Home » 2014 » July » 07

Daily Archives: July 7, 2014

स्वदेहात् m-Ab-s

Today we will look at the form स्वदेहात् m-Ab-s from श्रीमद्भागवतम् 3.17.18.

दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ।। ३-१७-१७ ।।
प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ।। ३-१७-१८ ।।

श्रीधर-स्वामि-टीका
निरुद्धा व्याप्ताः काष्ठा दिशो याभ्याम् । स्फुरन्त्यङ्गदानि येषु ते भुजा ययोः । अङ्गदेति टाबन्तत्वमार्षम् । शोभना काञ्ची यस्यां तया कट्या ।। १७ ।। यमयोर्मध्ये यः स्वदेहात्प्रथममजायत तं यथा हिरण्यकशिपुं विदुः। सा दितिः प्रथमं यमसूत तं हिरण्याक्षं यथा विदुस्तथा नाम कृतवानित्यर्थः । अयं भावः – यदा हि गर्भाधानसमये योनिपुष्पं विशद्वीर्यं द्विधा विभक्तमादिपश्चाद्भावेन प्रविशति तदा यमौ भवतस्तयोश्च पितृतः प्रवेशक्रमविपर्ययेण मातृतः प्रसूतिः । ‘यदा विशेद्द्विधा भूतं बीजं पुष्पं परिक्षरत् ।। द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ।।’ इति पिण्डसिद्धिस्मरणात् । अतः स्वदेहात्पूर्वं यो जातस्तस्य हिरण्यकशिपुरिति दितिः प्रथमं यमसूत तस्य हिरण्याक्ष इति नाम कृतवानिति ।। १८ ।।

Gita Press translation – Kissing the sky with the crests of their gold crowns, screening the quarters (with their bodies) and shaking the earth with their footfall at every step, and their arms adorned with brilliant bracelets, they stood eclipsing the sun by their waist, which was surrounded with an excellent girdle (17). Kaśyapa (one of the lords of created beings) gave them names. (Accordingly) of the two twin brothers, the people came to know the one who descended from his loins (and entered the womb) first, by the name of Hiraṇyakaśipu; while he whom Diti brought forth first was known as Hiraṇyākṣa (18).

These verses have appeared previously in the following post – http://avg-sanskrit.org/2012/04/20/अकार्षीत्-3as-लुँङ्/

स्वदेहात् is पञ्चमी-एकवचनम् of the (compound) पुंलिङ्ग-प्रातिपदिकम् ‘स्वदेह’।

(1) स्वदेह + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 1-4-30 जनिकर्तुः प्रकृतिः – The कारकम् (participant in the action) which denotes a cause from which something/someone takes birth is designated as अपादानम्।
By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) स्वदेह + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) स्वदेहात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः been used in the last fifteen verses of Chapter Two of the गीता?

2. Commenting on the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः (used in step 1) the तत्त्वबोधिनी says – उत्पत्त्याश्रयस्य यो हेतुस्तदपादानमित्यर्थाद्धात्वन्तरयोगेऽप्यपादानत्वं भवत्येव। Please explain.

3. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the verses?

4. Which सूत्रम् justifies the use of a third case affix in the form चरणैः used in the verses?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘प्रजा’?

6. How would you say this in Sanskrit?
“The ego is born out of ignorance.”

Easy questions:

1. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

2. Which सूत्रम् prescribes the वृद्धि: substitution in the form अकार्षीत्?

Recent Posts

July 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics