Home » 2014 » April » 17

Daily Archives: April 17, 2014

वपुषा mIs

Today we will look at the form वपुषा mIs from शिशुपालवधम् 1-70.

स बाल आसीद्वपुषा चतुर्भुजो मुखेन पूर्णेन्दुनिभस्त्रिलोचनः । युवा कराक्रान्तमहीभृदुच्चकैरसंशयं सम्प्रति तेजसा रविः ।। १-७० ।।

टीका
स बाल इति ।। शिशुपालो बालः सन् वपुषा चतुर्भुजो भुजचतुष्टयवानासीत् । विष्णुरिति ध्वनिः । मुखेन पूर्णेन्दुनिभस्तत्तुल्यः त्रिलोचनो लोचनत्रयवानासीत् । त्र्यम्बक इति ध्वनिः । बालविशेषणात्सम्प्रति तत्सर्वमन्तर्हितमिति भावः । सम्प्रति तु युवा सन् करेण बलिना आक्रान्तमहीभृदधिष्ठितराजकः सन् । अन्यत्रांशुव्याप्तशैलः । ‘बलिहस्तांशवः कराः’ इत्यमरः । उच्चकैस्तेजसा रविरसंशयम् । संशयो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । वपुषा मुखेन चेति ‘येनाङ्गविकारः’ इति तृतीया । हानिवदाधिक्यस्यापि विकारत्वात् । तथा च वामनः – ‘हानिवदाधिक्यमप्यङ्गविकारः’ इति । तेजसेति ‘प्रकृत्यादिभ्य उपसंख्यानम्’ इति तृतीया । कराक्रन्तेत्यादिना श्लेषानुप्राणितेयमुत्प्रेक्षा । रविरसंशयमिति तस्य पूर्णेन्दुनिभ इत्युपमया संसृष्टिः । हरिहरादितुल्यमहिमत्वादतिदुर्धर्षः स इति भावः ।

Translation – The boy Śiśupāla was by physique endowed with four-arms and by facial features being endowed with three eyes resembled the full-moon. Now in his youth he has subdued the kings with his might and there is no doubt that he is like the Sun with a fierce aura.

वपुषा is तृतीया-एकवचनम् of the नपुंसकलिङ्ग-प्रातिपदिकम् ‘वपुस्’। The नपुंसकलिङ्ग-प्रातिपदिकम् ‘वपुस्’ is formed from the verbal root √वप् (डुवपँ (टुवपँ) बीजसन्ताने | छेदनेऽपि १. ११५८) with the affix ‘उस्‌’ (prescribed by the उणादि-सूत्रम् 2-117 अर्तिपॄवपियजितनिधनितपिभ्यो नित्)। ‘वपुस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

(1) वपुस् + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-20 येनाङ्गविकारः – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) which denotes a deformed body-part by which a deformation of the body is indicated.

(2) वपुस् + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) वपुषा । By 8-3-59 आदेशप्रत्यययो: – The letter ‘स्’ is replaced by the cerebral ‘ष्’ when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (‘क्’, ‘ख्’, ‘ग्’, ‘घ्’, ‘ङ्’)। This substitution only takes place if the ‘स्’ is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where else (besides in वपुषा) has the सूत्रम् 2-3-20 येनाङ्गविकारः been used in the verses?

2. Where has the वार्तिकम् (under 2-3-18 कर्तृकरणयोस्तृतीया) प्रकृत्यादिभ्य उपसङ्ख्यानम् been used in the verses?

3. Which सूत्रम् prescribes the affix अप् to derive the प्रातिपदिकम् ‘कर’ (used in the compound कराक्रान्तमहीभृत्)?

4. From which verbal used is the प्रातिपदिकम् ‘हित’ (used in the commentary) derived?

5. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘उपमा’ (used in the form उपमया (तृतीया-एकवचनम्) in the commentary)?

6. How would you say this in Sanskrit?
“In terms of physique Rāvaṇa was twenty-armed.” Paraphrase to “By physique Rāvaṇa was twenty-armed.” Use the compound प्रातिपदिकम् ‘विंशतिभुज’ for ‘twenty-armed.’

Easy questions:

1. Which सूत्रम् prescribes the augment ईट् in आसीत्?

2. Where has the सूत्रम् 7-1-12 टाङसिङसामिनात्स्याः been used in the verses?

Recent Posts

April 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics