Home » 2014 » July

Monthly Archives: July 2014

वृन्दावनात् n-Ab-s

Today we will look at the form वृन्दावनात् n-Ab-s from श्रीमद्भागवतम् verse 10-22-29.

अथ गोपैः परिवृतो भगवान्देवकीसुतः । वृन्दावनाद्गतो दूरं चारयन्गाः सहाग्रजः ।। १०-२२-२९ ।।
निदाघार्कातपे तिग्मे छायाभिः स्वाभिरात्मनः । आतपत्रायितान्वीक्ष्य द्रुमानाह व्रजौकसः ।। १०-२२-३० ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Accompanied by cowherd boys and pasturing the cows Lord Śrī Kṛṣṇa (the Son of Devakī), one day (during the following hot weather), went far away from Vṛndāvana along-with His elder brother (Balarāma) (29). Perceiving the trees, which played the role of umbrellas to Him with their shade in the scorching rays of the summer sun, the Lord addressed the cowherd boys of Vraja (30).

वृन्दावनात् is पञ्चमी-एकवचनम् of the (compound) नपुंसकलिङ्ग-प्रातिपदिकम् ‘वृन्दावन’।

(1) वृन्दावन + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 2-3-34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ – A sixth case affix (‘ङस्’, ‘ओस्’, ‘आम्’) or a fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with a word having the sense of either ‘far’ or ‘near.’

(2) वृन्दावन + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) वृन्दावनात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Commenting on the सूत्रम् 2-3-34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ (used in step 1) the तत्त्वबोधिनी commentary says – षष्ठ्यां प्राप्तायां पक्षे पञ्चम्यर्थं वचनम्। Please explain.

2. Commenting further on the same सूत्रम् the तत्त्वबोधिनी commentary says – इहान्यतरस्यांग्रहणं समुच्चयार्थं, तेन विप्रकृष्टापि पञ्चमी समुच्चीयते व्याख्यानात्, न तु संनिहिते अपि द्वितीयातृतीये। Please explain.

3. Can you spot the affix ‘क्यङ्’ in the verses?

4. Which सूत्रम् prescribes the substitution ‘ल्यप्‌’ (in place of ‘क्त्वा’) in the form वीक्ष्य?

5. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the verses?

6. How would you say this in Sanskrit?
“The hospital is far away from my house.” Use the masculine (compound) प्रातिपदिकम् ‘रुग्णालय’ for ‘hospital.’

Easy questions:

1. Where has the सूत्रम् 6-1-93 औतोऽम्शसोः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘न्’ in the form द्रुमान्?

भयात् m-Ab-s

Today we will look at the form भयात् n-Ab-s from श्रीमद्भगवद्गीता verse 2-35.

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्‌ | सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते || 2-34||
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः | येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्‌ || 2-35||

श्रीधर-स्वामि-टीका
किंच अकीर्तिमिति । अव्ययां शाश्वतीम् । संभावितस्य बहुमानितस्याकीर्तिर्मरणादतिरिच्यतेऽधिकतरा भवति ।। ३४ ।। किंच भयादिति । येषां बहुगुणत्वेन त्वं संमतोऽभूस्त एव भयेन संग्रामात्त्वां निवृत्तं मन्येरन्, ततश्च पूर्वं बहुमतो भूत्वा लाघवं यास्यसि ।। ३५ ।।

Gita Press translation – And the warrior-chiefs who thought highly of you, will now despise you, thinking of you as having desisted from the fight out of fear. (34). Nay, people will also pour undying infamy on you; and infamy brought on a man enjoying popular esteem is worse than death (35).

भयात् is पञ्चमी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘भय’।

(1) भय + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-25 विभाषा गुणेऽस्त्रियाम्‌ – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is optionally used following a non-feminine प्रातिपदिकम् (nominal stem) which denotes a quality being a cause/reason.
Note: When the optional fifth case affix is not used, a third case affix is used as per 2-3-23 हेतौ

(2) भय + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in a the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) भयात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 2-3-25 विभाषा गुणेऽस्त्रियाम्‌ (used in step 1) been used in the first ten verses of Chapter Sixteen of the गीता?

2. Commenting on the सूत्रम् 2-3-25 विभाषा गुणेऽस्त्रियाम्‌ the सिद्धान्तकौमुदी says – गुणे किम्? धनेन कुलम्। अस्त्रियां किम्? बुद्ध्या मुक्त:। Please explain.

3. Commenting further on the same सूत्रम् the सिद्धान्तकौमुदी says – विभाषेति योगविभागादगुणे स्त्रियां च क्वचित्। धूमादग्निमान्। नास्ति घटोऽनुपलब्धे:। Please explain.

4. Which सूत्रम् justifies the use of a fifth case affix in the form रणात् used in the verses?

5. Where has the सूत्रम् 2-3-23 हेतौ been used in the commentary?

6. How would you say this in Sanskrit?
“Out of delusion I said that which should not be said.” Attach the affix घञ् (prescribed by 3-3-18 भावे) to the verbal root √मुह् (मुहँ वैचित्त्ये ४. ९५) to form a प्रातिपदिकम् for ‘delusion.’ Attach the affix ण्यत् (prescribed by 3-1-124 ऋहलोर्ण्यत्‌) to the verbal root √वच् (वचँ परिभाषणे २. ५८) to form a प्रातिपदिकम् for ‘that which should be said.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘रन्’ in the form मन्येरन्?

2. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the commentary?

मलयात् m-Ab-s

Today we will look at the form मलयात् m-Ab-s from रघुवंशम् verse 13-2.

वैदेहि पश्या मलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ 13-2॥

टीका हे वैदेहि, सीते, आ मलयाद् मलयपर्यन्तम् । ‘2-3-10 पञ्चम्यपाङ्परिभिः’ इति पञ्चमी । पदद्वयं चैतत् । मत्सेतुना विभक्तं द्विधाकृतम् । अत्यायतसेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् । फेनिलं फेनवन्तम् । ‘5-2-99 फेनादिलच् च’ इतीलच्प्रत्ययः । क्षिप्रकारी चायमिति भावः । अम्बुराशिम्छायापथेन विभक्तं शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम्आकाशमिव पश्य । मम महानयं प्रयासस्त्वदर्थ इति हृदयम् । छायापथो नाम – ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ।

Translation – ‘O Princess of Videha, look at the foamy ocean [mass of waters] divided by my bridge [right] up to the Malaya [mountain], like the sky [divided] by the milky way, clear in the autumnal season [and] with the charming stars brought to view.

मलयात् is पञ्चमी-एकवचनम् of the (compound) पुंलिङ्ग-प्रातिपदिकम् ‘मलय’।

(1) मलय + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-10 पञ्चम्यपाङ्परिभिः – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अप’/’परि’/’आङ्’ used as a कर्मप्रवचनीय:। In the present example ‘मलय’ is co-occurring with ‘आङ्’ which has the designation कर्मप्रवचनीय: here as per 1-4-89 आङ् मर्यादावचने – The term ‘आङ्’ gets the designation कर्मप्रवचनीय: when used in the meaning of ‘up to (but excluding) a limit.’ Note: The ending consonant ‘ङ्’ of ‘आङ्’ is a इत् as per 1-3-3 हलन्त्यम् and is elided by 1-3-9 तस्य लोपः
Note: वचनग्रहणादभिविधावपि – The mention of ‘वचन’ in the सूत्रम् tells us that ‘आङ्’ gets the designation कर्मप्रवचनीय: even when used in the meaning of अभिविधौ – ‘up to (and including) a limit.’
Note: विना तेनेति मर्यादा – ‘up to (but excluding) a limit’ is termed as मर्यादा। सह तेनेत्यभिविधि: – ‘up to (and including) a limit’ is termed as अभिविधि:।

(2) मलय + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) मलयात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Which सूत्रम् justifies the use of a third case affix in मत्सेतुना and छायापथेन?

2. From which verbal root is the प्रातिपदिकम् ‘प्रसन्न’ (used in the compound शरत्प्रसन्नम् in the verse) derived?

3. Which कृत् affix is used to derive the प्रातिपदिकम् ‘ग्रहण’ (used in the compound मद्ग्रहणम् in the commentary)?

4. Can you spot two places in the commentary where the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये has been used?

5. How would you say this in Sanskrit?
“I have studied the Aṣṭādhyāyī up to the sixth chapter.” Use the adjective प्रातिपदिकम् ‘षष्ठ’ for ‘sixth.’

6. How would you say this in Sanskrit?
“Dhṛtarāṣṭra was blind from birth.”

Easy questions:

1. Where has the सूत्रम् 6-4-105 अतो हेः been used in the verse?

2. Which सूत्रम् prescribes the substitution ‘ए’ in the form (हे) सीते?

परितोषात् m-Ab-s

Today we will look at the form परितोषात् m-Ab-s from अभिज्ञान-शकुन्तलम् 1-2.

आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ।। २ ।।

Translation – I do not consider skill in the representation of plays to be good (perfect) until (it causes) the satisfaction of the learned (audience); the mind of even those who are very well instructed has no confidence in itself.

परितोषात् is पञ्चमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘परितोष’।

(1) परितोष + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-10 पञ्चम्यपाङ्परिभिः – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अप’/’परि’/’आङ्’ used as a कर्मप्रवचनीय:। In the present example ‘परितोष’ is co-occurring with ‘आङ्’ which has the designation कर्मप्रवचनीय: here as per 1-4-89 आङ् मर्यादावचने – The term ‘आङ्’ gets the designation कर्मप्रवचनीय: when used in the meaning of ‘up to (but excluding) a limit.’ Note: The ending consonant ‘ङ्’ of ‘आङ्’ is a इत् as per 1-3-3 हलन्त्यम् and is elided by 1-3-9 तस्य लोपः

See question 2.

(2) परितोष + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) परितोषात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the combination of 1-4-89 आङ् मर्यादावचने and 2-3-10 पञ्चम्यपाङ्परिभिः been used in Chapter Eight of the गीता?

2. Commenting on the सूत्रम् 1-4-89 आङ् मर्यादावचने (used in step 1) the सिद्धान्तकौमुदी says – वचनग्रहणादभिविधावपि। Please explain.

3. Commenting on the सूत्रम् 2-3-10 पञ्चम्यपाङ्परिभिः (used in step 1) the सिद्धान्तकौमुदी says – परिरत्र वर्जने। To this the तत्त्वबोधिनी adds the comment – अत्र पञ्चमीविधौ वर्जनार्थेनापेन साहचर्यादिति भाव:। Please explain.

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘परितोष’?

5. Can you spot the (optional) substitution ‘वसुँ’ (in place of ‘शतृँ’) in the verse?

6. How would you say this in Sanskrit?
“I do not consider knowledge to be good (perfect) until (it gives rise to) humility.” To form a प्रातिपदिकम् for ‘humility’ use the affix अच् (prescribed by the सूत्रम् 3-3-56 एरच्) following the verbal root √नी (णीञ् प्रापणे #१. १०४९) preceded by the उपसर्ग: ‘वि’।

Easy questions:

1. Which सूत्रम् prescribes the सम्प्रसारणम् in the form विदुषाम्?

2. Where has the affix श्यन् been used in the verses?

कबन्धेभ्यः m-Ab-p

Today we will look at the form कबन्धेभ्यः m-Ab-p from रघुवंशम् verse 12-49.

तस्मिन्रामशरोत्कृत्ते बले महति रक्षसाम् । उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किंचन ॥ 12-49॥

टीका – तस्मिन् रामशरैरुत्कृत्ते छिन्ने [रामशरोत्कृत्ते] महति रक्षसां बले उत्थितम् उत्थानक्रियाविशिष्टं प्राणिनां कबन्धेभ्यः शिरोहीनशरीरेभ्यः । ‘कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्’ (2.9.18) इत्यमरः । अन्यत् च अन्यत् किंचन न ददृशे । कबन्धेभ्यः इत्यत्र ‘2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते’ इति पञ्चमी । निःशेषं हतमित्यर्थः ।।

Translation – In that huge army of the demons, cut off by Rāma’s arrows, nothing else than head-less trunks was seen standing.

कबन्धेभ्यः is पञ्चमी-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘कबन्ध’। (Note: ‘कबन्ध’ is also used नपुंसकलिङ्गे)।

(1) कबन्ध + भ्यस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with any one of the following:
i) ‘अन्य’ (other) or a synonym of ‘अन्य’
ii) ‘आरात्’ (far or near)
iii) ‘इतर’ (other) Note: इतरग्रहणं प्रपञ्चार्थम् । The mention of ‘इतर’ is only an elaboration since ‘इतर’ is a synonym of ‘अन्य’ already mentioned above
iv) ‘ऋते’ (without)
v) A word that denotes a direction (in space or time) even if it is a (compound) word ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५). Note: अञ्चूत्तरपदस्य दिक्शब्दत्वेऽपि ‘षष्ठ्यतसर्थ-’ इति षष्ठीं बाधितुं पृथग्ग्रहणम्। Why has पाणिनि: separately mentioned (compound) words ending in the verbal root √अञ्च् (अञ्चुँ गतिपूजनयोः १. २१५) when they are words which denote direction? The reason is to prevent the sixth case affix which would have been prescribed by 2-3-30 षष्ठ्यतसर्थप्रत्ययेन।
vi) A word that ends in the affix ‘आच्’ (ref. 5-3-36 दक्षिणादाच्)
vii) A word that ends in the affix ‘आहि’ (ref. 5-3-37 आहि च दूरे)

Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘भ्यस्’ from getting the इत्-सञ्ज्ञा।

(2) कबन्धे + भ्यस् । By 7-3-103 बहुवचने झल्येत् – the ending letter ‘अ’ of a अङ्गम् changes to ‘ए’ when followed by a plural सुँप् affix beginning with a झल् letter.

(3) कबन्धेभ्य: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते (used in step 1) been used in the first twenty verses of Chapter Fourteen of the गीता?

2. Commenting on the the सूत्रम् 2-3-29 अन्यारादितरर्तेदिक्‌छब्दाञ्चूत्तरपदाजाहियुक्ते the सिद्धान्तकौमुदी says – अन्य इत्यर्थग्रहणम्। Please explain.

3. Where has the सूत्रम् 7-4-40 द्यतिस्यतिमास्थामित्ति किति been used in the verse?

4. Which सूत्रम् prescribes the substitution ‘न्’ in the form छिन्ने used in the commentary?

5. How would you say this in Sanskrit?
“Yudhiṣṭhira did not speak anything other than the truth.”

6. How would you say this in Sanskrit?
“Without Śrī Kṛṣṇa there is no happiness.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘स्मिन्’ in the form तस्मिन्?

2. Where has the सूत्रम् 3-4-81 लिटस्तझयोरेशिरेच् been used in the verse?

पञ्चजनोदरात् n-Ab-s

Today we will look at the form पञ्चजनोदरात् n-Ab-s from श्रीमद्भागवतम् 3.3.2.

उद्धव उवाच
ततः स आगत्य पुरं स्वपित्रोश्चिकीर्षया शं बलदेवसंयुतः । निपात्य तुङ्गाद्रिपुयूथनाथं हतं व्यकर्षद्व्यसुमोजसोर्व्याम् ।। ३-३-१ ।।
सान्दीपनेः सकृत्प्रोक्तं ब्रह्माधीत्य सविस्तरम् । तस्मै प्रादाद्वरं पुत्रं मृतं पञ्चजनोदरात् ।। ३-३-२ ।।

श्रीधर-स्वामि-टीका
शमित्यव्ययम् ।। पित्रोः सुखस्य चिकीर्षयेत्यर्थः । तुङ्गाद्राजमञ्चात् । रिपुयूथानां नाथं कंसम् । व्यसोरपि विकर्षणं पित्रोः सुखार्थम् ।। १ ।। ब्रह्म वेदम् । सविस्तरं षडङ्गादिसहितम् । पञ्चजनोदरविदारणद्वारा पुत्रमानीयेत्यर्थः ।। २।।

Gita Press translation – Uddhava continued : Then, in order to afford delight to His parents (Vasudeva and Devakī), the Lord returned to the city (of Mathurā), accompanied by Baladeva (His elder half-brother) and, knocking down Kaṁsa (the leader of His enemies) from his high seat and killing him, dragged his lifeless body along on the ground (1). Having learnt the Vedas along with the sciences subsidiary to the same (viz., Grammar, Astronomy, Phonetics, Prosody, Etymology and Kalpa or the science dealing with the ritual and laying down rules for ceremonial or sacrificial acts) from Sāndīpani (His preceptor), who recited them to Him but once, He restored to him his dead son by way of the preceptor’s fee after ripping up the belly of the demon Pañcajana (and recovering him from Yama’s abode) (2).

पञ्चजनोदरात् is पञ्चमी-एकवचनम् of the (compound) नपुंसकलिङ्ग-प्रातिपदिकम् ‘पञ्चजनोदर’।

(1) पञ्चजनोदर + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-28 अपादाने पञ्चमी in the महाभाष्यम्) ल्यब्लोपे कर्मण्यधिकरणे च – When a verbal participle ending in the affix ‘ल्यप्’ (or ‘क्त्वा’) is elided, a fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the object or the locus of the action.
In the present example पञ्चजनोदरात् stands for पञ्चजनोदरं विदार्य  । The verbal participle विदार्य (ending in the affix ‘ल्यप्’) has been elided.

(2) पञ्चजनोदर + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) पञ्चजनोदरात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Commenting on the वार्तिकम् (under 2-3-28 अपादाने पञ्चमी in the महाभाष्यम्) ल्यब्लोपे कर्मण्यधिकरणे च (used in step 1) the तत्त्वबोधिनी says – ल्यब्ग्रहणमिह ल्यबर्थपरं तेन क्त्वोऽपि लोपे सिद्ध्यति। आसने स्थित्वा प्रेक्षते, आसनात्प्रेक्षत इति। Please explain.

2. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘चिकीर्षा’ – used in the form चिकीर्षया (तृतीया-एकवचनम्) in the verses?

3. What is the alternate form for आगत्य?

4. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the verses?

5. How would you say this in Sanskrit?
“From the top of (his) palace, Rāvaṇa observed the army of the monkeys.” Use the masculine/neuter प्रातिपदिकम् ‘शिखर’ for ‘top.’ Use the verbal root √ईक्ष् (ईक्षँ दर्शने १. ६९४) preceded by the उपसर्गः ‘निर्’ for ‘to observe.’

6. How would you say this in Sanskrit?
“Having ascended the top of (his) palace, Rāvaṇa observed the army of the monkeys.” Use the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) preceded by the उपसर्ग:’आङ्’ for ‘to ascend.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘स्मै’ in the form तस्मै?

2. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

सूर्यात् m-Ab-s

Today we will look at the form सूर्यात् m-Ab-s from श्रीमद्भागवतम् 4.31.15.

यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः । प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या ।। ४-३१-१४ ।।
यथैव सूर्यात्प्रभवन्ति वारः पुनश्च तस्मिन्प्रविशन्ति काले । भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाहः ।। ४-३१-१५ ।।

श्रीधर-स्वामि-टीका
किंच नानाकर्मभिस्तत्तद्देवताप्रीतिनिमित्तान्यपि फलानि हरिप्रीत्या भवन्ति केवलं तत्तद्देवताराधनेन तु न किंचिदिति सदृष्टान्तमाह – यथेति । मूलात्प्रथमविभागा: स्कन्धा: । तद्विभागा भुजाः । तेषामप्युपशाखाः । उपलक्षं पत्रपुष्पादयोऽपि तृप्यन्ति, नतु मूलसेकं विना ताः स्वस्वनिषेचनेन । प्राणस्योपहारो भोजनं तस्मादेवेन्द्रियाणां तृप्तिः, नतु तत्तदिन्द्रियेषु पृथक्पृथगन्नलेपनेन । तथाच्युताराधनमेव सर्वदेवताराधनं न पृथगित्यर्थः ।। १४ ।। कुतः सर्वमूलत्वादिति सदृष्टान्तान्तरमाह । यथैव वारो जलानि वर्षाकाले सूर्यादुद्भवन्ति ग्रीष्मे तस्मिन्नेप्रविशन्ति । अस्याप्रसिद्धत्वेन दृष्टान्तान्तरमाह – यथा भूतानि भूमाविति । गुणप्रवाहश्चेतनाचेतनात्मकः प्रपञ्चः ।। १५ ।।

Gita Press translation – Even as the stem, boughs and side-branches of a tree are nourished by watering its roots and just as all the Indriyas (the senses of perception as well as the organs of action) are nourished by sustaining life through food, so by offering worship to the immortal Lord all are worshipped (14). Even as water (in the form of rain-drops) emanates from (the rays of) the sun during the rainy season and returns to the same source in the dry season and just as (the physical bodies of all) mobile and immobile creatures evolve from the earth and return to the earth, so does this animate and inanimate creation (which is product of Matter) proceeds from Śrī Hari and returns to Him (15).

सूर्यात् is पञ्चमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘सूर्य’।

(1) सूर्य + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 1-4-31 भुवः प्रभवः – The कारकम् (participant in the action) which denotes the place of first appearance of the agent of (the action of) being is designated as अपादानम्।
By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) सूर्य + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) सूर्यात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 1-4-31 भुवः प्रभवः been used in the last fifteen verses of Chapter Eight of the गीता?

2. The term भुवः used in the सूत्रम् 1-4-31 भुवः प्रभवः is षष्ठी-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘भू’। Commenting on this the तत्त्वबोधिनी says – संपदादित्वाद्भावे क्विप्। Please explain.

3. Commenting further on the सूत्रम् 1-4-31 भुवः प्रभवः the तत्त्वबोधिनी says – पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमनुवर्तते स्वरितत्वात्। Please explain.

4. Which कृत् affix is used to derive the स्त्रीलिङ्ग-प्रातिपदिकम् ‘इज्या’ (used in the compound अच्युतेज्या in the verses)?

5. Which सूत्रम् justifies the use of a second case affix in the form मूलसेकम् used in the commentary?

6. How would you say this in Sanskrit?
“The Gaṅgā emanates (first appears) from the Himālaya.”

Easy questions:

1. Where has the सूत्रम् 3-1-69 दिवादिभ्यः श्यन् been used in the verses?

2. Can you spot the affix ‘श’ in the verses?

स्वदेहात् m-Ab-s

Today we will look at the form स्वदेहात् m-Ab-s from श्रीमद्भागवतम् 3.17.18.

दिविस्पृशौ हेमकिरीटकोटिभिर्निरुद्धकाष्ठौ स्फुरदङ्गदाभुजौ । गां कम्पयन्तौ चरणैः पदे पदे कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ।। ३-१७-१७ ।।
प्रजापतिर्नाम तयोरकार्षीद्यः प्राक्स्वदेहाद्यमयोरजायत । तं वै हिरण्यकशिपुं विदुः प्रजा यं तं हिरण्याक्षमसूत साग्रतः ।। ३-१७-१८ ।।

श्रीधर-स्वामि-टीका
निरुद्धा व्याप्ताः काष्ठा दिशो याभ्याम् । स्फुरन्त्यङ्गदानि येषु ते भुजा ययोः । अङ्गदेति टाबन्तत्वमार्षम् । शोभना काञ्ची यस्यां तया कट्या ।। १७ ।। यमयोर्मध्ये यः स्वदेहात्प्रथममजायत तं यथा हिरण्यकशिपुं विदुः। सा दितिः प्रथमं यमसूत तं हिरण्याक्षं यथा विदुस्तथा नाम कृतवानित्यर्थः । अयं भावः – यदा हि गर्भाधानसमये योनिपुष्पं विशद्वीर्यं द्विधा विभक्तमादिपश्चाद्भावेन प्रविशति तदा यमौ भवतस्तयोश्च पितृतः प्रवेशक्रमविपर्ययेण मातृतः प्रसूतिः । ‘यदा विशेद्द्विधा भूतं बीजं पुष्पं परिक्षरत् ।। द्वौ तदा भवतो गर्भौ सूतिर्वेशविपर्ययात् ।।’ इति पिण्डसिद्धिस्मरणात् । अतः स्वदेहात्पूर्वं यो जातस्तस्य हिरण्यकशिपुरिति दितिः प्रथमं यमसूत तस्य हिरण्याक्ष इति नाम कृतवानिति ।। १८ ।।

Gita Press translation – Kissing the sky with the crests of their gold crowns, screening the quarters (with their bodies) and shaking the earth with their footfall at every step, and their arms adorned with brilliant bracelets, they stood eclipsing the sun by their waist, which was surrounded with an excellent girdle (17). Kaśyapa (one of the lords of created beings) gave them names. (Accordingly) of the two twin brothers, the people came to know the one who descended from his loins (and entered the womb) first, by the name of Hiraṇyakaśipu; while he whom Diti brought forth first was known as Hiraṇyākṣa (18).

These verses have appeared previously in the following post – http://avg-sanskrit.org/2012/04/20/अकार्षीत्-3as-लुँङ्/

स्वदेहात् is पञ्चमी-एकवचनम् of the (compound) पुंलिङ्ग-प्रातिपदिकम् ‘स्वदेह’।

(1) स्वदेह + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the 1-4-30 जनिकर्तुः प्रकृतिः – The कारकम् (participant in the action) which denotes a cause from which something/someone takes birth is designated as अपादानम्।
By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) स्वदेह + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in the letter ‘अ’, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। Note: Since the substitute ‘आत्’ has more than one letter, as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य, the entire affix (and not just its last letter) is replaced by ‘आत्’।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘त्’ of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(3) स्वदेहात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः been used in the last fifteen verses of Chapter Two of the गीता?

2. Commenting on the सूत्रम् 1-4-30 जनिकर्तुः प्रकृतिः (used in step 1) the तत्त्वबोधिनी says – उत्पत्त्याश्रयस्य यो हेतुस्तदपादानमित्यर्थाद्धात्वन्तरयोगेऽप्यपादानत्वं भवत्येव। Please explain.

3. Where has the सूत्रम् 6-1-86 षत्वतुकोरसिद्धः been used in the verses?

4. Which सूत्रम् justifies the use of a third case affix in the form चरणैः used in the verses?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘प्रजा’?

6. How would you say this in Sanskrit?
“The ego is born out of ignorance.”

Easy questions:

1. Where has the सूत्रम् 7-4-61 शर्पूर्वाः खयः been used in the verses?

2. Which सूत्रम् prescribes the वृद्धि: substitution in the form अकार्षीत्?

पितुः m-Ab-s

Today we will look at the form पितुः m-Ab-s from श्रीमद्भागवतम् 2.1.8.

प्रायेण मुनयो राजन्निवृत्ता विधिषेधतः । नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ।। २-१-७ ।।
इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । अधीतवान्द्वापरादौ पितुर्द्वैपायनादहम् ।। २-१-८ ।।

श्रीधर-स्वामि-टीका
तत्र सदाचारं प्रमाणयति – प्रायेणेति । विधिषेधतो विधिनिषेधाभ्यां निवृत्ता नैर्गुण्ये ब्रह्मणि स्थिता अपि । स्म प्रसिद्धम् ।। ७ ।। किमिदमपूर्वं कथयसि, सत्यम्, अत्यपूर्वमेवेदमित्याह । इदं भगवत्प्रोक्तं तन्नामैकप्रधानं पुराणं ब्रह्मसंमितं सर्ववेदतुल्यम् । यद्वा ब्रह्म सम्यक् मितं येन । कुतस्त्वया प्राप्तमत आह – अधीतवानिति । द्वैपायनात्पितुः । कदा । द्वापरादौ द्वापरः आदिर्यस्य कालस्य तस्मिन् द्वापरान्ते इत्यर्थः । शन्तनुसमकाले व्यासावतारप्रसिद्धेः ।। ८ ।।

Gita Press translation – Even ascetics, O king, that are established in the Absolute and have reached beyond the sphere of injunctions and inhibitions generally delight in discoursing the virtues of Śrī Hari (7). This Purāṇa, which is known by the name of Bhāgavata and is as sacred as the Vedas, I studied towards the end of the Dwāpara age, from my father, sage Dwaipāyana (Vyāsa) (8).

पितुः is पञ्चमी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘पितृ’।

(1) पितृ + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the सूत्रम् 1-4-29 आख्यातोपयोगे – The कारकम् (participant in the action) which denotes a teacher/instructor from whom a student formally (observing the proper rules of conduct) receives knowledge is designated as अपादानम्। By 2-3-28 अपादाने पञ्चमी – A fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the अपादानम् (that from which detachment/ablation takes place) provided it has not been expressed otherwise.

(2) पित् ऋ + अस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) पित् उ + स् । By 6-1-111 ऋत उत्‌ – The short ‘उ’ is a single substitute in the place of the short ‘ऋ’ and the following short ‘अ’ of the affix ‘ङसिँ’ or ‘ङस्’।

(4) पित् उर् + स् । By 1-1-51 उरण् रपरः – In the place of the ऋवर्ण: (letter ‘ऋ’ or ‘ॠ’) if a अण् letter (‘अ’, ‘इ’, ‘उ’) comes as a substitute, it is always followed by a ‘रँ’ (‘र्’, ‘ल्’) letter. Note: ‘पित् उर् + स्’ has the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्। This allows the सूत्रम् 8-2-23 to apply in the next step.

(5) पित् उर् । By 8-2-23 संयोगान्तस्य लोपः along with 8-2-24 रात् सस्य – Following a रेफः (the letter ‘र्’), the लोपः elision ordained for the last member of a संयोगः (conjunct), happens only for the letter ‘स्’।

(6) पितु: । By 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Commenting on the सूत्रम् 1-4-29 आख्यातोपयोगे (used in step 1) the सिद्धान्तकौमुदी says – उपयोगे किम्? नटस्य (गाथां) शृणोति। Please explain.

2. Which वार्तिकम् justifies the use of a third case affix in the form प्रायेण used in the verses?

3. Can you spot the affix ‘क’ in the verses?

4. Which कृत् affix is used to get the form अधीतवान् (प्रातिपदिकम् ‘अधीतवत्’, पुंलिङ्गे प्रथमा-एकवचनम्)?

5. Where has the वार्तिकम् (under 1-4-24 ध्रुवमपायेऽपादानम्) जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम् been used in the commentary?

6. How would you say this in Sanskrit?
“I studied the BhagavadGītā from (my) father.”

Easy questions:

1. Where has the सूत्रम् 7-3-109 जसि च been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘अन्त्’ in the form रमन्ते?

Recent Posts

July 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
28293031  

Topics