Home » 2014 » May

Monthly Archives: May 2014

निलयाय nDs

Today we will look at the form निलयाय mDs from रघुवंशम् verse 2-15.

संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ।
प्रचक्रमे पल्लवरागताम्रा प्रभा पतंगस्य मुनेश्च धेनुः ॥ 2-15॥

टीका – पल्लवस्य रागो वर्णः पल्लवरागः । ‘रागोऽनुरक्तो मात्सर्ये क्लेशादौ लोहितादिषु’ इति शाश्वतः । स इव ताम्रा
पल्लवरागताम्रा पतंगस्य सूर्यस्य प्रभा कान्तिः । ‘पतङ्गः पक्षिसूर्ययोः’ इति शाश्वतः । मुनेः धेनुः च । दिगन्तराणि दिशामवकाशान् । ‘अन्तरमवकाशावधिपरिधानान्तर्धिभेदतादर्थ्ये’ इत्यमरः । संचारेण पूतानि शुद्धानि [संचारपूतानि] कृत्वा दिनान्ते सायंकाले निलयाय अस्तमयाय । धेनुपक्षे आलयाय च । गन्तुं प्रचक्रमे

Translation – After purifying the spaces between the quarters by their rambles, the light of the sun and the cow of the sage, ruddy like the hue of young leaves, started at the end of the day to go each to its (respective) abode (15).

निलयाय is चतुर्थी-एकवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘निलय’।

(1) निलय + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) or a fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the कर्म (object) of a verb implying motion provided the motion is physical and the object is not ‘अध्वन्’ (‘road’) or one of its synonyms.

(2) निलय + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) निलयाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Under the सूत्रम् 2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि (used in step 1) there is a वार्तिकम् – अध्वन्यर्थग्रहणम्। Please explain the meaning of this वार्तिकम्।

2. Commenting on the सूत्रम् 2-3-12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि the सिद्धान्तकौमुदी says – चेष्टायां किम्? मनसा हरिं व्रजति। अनध्वनीति किम्? पन्थानं गच्छति। Please explain.

3. Commenting on the same सूत्रम् the तत्त्वबोधिनी says – गत्यर्थेति किम्? ओदनं पचति। कर्मणीति किम्? अश्वेन व्रजति। Please explain.

4. Which सूत्रम् justifies the use of the affix तुमुँन् in the form गन्तुम् used in the verse?

5. How would you say this in Sanskrit?
“Śrī Rāma went to the forest with Sīta and Lakṣmaṇa.”

Advanced question:

1. In the third quarter of the first chapter of the अष्टाध्यायी can you find the सूत्रम् which mandates the use of a आत्मनेपदम् affix in the form प्रचक्रमे used in the verse? Hint: The अनुवृत्ति: of क्रम: runs from 1-3-38 वृत्तिसर्गतायनेषु क्रमः to all rules down to 1-3-43.

Easy questions:

1. Where has the सूत्रम् 7-3-111 घेर्ङिति been used in the verse?

2. How would you say this in Sanskrit?
“(You) go home.”

आत्मजाय mDs

Today we will look at the form आत्मजाय mDs from शिशुपालवधम् 15-68.

गृहमागताय कृपया च कथमपि निसर्गदक्षिणाः । क्षान्तिमहितमनसो जननीस्वसुरात्मजाय चुकुपुर्न पाण्डवाः ।। १५-६८ ।।

टीकागृहमिति ।। निसर्गदक्षिणाः स्वभावतो दाक्षिण्यसंपन्नाः । परच्छन्दानुवर्तिन इत्यर्थः । ‘त्रिषु वाक्कुशलावामपरच्छन्दानुवर्तिषु । दक्षिणा’ इति वैजयन्ती । किंच क्षान्त्या क्षमया महितमनसः पूजितचित्ताः क्षमावन्तः पाण्डवाः । किंच गृहमागताय । अभ्यागतायेत्यर्थः किंच जननीस्वसुर्मातृष्वसुरात्मजाय शिशुपालाय कृपया च कथमपि । असह्यापराधेऽपीत्यर्थः । न चुकुपुः न चुक्रुधुः । सद्योवध्यस्यापि तस्याभ्यागतत्वान्मातृबन्धुत्वात्स्वयं क्षान्तत्वाद्दाक्षिण्यात्कृपया च कथमपि जिघांसां न चक्रुरित्यर्थः । ‘1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ इत्यादिना संप्रदानत्वाच्चतुर्थी । अत्राभ्यागतत्वादिविशेषणानां साभिप्रायत्वादकोपहेतुत्वाच्च परिकरः काव्यलिङ्गे सति सापेक्षत्वात्संकीर्यते ।।

Translation – The Pāṇdavas, who by nature dealt favorably towards others and whose mind was graced by forgiveness, out of compassion didn’t somehow get angry with their aunt’s (mother’s sister’s)  son (Śiśupāla) who had come to their home (as a guest.)

आत्मजाय is पुंलिङ्गे चतुर्थी-एकवचनम् of the प्रातिपदिकम् ‘आत्मज’।

‘आत्मज’ (son) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः – When the verbal root √क्रुध् (क्रुधँ क्रोधे (कोपे) ४. ८६) or √द्रुह् (द्रुहँ जिघांसायाम् ४. ९४) or √ईर्ष्य् (ईर्ष्यँ ईर्ष्यार्थ: १. ५८८) or √असूय (derived by using 3-1-27 कण्ड्वादिभ्यो यक्) or a synonym of any one of these is employed, that कारकम् (participant in the action) against whom the ‘anger’ is directed gets the designation सम्‍प्रदानम् (recipient.)

(1) आत्मज + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) आत्मज + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) आत्मजाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Commenting on the सूत्रम् 1-4-37 क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः the सिद्धान्तकौमुदी says – यं प्रति कोप: किम्? भार्यामीर्ष्यति मैनामन्यो द्राक्षीदिति। Please explain.

2. Which सूत्रम् justifies the use of a third case in the form कृपया used in the verse?

3. Can you spot the affix ‘ड’ in the verse?

4. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the commentary?

5. From which verbal root is the feminine प्रातिपदिकम् ‘जिघांसा’ (used in the form जिघांसाम् in the commentary) derived?

6. How would you say this in Sanskrit?
“You get angry with me for no reason.” Paraphrase to “Without reason you get angry with me.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘च्’ in the form चुकुपु:?

2. From which verbal root is संकीर्यते (used in the commentary) derived?

भर्त्रे mDs

Today we will look at the form भर्त्रे mDs from रघुवंशम् verse 16-42.

वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् ।
न मैथिलेयः स्पृहयांबभूव भर्त्रे दिवो नाप्यलकेश्वराय॥ १६-४२ ॥

टीकासः मैथिलेयः कुशः पुराणशोभां पूर्वशोभाम् अधिरोपितायां तस्यां रघूणां वसतौ अयोध्यायां वसन्दिवः भर्त्रे देवेन्द्राय तथा अलकेश्वराय कुबेराय अपि न स्पृहयांबभूव । तावपि न गणयामासेत्यर्थः । ‘1-4-36 स्पृहेरीप्सितः’ इति संप्रदानत्वाच्चतुर्थी । एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ।।

Translation – Living in that capital city of the Raghus which had her ancient glory restored, Kuśa (the son of the princess of Mithilā) did not long for (the position of) the Lord of Heaven or Kubera, the Lord of Alakā.

भर्त्रे is पुंलिङ्गे चतुर्थी-एकवचनम् of the प्रातिपदिकम् ‘भर्तृ’।

‘भर्तृ’ (the Lord) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-36 स्पृहेरीप्सितः – When the verbal root √स्पृह (स्पृह ईप्सायाम् १०. ४१०) is employed, that कारकम् (participant in the action) which is desired (by the agent) gets the designation सम्‍प्रदानम् (recipient.)

(1) भर्तृ + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) भर्तृ + ए । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(3) भर्त्रे । By 6-1-77 इको यणचि

Questions:

1. In which other word (besides भर्त्रे) in the verses has the सूत्रम् 1-4-36 स्पृहेरीप्सितः been used?

2. Commenting on the सूत्रम् 1-4-36 स्पृहेरीप्सितः the सिद्धान्तकौमुदी says – ईप्सित: किम्? पुष्पेभ्यो वने स्पृहयति। Please explain.

3. Where has the सूत्रम् 3-2-126 लक्षणहेत्वोः क्रियायाः been used in the verses?

4. Which कृत् affix is used to derive the feminine प्रातिपदिकम् ‘शोभा’ (used as part of the compound पुराणशोभाम्) in the verses? Hint: The विग्रह: is शोभयतीति शोभा।

5. Which सूत्रम् prescribes the (optional) substitution ‘प्’ in the form अधिरोपितायाम्?

6. How would you say this in Sanskrit?
“Everyone longs for happiness.”

Easy questions:

1. Where has the सूत्रम् 2-4-81 आमः been used in the verses?

2. Can you spot the affix यक् in the commentary?

मे fDs

Today we will look at the form मे fDs from शाकुन्तलम् 1-29.

राजा — ( ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम् ) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः॥ 1-29 ॥
प्रियंवदा — ( शकुन्तलां निरुध्य ) हला न ते युक्तं गन्तुम् ।
शकुन्तला — ( सभ्रूभङ्गम् ) किंनिमित्तम् ।
प्रियंवदा — वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि ।

Translation – The king (wanting to grasp (Śakuntalā), having restrained himself. (Said) to himself) – ‘Ah! what passes in the mind [the state of mind] of a lover has not a counterpart in his gestures : for, being about to follow the hermit’s daughter, all at once I have been restrained  by decorum from advancing; although not (really) moving from my place, as if having gone, I have turned back again.’

Priyaṁvadā (restraining Śakuntalā) – ‘O dear, it is not proper for you to go.’

Śakuntalā (with a frown) – ‘Why is that?’

Priyaṁvadā – ‘You owe me two (times) watering of trees. Come now. After freeing yourself (of your debt to me) then you shall leave.’

मे is चतुर्थी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘अस्मद्’।

‘अस्मद्’ (‘I’/’we’) gets the designation सम्‍प्रदानम् (recipient) here by the सूत्रम् 1-4-35 धारेरुत्तमर्णः – When a causative form of the verbal root √धृ (धृङ् अवस्थाने ६. १४८) is employed, that कारकम् (participant in the action) who is the creditor gets the designation सम्‍प्रदानम् (recipient.)
Note: उत्तमर्णो धनस्वामी – उत्तमर्ण: refers to one who is the creditor (the owner of the money.)

(1) अस्मद् + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) मे । By 8-1-22 तेमयावेकवचनस्य – The प्रातिपदिके ‘युष्मद्’ and ‘अस्मद्’ along with a singular affix of the fourth or sixth case, get ‘ते’ and ‘मे’ as replacements respectively when the following conditions are satisfied:
1. There is a पदम् (which in the present example is धारयसि) in the same sentence preceding ‘युष्मद्’/’अस्मद्’।
2. ‘युष्मद्’/’अस्मद्’ is not at the beginning of a metrical पाद:।

Questions:

1. In how many places in the गीता has the सूत्रम् 1-4-35 धारेरुत्तमर्णः been used?
(i) 0 (ii) 1 (iii) 2 (iv) 3

2. Commenting on the सूत्रम् 1-4-35 धारेरुत्तमर्णः the सिद्धान्तकौमुदी says – उत्तमर्ण: किम्? देवदत्ताय शतं धारयति ग्रामे। Please explain.

3. Which सूत्रम् justifies the use of the affix तुमुँन् used in the form ग्रहीतुम् in the present example?

4. Where has the सूत्रम् 3-3-14 लृटः सद् वा been used in the present example?

5. How would you say this in Sanskrit?
“King Daśaratha owed two boons to Kaikeyī.”

6. How would you say this in Sanskrit?
“I don’t owe anybody anything.”

Easy questions:

1. From which verbal root is एहि derived?

2. Which सूत्रम् prescribes the augment इट् in the form गमिष्यसि?

यस्मै mDs

Today we will look at the form यस्मै mDs from हितोपदेश: 2-53

किमप्यस्ति स्वभावेन सुन्दरं वाप्यसुन्दरम् । यदेव रोचते यस्मै भवेत् तत् तस्य सुन्दरम् ॥ २-५३ ॥

Translation – Is there anything by nature charming or not charming? That alone which is pleasing unto whom may be charming to him.

यस्मै is पुंलिङ्गे चतुर्थी-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘यद्’।

‘यद्’ (‘who’) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-33 रुच्यर्थानां प्रीयमाणः – When the verbal root √रुच् (रुचँ दीप्तावभिप्रीतौ च १. ८४७) or any of its synonyms is employed, that कारकम् (participant in the action) who is being pleased gets the designation सम्‍प्रदानम् (recipient.)

See question 1.

(1) यद् + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.
Note: As per 1-4-104 विभक्तिश्च the affix ‘ङे’ has the designation विभक्ति:। This allows 7-2-102 to apply in the next step.

(2) य अ + ङे । By 7-2-102 त्यदादीनामः – The ending letter of the pronouns, starting with ‘त्यद्’ and ending with ‘द्वि’, is replaced by ‘अ’ when followed by a विभक्ति: affix. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘द्’ of the अङ्गम् ‘यद्’ is replaced by ‘अ’।

(3) य + ङे । By 6-1-97 अतो गुणे।

(4) यस्मै । By 7-1-14 सर्वनाम्न: स्मै – Following a pronoun ending in the letter ‘अ’, the affix ‘ङे’ is replaced by ‘स्मै’ ।

Questions:

1. In the present example ‘यद्’ (‘who’) would get which designation (instead of सम्‍प्रदानम्) in the absence of the सूत्रम् 1-4-33 रुच्यर्थानां प्रीयमाणः?

2. Commenting on the सूत्रम् 1-4-33 रुच्यर्थानां प्रीयमाणः the सिद्धान्तकौमुदी says – प्रीयमाण: किम्? देवदत्ताय रोचते मोदक: पथि। Please explain.

3. Commenting on the same सूत्रम् the तत्त्वबोधिनी says – यद्यपि रुचिर्दीप्तावपि पठ्यते तथापीह दीप्तिर्न विवक्षिता। Please explain.

4. Which वार्तिकम् justifies the use of the third case affix in the form स्वभावेन used in the verses?

5. Which कृत् affix is used to derive the प्रातिपदिकम् ‘भाव’ (used as part of the compound स्वभावेन)?

6. How would you say this in Sanskrit?
“I like those people who like me.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘ए’ in the form रोचते?

अमृतत्वाय nDs

Today we will look at the form अमृतत्वाय nDs from श्रीमद्भागवतम् 10.82.45.

वायुर्यथा घनानीकं तृणं तूलं रजांसि च । संयोज्याक्षिपते भूयस्तथा भूतानि भूतकृत् ।। १०-८२-४४ ।।
मयि भक्तिर्हि भूतानाममृतत्वाय कल्पते । दिष्ट्या यदासीन्मत्स्नेहो भवतीनां मदापनः ।। १०-८२-४५ ।।

श्रीधर-स्वामि-टीका
एतत्सदृष्टान्तमाह – वायुरिति । आक्षिपते पृथक्करोतीत्यर्थः ।। ४४ ।। अपि च अतिभद्रमिदं यदुत भवतीनां मद्वियोगेन मत्प्रेमातिशयो जात इत्याह – मयीति । मयि भक्तिमात्रमेव तावदमृतत्वाय कल्पत इति । यदुत भवतीनां मत्स्नेह आसीत्तद्दिष्ट्यातिभद्रम् । कुतः । मदापनो मत्प्रापण इति ।। ४५ ।।

Gita Press translation – Just as the wind brings together or scatters clouds, blades of grass, flakes of cotton, particles of dust, even so the Creator brings together or scatters beings of His creation (44). Friends, it is a matter for congratulation that you have developed that (transcendental) Love for Me, which (automatically) leads to My realization; and I need not tell you that loving devotion to Me brings immortality to all who practice it (45).

अमृतत्वाय is चतुर्थी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘अमृतत्व’।

(1) अमृतत्व + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per the वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) कॢपि सम्पद्यमाने चतुर्थी वाच्या – When the verbal root √कॢप् (कृपूँ सामर्थ्ये १. ८६६) or any of its synonyms is employed, a fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes that which is produced/effected (brought about.)

(2) अमृतत्व + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) अमृतत्वाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has the वार्तिकम् (under 2-3-13 चतुर्थी सम्प्रदाने) कॢपि सम्पद्यमाने चतुर्थी वाच्या been used in the first twenty-five verses of Chapter Two of the गीता?

2. Can you spot the affix क्विँप् in the verses?

3. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् been used in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘वियोग’ (used as part of the compound मद्वियोगेन in the commentary)?

5. How would you say this in Sanskrit?
“Devotion brings about knowledge and dispassion.”

6. How would you say this in Sanskrit?
“Anger brings about only destruction.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form रजांसि?

2. Where has the सूत्रम् 7-3-96 अस्तिसिचोऽपृक्ते been used in the verses?

युद्धाय mDs

Today we will look at the form युद्धाय mDs from श्रीमद्भगवद्गीता verse 2.38.

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ । ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ।। २-३८ ।।
एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु । बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ।। २-३९ ।।

श्रीधर-स्वामि-टीका
यदप्युक्तं ‘पापमेवाश्रयेदस्मान्’ इति तत्राह – सुखदुःखे इति । सुखदुःखे समे कृत्वा, तथा तयोः कारणभूतौ यौ लाभालाभावपि, तयोरपि कारणभूतौ जयाजयावपि समौ कृत्वा एतेषां समत्वे कारणं हर्षविषादराहित्यम् । युज्यस्व सन्नद्धो भव । सुखाद्यभिलाषं हित्वा स्वधर्मबुद्ध्या युध्यमानः पापं न प्राप्स्यसीत्यर्थः ।। ३८ ।। उपदिष्टं ज्ञानयोगमुपसंहरंस्तत्साधनं कर्मयोगं प्रस्तौति – एषा त इति । सम्यक् ख्यायते प्रकाश्यते वस्तुतत्त्वमनयेति संख्या सम्यग्ज्ञानं तस्मिन्प्रकाशमानमात्मतत्त्वं सांख्यं तस्मिन्करणीया बुद्धिरेषावाभिहिता । एवमभिहितायामपि सांख्यबुद्धौ तव चेदात्मतत्त्वमपरोक्षं न संभवति तर्ह्यन्तःकरणशुद्धिद्वाराऽत्मतत्त्वापरोक्षार्थं कर्मयोगे त्विमां बुद्धिं शृणुयया बुद्ध्या युक्तः परमेश्वरार्पितकर्मयोगेन शुद्धान्तःकरणः सन् तत्प्रसादप्राप्तापरोक्षज्ञानेन कर्मात्मकं बन्धं प्रकर्षेण हास्यसि त्यक्ष्यसि ।। ३९ ।।

Translation – Treating alike victory and defeat, gain and loss, pleasure and pain, get ready for the battle; fighting thus you will not incur sin (38). Arjuna, this attitude of mind has been presented to you from the point of view of Jñānayoga; now hear the same as presented from the standpoint of Karmayoga (the Yoga of selfless action). Equipped with this attitude of mind, you will be able to throw off completely the shackles of Karma (39).

युद्धाय is चतुर्थी-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘युद्ध’।

‘युद्ध’ (‘battle’) gets the designation सम्‍प्रदानम् (recipient) by the वार्तिकम् (under 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम्) क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् – That कारकम् (participant in the action) for (aiming at) whom/which the doer does an action is also called सम्‍प्रदानम् (recipient.) In the present example, ‘युद्ध’ (‘battle’) is that for which the action of ‘युज्यस्व’ (‘get ready’) is done.

(1) युद्ध + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

(2) युद्ध + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in the letter ‘अ’, the affix ‘ङे’ (चतुर्थी-एकवचनम्) is replaced by ‘य’।

(3) युद्धाय । By 7-3-102 सुपि च – The ending letter ‘अ’ of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has the वार्तिकम् (under 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम्) क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् been used in the last twenty-five verses of Chapter Two of the गीता?

2. Commenting on the वार्तिकम् (under 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम्) क्रियया यमभिप्रैति सोऽपि सम्प्रदानम् the तत्त्वबोधिनी says – क्रियाया: कृत्रिमकर्मत्वाभावात् तयाभिप्रेयमाणस्य सूत्रेण सञ्ज्ञा न प्राप्नोतीति वचनम्। Please explain.

3. Which सूत्रम् prescribes the substitution ‘हि’ in the form अभिहिता used in the verses? Which सूत्रम् prescribes the substitution ‘हि’ in the form हित्वा used in the commentary?

4. Can you spot the augment ‘मुँक्’ in the commentary?

5. Why doesn’t the सूत्रम् 8-2-31 हो ढः apply in the form सन्नद्ध: used in the commentary?

6. How would you say this in Sanskrit?
“Seeing the army of the monkeys approaching Laṅkā, Rāvaṇa got ready for war.” Use the verbal root √पत् (पतॢँ गतौ १. ९७९) preceded by the उपसर्ग: ‘आङ् (आ)’ for ‘to approach.’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘व्’ in the form युज्यस्व?

2. Where has the सूत्रम् 7-3-89 उतो वृद्धिर्लुकि हलि been used in the commentary?

अपात्रेभ्यः mDp

Today we will look at the form अपात्रेभ्यः mDp from श्रीमद्भागवद्गीता 17.22.

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते । असत्कृतमवज्ञातं तत्तामसमुदाहृतम्‌ ।। 17-22 ।।

श्रीधर-स्वामि-टीका
तामसं दानमाह – अदेशेति । अदेशे अशुचिस्थाने, अकाले अशौचसमये, अपात्रेभ्यो यद्दानं दीयते । देशकालपात्रसंपत्तावपि असत्कृतं पादप्रक्षालनादिसत्कारशून्यम्, अवज्ञातं तिरस्कारयुक्तं । एवंभूतं दानं तामसमुदाहृतम् ।। २२ ।।

Gita Press translation – A gift which is made without good grace and in a disdainful spirit, out of time and place, and to undeserving persons, is said to be Tāmasika. (22)

अपात्रेभ्यः is पुंलिङ्गे चतुर्थी-बहुवचनम् of the प्रातिपदिकम् ‘अपात्र’।

‘अपात्र’ (‘undeserving person’) gets the designation सम्‍प्रदानम् (recipient) by the सूत्रम् 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम् – That कारकम् (participant in the action) whom the doer wishes to connect/endow with the object of an action is called सम्‍प्रदानम् (recipient.)
*Note: As per the वृत्ति:, in order for this सूत्रम् to apply the action has to be that of giving. But according to the महाभाष्यम् we may apply this सूत्रम् even when the action is other than that of giving.

(1) अपात्र + भ्यस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-13 चतुर्थी सम्प्रदाने – A fourth case affix (‘ङे’, ‘भ्याम्’, ‘भ्यस्’) is used to denote the सम्‍प्रदानम् (recipient) provided it has not been expressed otherwise.

Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘भ्यस्’ from getting the इत्-सञ्ज्ञा।

(2) अपात्रे + भ्यस् । By 7-3-103 बहुवचने झल्येत् – the ending letter ‘अ’ of a अङ्गम् changes to ‘ए’ when followed by a plural सुँप् affix beginning with a झल् letter.

(3) अपात्रेभ्य: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the combination of rules 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम् and 2-3-13 चतुर्थी सम्प्रदाने been used in the first ten verses of Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 1-4-32 कर्मणा यमभिप्रैति स सम्प्रदानम् the तत्त्वबोधिनी says – दानं चापुनर्ग्रहणाय स्वस्वत्वनिवृत्तिपूर्वकं परस्वत्वोत्पादनम्। अत एव ‘रजकस्य वस्त्रं ददाति’ इत्यादौ न भवति। Please explain.

3. Commenting further on the same सूत्रम् the तत्त्वबोधिनी says – भाष्यमते तु नान्वर्थतायामाग्रहः ‘खण्डिकोपाध्यायः शिष्याय चपेटां ददाति’ इत्यादिप्रयोगात्। Please explain.

4. How would you say this in Sanskrit?
“The teacher gave us the answer to this question.”

5. How would you say this in Sanskrit?
“Śrī Rāma gave his (own) (two) sandals to Bharata.”

6. How would you say this in Sanskrit?
“Give me some water.”

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘ई’ in the form दीयते?

2. In the verses can you spot two words in which the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ has been used?

भवता mIs

Today we will look at the form भवता mIs from श्रीमद्वाल्मीकि-रामायणम् 6-5-9.

अवगाह्यार्णवं स्वप्स्ये सौमित्रे भवता विना । एवं च प्रज्वलन् कामो न मा सुप्तं जले दहेत् ।। ६-५-९ ।।
बह्वेतत्कामयानस्य शक्यमेतेन जीवितुम् । यदहं सा च वामोरूरेकां धरणिमाश्रितौ ।। ६-५-१० ।।
केदारस्येव केदारः सोदकस्य निरूदकः । उपस्नेहेन जीवामि जीवन्तीं यच्छृणोमि ताम् ।। ६-५-११ ।।

Gita Press translation, “Diving into the sea without you (as my companion), O darling of Sumitrā, I shall repose there. Flaming love will not consume me lying asleep in water as aforesaid (9). That the said lady of charming limbs and myself repose on the selfsame earth is enough (consolation) for me, soliciting as I do her company (desolate that I am) and it will be possible for me to survive on this score (alone) (10). Even as the crop in a field without water remains alive through contact with a field under water, I (too) survive because I hear of her surviving (11).”

भवता is पुंलिङ्गे तृतीया-एकवचनम् of the सर्वनाम-प्रातिपदिकम् ‘भवत्’।

(1) भवत् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-32 पृथग्विनानानाभिस्तृतीयान्यतरस्याम्‌ – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) or a fifth case affix (‘ङसिँ’, ‘भ्याम्’, ‘भ्यस्’) or a second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with पृथक्, विना or नाना।
In the present example the प्रातिपदिकम् ‘भवत्’ is co-occurring with विना। Therefore it has taken the third case affix ‘टा’।

See question 2.

(2) भवत् + आ = भवता । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

Questions:

1. Where has the सूत्रम् 2-3-32 पृथग्विनानानाभिस्तृतीयान्यतरस्याम्‌ been used in Chapter Ten of the गीता?

2. Commenting on the सूत्रम् 2-3-32 पृथग्विनानानाभिस्तृतीयान्यतरस्याम्‌ (used in step 1) the सिद्धान्तकौमुदी says – अन्यतरस्यांग्रहणं समुच्चयार्थम्। पञ्चमीद्वितीये चानुवर्तेते। Please explain.

3. Which सूत्रम् prescribes the affix यत् in शक्यम्?

4. Where has the सूत्रम् 7-1-37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ been used in the verses?

5. How would you say this in Sanskrit?
“Without your help I would be lost.” Use the neuter प्रातिपदिकम् ‘साहाय्य’ for ‘help’ and the verbal root √नश् (णशँ अदर्शने ४. ९१) for ‘to be lost.’

6. How would you say this in Sanskrit?
“Nobody can live without water.”

Easy questions:

1. Where has the सूत्रम् 7-2-80 अतो येयः been used in the verses?

2. What would be the alternate form for (यत् + शृणोमि =) यच्छृणोमि?

Recent Posts

May 2014
M T W T F S S
 1234
567891011
12131415161718
19202122232425
262728293031  

Topics