal participle ending in the affix ‘ल्यप्’ (or ‘क्त्वा’) is elided, a fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the object or the locus of the action.
In the present example पञ्चजनोदरात् stands for पञ्चजनोदरं विदार्य  । The verbal participle विदार्य (ending in the affix ‘ल्यप्’) has been elided.

(2) पञ्चजनोदर + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) पञ्चजनोदरात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Commenting on the वार्तिकम् (under 2-3-28 अपादाने पञ्चमी in the महाभाष्यम्) ल्यब्लोपे कर्मण्यधिकरणे च (used in step 1) the तत्त्वबोधिनी says – ल्यब्ग्रहणमिह ल्यबर्थपरं तेन क्त्वोऽपि लोपे सिद्ध्यति। आसने स्थित्वा प्रेक्षते, आसनात्प्रेक्षत इति। Please explain.

2. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘चिकीर्षा’ – used in the form चिकीर्षया (तृतीया-एकवचनम्) in the verses?

3. What is the alternate form for आगत्य?

4. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the verses?

5. How would you say this in Sanskrit?
“From the top of (his) palace, Rāvaṇa observed the army of the monkeys.” Use the masculine/neuter प्रातिपदिकम् ‘शिखर’ for ‘top.’ Use the verbal root √ईक्ष् (ईक्षँ दर्शने १. ६९४) preceded by the उपसर्गः ‘निर्’ for ‘to observe.’

6. How would you say this in Sanskrit?
“Having ascended the top of (his) palace, Rāvaṇa observed the army of the monkeys.” Use the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) preceded by the उपसर्ग:’आङ्’ for ‘to ascend.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘स्मै’ in the form तस्मै?

2. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

Recent Posts

July 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics