Home » 2014 » April » 10

Daily Archives: April 10, 2014

ऋषिभिः mIp

Today we will look at the form ऋषिभिः-mIp from from श्रीमद्भागवतम् 3.24.9.

तत्कर्दमाश्रमपदं सरस्वत्या परिश्रितम् । स्वयम्भूः साकमृषिभिर्मरीच्यादिभिरभ्ययात् ।। ३-२४-९ ।।
भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् । तत्त्वसङ्ख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ।। ३-२४-१० ।।

परिश्रितं परिवेष्टितम् ।। ९ ।। आगत्य किं कृतवांस्तदाह – भगवन्तमिति द्वाभ्याम् । तत्त्वानां संख्यानं यस्मिंस्तस्य सांख्यस्य विज्ञप्त्यै विशेषेण ज्ञापनाय भगवन्तं जातं विद्वानजो ब्रह्मा स्वराट् स्वतःसिद्धज्ञानस्तस्य चिकीर्षितं सभाजयन् पूजयन् प्रहृष्यमाणैरसुभिरिन्द्रियैरुपलक्षितः कर्दमं चेदमभ्यधादिति द्वयोरन्वयः । चकाराद्देवहूतिं च ।। १० ।।

Gita Press translation – Brahmā (the self-born) went along with Marīci and the other sages to that (celebrated) hermitage of Kardama surrounded by the river Saraswatī (9). Brahmā, who is naturally possessed of true wisdom, already knew that the Lord, who is no other than the supreme Brahma, had descended through pure Sattva for imparting the knowledge of the Sāṅkhya system of philosophy (which determines the nature of the fundamental principles), O vanquisher of foes (10).

ऋषिभिः is तृतीया-बहुवचनम् of the पुंलिङ्ग-प्रातिपदिकम् ‘ऋषि’।

(1) ऋषि + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। As per 2-3-19 सहयुक्तेऽप्रधाने – A third case affix (‘टा’, ‘भ्याम्’, ‘भिस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with सह or a synonym of सह, provided the प्रातिपदिकम् does not denote the primary (agent.) Note: ‘सहेनाप्रधाने’ इत्येव वाच्ये युक्तग्रहणादर्थग्रहणम्। सहार्थकशब्दा: सह–साकं–सार्धमित्यादय:। If पाणिनि: did not want to include the synonyms of सह he could have composed the सूत्रम् as सहेनाप्रधाने। The fact that he has included युक्ते in the सूत्रम् tells us that it applies not only when सह itself is used but also when a synonym of सह is used. The synonyms of सह are साकम्, सार्धम्, समम् etc. In the present example ऋषिभिः is co-occurring with साकम् which is a synonym of सह।

Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘स्’ of the affix ‘भिस्’ from getting the इत्-सञ्ज्ञा।

(2) ऋषिभिः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 2-3-19 सहयुक्तेऽप्रधाने been used in Chapter Thirteen of the गीता?

2. Which सूत्रम् prescribes the substitution ‘वसुँ’ (in place of ‘शतृँ’) in the form विद्वान्?

3. Can you spot the affix ‘क्तवतुँ’ in the commentary?

4. In which word in the commentary has the affix सिँच् taken the लुक् elision?

5. What is an alternate form for आगत्य (used in the commentary)?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa sported with the gopīs on the bank of the Yamunā.”

Easy questions:

1. What prevents the सूत्रम् 8-2-7 नलोपः प्रातिपदिकान्तस्य from deleting the letter ‘न्’ at the end of (हे) शत्रुहन्?

2. Where has the सूत्रम् 8-2-36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः been applied in the verses?

Recent Posts

April 2014
M T W T F S S
 123456
78910111213
14151617181920
21222324252627
282930  

Topics