Home » 2014 » April » 14

Daily Archives: April 14, 2014

रमया fIs

Today we will look at the form रमया fIs from श्रीमद्भागवतम् 3.9.23.

एष प्रपन्नवरदो रमयात्मशक्त्या यद्यत्करिष्यति गृहीतगुणावतारः । तस्मिन्स्वविक्रममिदं सृजतोऽपि चेतो युञ्जीत कर्मशमलं च यथा विजह्याम् ।। ३-९-२३ ।।
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो विज्ञानशक्तिरहमासमनन्तशक्तेः । रूपं विचित्रमिदमस्य विवृण्वतो मे मा रीरिषीष्ट निगमस्य गिरां विसर्गः ।। ३-९-२४ ।।

श्रीधर-स्वामि-टीका
आत्मशक्त्या रमया सह यद्यत्कर्म करिष्यतिस्वविक्रमं स्वस्य विष्णोरेव विक्रमः प्रभावो यस्मिंस्तदिदं विश्वं तदाज्ञया सृजतोऽपि मे चेतः स एव युञ्जीत प्रवर्तयतु । कर्मासक्तिं तत्कृतं शमलं च वैषम्यादिपापं यथा विजह्यां त्यक्ष्यामि ।। २३ ।। अम्भसि सतो यस्य नाभिह्रदादिहासम् । विज्ञाने शक्तिर्यस्य महत्तत्त्वात्मकस्य चित्तस्य तदभिमानी अस्य रूपमिदं विस्तारयतो मे निगमस्यावयवभूतानां गिरां विसर्ग उच्चारणं मा रीरिषीष्ट । हलान्तं ब्रह्मवर्चसमिति न्यायेन मा लुप्यतामित्यर्थः ।। २४ ।।

Translation – You grant the wishes of those who take refuge in You. Therefore, when I proceed to create the universe, which will be nothing but an exhibition of Your own creative power, be pleased to fill my mind with (the thought of) each and every exploit You may perform in course of the descents You take along with Your own divine Energy, Goddess Ramā, manifesting many a divine virtue, so that I may remain untainted by the impurities (in the shape of egotism etc.) attaching to the work of creation (23). I am the deity presiding over the Mahat-tattva, which represents Your power of understanding, one of the innumerable powers possessed by You, and sprang from the pool of Your navel even while You, the Supreme Person, slept on these waters. Therefore, as I proceed to bring to light the wonderful creation, which will be Your own manifestation, let not my utterance of the words of the Veda fail (24).

These verses have appeared previously in the following post – http://avg-sanskrit.org/2013/06/06/निगमस्य-mgs/

रमया is तृतीया-एकवचनम् of the स्त्रीलिङ्ग-प्रातिपदिकम् ‘रमा’।

(1) रमा + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-19 सहयुक्तेऽप्रधाने – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with सह or a synonym of सह, provided the प्रातिपदिकम् does not denote the primary (agent.)

See question 1.

(2) रमा + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) रमे + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get the letter ‘ए’ as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’। Note: As per the परिभाषा-सूत्रम् 1-1-52 अलोऽन्त्यस्य only the ending letter ‘आ’ of the base ‘रमा’ is replaced by ‘ए’।

(4) रमया । By 6-1-78 एचोऽयवायावः

Questions:

1. Commenting on the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने the सिद्धान्तकौमुदी says – विनापि तद्योगं तृतीया। ‘1-2-65 वृद्धो यूना तल्लक्षणश्चेदेव विशेषः’ इत्यादिनिर्देशात्। Please explain.

2. Which कृत् affix is used to derive the प्रातिपदिकम् ‘रमा’? (Hint: The विग्रह-वाक्यम् is रमयतीति रमा।)

3. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the प्रातिपदिकम् ‘गृहीत’ (used as part of the compound गृहीतगुणावतारः)?

4. What prevents the सूत्रम् 7-2-116 अत उपधायाः from applying in the derivation of the प्रातिपदिकम् ‘विक्रम’ (used as part of the compound स्वविक्रमम्)?

5. In how many places in the verses has the substitution ‘शतृँ’ (in place of ‘लँट्’) been used?

6. How would you say this in Sanskrit?
“For how many years have you lived here with your family?”

Easy questions:

1. Which सूत्रम् prescribes the augment इट् in करिष्यति?

2. Can you spot the augment सीयुट् in the verses?

Recent Posts

April 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics