Home » 2014 » April » 21

Daily Archives: April 21, 2014

अलिविरुतैः mIp

Today we will look at the form अलिविरुतैः mIp from शिशुपालवधम् 8-23.

कान्तानां कुवलयमप्यपास्तमक्ष्णोः शोभाभिर्न मुखरुचाहमेकमेव । संहर्षादलिविरुतैरितीव गायल्लोलोर्मौ पयसि महोत्पलं ननर्त ।। ८-२३ ।।

टीका –
कान्तानामिति ।। लोलोर्मौ चपलोर्मणि । ‘तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य’ (7-1-74) इति विकल्पात्पुंवद्भावः । पयसि महोत्पलमरविन्दं कर्तृ । ‘अरविन्दं महोत्पलम्‘ इत्यमरः । कान्तानां मुखरुचाऽहमेकमेव नापास्तं, किन्तु तासामक्ष्णोः शोभाभिः कुवलयमप्यपास्तमिति संहर्षात्सन्तोषाद्धेतोरलिविरुतैर्गायत् । अलिरुतरूपं गानं कुर्वदिति रूपकम् । ‘इत्थंभूतलक्षणे’ (2-3-21) इति तृतीया । ननर्तेव । ‘न दुःखं पञ्चभिः सह’ इति न्यायान्नृत्यति स्म । अत्रोर्मिचलनहेतुके महोत्पलचलने अलिनादसंहर्षहेतुकसमाननृत्यत्वोत्प्रेक्षणात् क्रियानिमित्ता क्रियास्वरूपोत्प्रेक्षा वाच्या ।

Translation – ‘It is not only I that have been belittled by the luster of the faces of the lovely ladies, but even the water-lily has been belittled by the elegance of their eyes,’ thus elated the lotus with its singing characterized by the humming of the bees, as if danced on the rippling waves of water.

अलिविरुतैः is तृतीया-बहुवचनम् of the compound नपुंसकलिङ्ग-प्रातिपदिकम् ‘अलिविरुत’।

(1) अलिविरुत + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-21 इत्थंभूतलक्षणे – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a characteristic mark indicating that someone/something is thus.

(2) अलिविरुत + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in the letter ‘अ’, the affix ‘भिस्’ is replaced by ‘ऐस्’। As per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘भिस्’ is replaced by ‘ऐस्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of ‘ऐस्’ from getting the इत्-सञ्ज्ञा।

(3) अलिविरुतैस् । By 6-1-88 वृद्धिरेचि

(4) अलिविरुतैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Commenting on the example जटाभिस्तापस: (given in the सिद्धान्तकौमुदी under the सूत्रम् 2-3-21 इत्थंभूतलक्षणे) the तत्त्वबोधिनी says – जटाभिर्ज्ञाप्यं यत्तापसत्वं तद्विशिष्ट इत्यर्थः। Please explain.

2. Which सूत्रम् prescribes the affix ‘क्त’ to derive the प्रातिपदिकम् ‘विरुत’ (used as part of the compound अलिविरुतैः)?

3. Can you spot the substitution ‘शतृँ’ (in the place of ‘लँट्’) in the verses?

4. What prevents the affix ‘क्त’ from taking the augment इट् in the form अपास्तम्?

5. Where has the सूत्रम् 3-1-124 ऋहलोर्ण्यत्‌ been used in the commentary?

6. How would you say this in Sanskrit?
“Did you (sir) see the student with (his distinctive mark of) the water-pot?” Use the masculine/neuter प्रातिपदिकम् ‘कमण्डलु’ for ‘water-pot.’ Use the अव्ययम् ‘अपि’ to express interrogation.

Easy questions:

1. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the verses?

2. Can you spot the affix श्यन् in the commentary?

Recent Posts

April 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics