Home » Example for the day » महदनुग्रहम् mAs

महदनुग्रहम् mAs

Today we will look at the form महदनुग्रहम् mAs from श्रीमद्भागवतम् 3.31.15

यन्माययोरुगुणकर्मनिबन्धनेऽस्मिन् सांसारिके पथि चरंस्तदभिश्रमेण ।
नष्टस्मृतिः पुनरयं प्रवृणीत लोकं युक्त्या कया महदनुग्रहमन्तरेण ।। ३-३१-१५ ।।

श्रीधर-स्वामि-टीका
ननु ज्ञानेनायं बन्धो निवर्तिष्यते किं परमेश्वरवन्दनेन तत्राह । यस्य मायया नष्टस्मृतिः सन् संसारसंबन्धिनि पथि तदभिश्रमेण तत्कृतेन क्लेशेन चरन्नयं जीवो महतस्तस्यैवेश्वरस्यानुग्रहं विना पुनः कया युक्त्या लोकं निजस्वरूपं प्रवृणीत संभजेत । अभिश्रमहेतुत्वेन पन्थानं विशिनष्टि उरूणि गुणनिमित्तानि कर्माणि नितरां बन्धनानि यस्मिन् । ईश्वरस्य प्रसादं विना ज्ञानाभावात्स एव सेव्य इत्यर्थः ।। १५ ।।

Gita Press translation – Having forgotten his own self under the influence of the Lord’s Māyā, the embodied soul traverses the path of Saṁsāra (transmigration) – strewn with numerous shackles of Karma, having their source in the three Guṇas – undergoing hardships of many kinds. By what other expedient, then, than through the grace of that Supreme Being can he expect to realize his true nature? (15)

महदनुग्रहम् is द्वितीया-एकवचनम् of the compound पुंलिङ्ग-प्रातिपदिकम् ‘महदनुग्रह’।

(1) महदनुग्रह + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌, 2-3-4 अन्तरान्तरेण युक्ते – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used following a प्रातिपदिकम् (nominal stem) co-occurring with ‘अन्तरा’ or ‘अन्तरेण’। Note: As per the महाभाष्यम्, the terms ‘अन्तरा’ and ‘अन्तरेण’ used in the सूत्रम् 2-3-4 have the निपात-सञ्ज्ञा। They also have the अव्यय-सञ्ज्ञा by 1-1-37 स्वरादिनिपातमव्ययम्। (Here अन्तरेण is not the instrumental singular of ‘अन्तर’)।
1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) महदनुग्रहम् । By 6-1-107 अमि पूर्व: – In place of a preceding letter ‘अक्’ and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In how many places has the सूत्रम् 2-3-4 अन्तरान्तरेण युक्ते been used in the गीता?
i) 0
ii) 1
iii) 2
iv) 3

2. Commenting on the सूत्रम् 2-3-4 अन्तरान्तरेण युक्ते the तत्त्वबोधिनी says – युक्तग्रहणान्नेह – ‘अन्तरा त्वां मां कृष्णस्य मूर्तिः’। इह कृष्णान्न द्वितीया, अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनानन्वयात्। Please explain.

3. In which word in the verses has the substitution ‘शतृँ’ (in place of लँट्) been used?

4. Can you spot the affix क्तिन् in the verses?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘अनुग्रह’ (used as part of of the compound प्रातिपदिकम् ‘महदनुग्रह’)?

6. How would you say this in Sanskrit?
“Daśaratha did not want to live without Śrī Rāma.’

Easy questions:

1. Can you spot the affix श्नम् in the commentary?

2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?


1 Comment

  1. 1. In how many places has the सूत्रम् 2-3-4 अन्तरान्तरेण युक्ते been used in the गीता?
    i) 0
    ii) 1
    iii) 2
    iv) 3
    Answer: i) 0 – The सूत्रम् 2-3-4 अन्तरान्तरेण युक्ते has not been used in the गीता।

    2. Commenting on the सूत्रम् 2-3-4 अन्तरान्तरेण युक्ते the तत्त्वबोधिनी says – युक्तग्रहणान्नेह – ‘अन्तरा त्वां मां कृष्णस्य मूर्तिः’। इह कृष्णान्न द्वितीया, अन्तराशब्दप्रयोगेऽपि अन्तरेत्यनेनानन्वयात्। Please explain.
    Answer: The use of the word ‘युक्त’ (meaning ‘connected’) in the सूत्रम् 2-3-4 अन्तरान्तरेण युक्ते tells us that a second case affix is used only with the term which is connected with ‘अन्तरा’ or ‘अन्तरेण’। So even though अन्तरा is used in the example अन्तरा त्वां मां कृष्णस्य मूर्तिः (’the idol of Śrī Krishna is between you and me’) ‘कृष्ण’ does not take a second case affix because अन्तरा is connected with त्वाम् and माम् and not with ‘कृष्ण’ (which is connected to मूर्तिः।)

    3. In which word in the verses has the substitution ‘शतृँ’ (in place of लँट्) been used?
    Answer: The substitution ‘शतृँ’ (in place of लँट्) has been used in the form चरन् (प्रातिपदिकम् ‘चरत्’, पुंलिङ्गे प्रथमा-एकवचनम्)।

    The प्रातिपदिकम् ‘चरत्’ is derived from the verbal root √चर् (चरँ गत्यर्थः, भक्षणेऽपि १.६४०) as follows:
    चर् + लँट् । By 3-2-123 वर्तमाने लट्।
    = चर् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = चर् + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः- ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action. In the present example, the action चरन् (‘traversing’) constitutes a characteristic of the action प्रवृणीत (‘could realize.’)
    Note: As per 1-3-78 शेषात् कर्तरि परस्मैपदम् the verbal root √चर् takes परस्मैपदम् affixes in कर्तरि प्रयोग: (active voice.) As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। Hence the affix ‘शतृँ’ (and not ‘शानच्’) is used here.
    = चर् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = चर् + शप् + अत् । By 3-1-68 कर्तरि शप्‌।
    = चर् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    = चरत् । By 6-1-97 अतो गुणे। ‘चरत्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    The derivation of चरन् (पुंलिङ्गे प्रथमा-एकवचनम्) from the प्रातिपदिकम् ‘चरत्’ is as follows:
    चरत् + सुँ । By 4-1-2 स्वौजसमौट्छष्टा….। Note: The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य।
    = चरत् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।
    = चर नुँम् त् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः। Note: The प्रातिपदिकम् ‘चरत्’ ends in the affix ‘शतृँ’ which has the letter ‘ऋ’ as a इत्। This allows 7-1-70 to apply here.
    = चरन्त् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = चरन्त् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्। ‘चरन्त्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् with the help of 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्।
    = चरन् । By 8-2-23 संयोगान्तस्य लोपः, 1-1-52 अलोऽन्त्यस्य।
    Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य does not apply because of 8-2-1 पूर्वत्रासिद्धम्।

    4. Can you spot the affix क्तिन् in the verses?
    Answer: The affix क्तिन् occurs in the प्रातिपदिकम् ‘स्मृति‘ (which is part of the compound नष्टस्मृतिः)।

    Please see answer to question 3 in the following comment for derivation of the प्रातिपदिकम् ‘स्मृति’ – http://avg-sanskrit.org/2013/04/29/दृष्टिम्-fas/#comment-20621

    5. Which कृत् affix is used to form the प्रातिपदिकम् ‘अनुग्रह’ (used as part of of the compound प्रातिपदिकम् ‘महदनुग्रह’)?
    Answer: The कृत् affix अप् prescribed by the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च is used to form the प्रातिपदिकम् ‘अनुग्रह’।

    Please see answer to question 4 in the following comment for derivation of the प्रातिपदिकम् ‘अनुग्रह’ – http://avg-sanskrit.org/2013/04/30/सम्पद्भ्यः-f-ab-p/#comment-20663

    6. How would you say this in Sanskrit?
    “Daśaratha did not want to live without Śrī Rāma.’
    Answer: दशरथः रामम् अन्तरेण जीवितुम् न इयेष = दशरथो राममन्तरेण जीवितुं नेयेष।
    दशरथः रामम् अन्तरेण न जिजीविषामास = दशरथो राममन्तरेण न जिजीविषामास।

    Easy questions:

    1. Can you spot the affix श्नम् in the commentary?
    Answer: The affix ‘श्नम्’ is used in the commentary in the form विशिनष्टि – derived from the verbal root √शिष् (शिषॢ विशेषणे ७.१४).

    The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।
    शिष् + लँट् । By 3-2-123 वर्तमाने लट्।
    = शिष् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शिष् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = शिष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = शि श्नम् ष् + ति । By 3-1-78 रुधादिभ्यः श्नम्, the affix श्नम् is placed after the verbal roots belonging to the रुधादि-गणः, when followed by a सार्वधातुक-प्रत्ययः that is used signifying the agent. The affix श्नम् is a मित् (has the letter ‘म्’ as a इत्।) Hence as per 1-1-47 मिदचोऽन्त्यात्परः, it is placed after the last vowel (the letter ‘इ’) of the अङ्गम् ‘शिष्’।
    Note: This सूत्रम् is a अपवादः (exception) to 3-1-68 कर्तरि शप्‌ ।
    = शि न ष् + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् , 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः।
    = शिनष्टि । By 8-4-41 ष्टुना ष्टुः।

    ‘वि’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    वि + शिनष्टि = विशिनष्टि ।

    2. Where has the सूत्रम् 7-1-88 भस्य टेर्लोपः been used in the verses?
    Answer: The सूत्रम् 7-1-88 भस्य टेर्लोपः has been in the form पथि (पुंलिङ्ग-प्रातिपदिकम् ‘पथिन्’, सप्तमी-एकवचनम्।)
    For the derivation, please refer to answer to easy question 2 in the following comment – http://avg-sanskrit.org/2012/10/02/प्रियः-mns/#comment-4916

Leave a comment

Your email address will not be published.

Recent Posts

March 2014
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics