Home » 2014 » January » 23

Daily Archives: January 23, 2014

तम् mAs

Today we will look at the form तम् mAs from रघुवंशम् verse 12-17.

तमशक्यमपाक्रष्टुं निदेशात्स्वर्गिणः पितुः ।
ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते॥ 12-17॥

टीकास्वर्गिणः पितुर्निदेशादपाक्रष्टुं निवर्तयितुम् अशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तुं पादुके ययाचे ।।

Translation – But finding that it was impossible to persuade him to return, on account of the command of their departed father, he begged him for his sandals that they may, in his absence, serve as the supreme divinities of the realm (17).

Note: The above verse has been discussed in detail in the Thursday class on August 25th 2011 Video and on September 1st 2011 Video.

Here ययाचे (derived from the verbal root √याच् (टुयाचृँ याच्ञायाम् १. १००१)) has taken two objects तम् (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे द्वितीया-एकवचनम्) and पादुके (स्त्रीलिङ्ग-प्रातिपदिकम् ‘पादुका’, द्वितीया-द्विवचनम्)।

तम् is the secondary object (गौण-कर्म) of ययाचे। The primary object (प्रधान-कर्म/मुख्य-कर्म) being पादुके।

‘तद्’ gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च – A कारकम् (participant in the action) which has no other specific designation like अपादानम् (ablation) etc gets the designation कर्म (object.)

Note:
दुह्‍याच्‍पच्‍दण्‍ड्रुधिप्रच्‍छिचिब्रूशासुजिमथ्‍मुषाम् ।
कर्मयुक् स्‍यादकथितं तथा स्‍यान्नीहृकृष्‍वहाम् ।।

दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णां कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थ:।
A कारकम् (participant in the action) which connects with the primary object of any one of only the following 12 + 4 = 16 verbal roots (and their synonyms) gets the designation कर्म as long as no other specific designation like अपादानम् etc has been assigned to it –
(i) √दुह् (दुहँ प्रपूरणे २. ४)
(ii) √याच् (टुयाचृँ याच्ञायाम् १. १००१)
(iii) √पच् (डुपचँष् पाके १. ११५१)
(iv) √दण्ड् (दण्ड दण्डनिपाते १०. ४७२)
(v) √रुध् (रुधिँर् आवरणे ७. १)
(vi) √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९)
(vii) √चि (चिञ् चयने ५. ५)
(viii) √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)
(ix) √शास् (शासुँ अनुशिष्टौ २. ७०)
(x) √जि (जि अभिभवे १. १०९६)
(xi) √मन्थ् (मन्थँ विलोडने १. ४४, ९. ४७)
(xii) √मुष् (मुषँ स्तेये ९. ६६)

and

(xiii) √नी (णीञ् प्रापणे १. १०४९)
(xiv) √हृ (हृञ् हरणे १. १०४६)
(xv) √कृष् (कृषँ विलेखने १. ११४५)
(xvi) √वह् (वहँ प्रापणे १. ११५९)

Note: The above 12 + 4 = 16 verbal roots (and their synonyms) are called द्विकर्मका: because they are capable of taking two objects – a primary object (प्रधान-कर्म/मुख्य-कर्म) and a secondary object (गौण-कर्म)। The प्रधान-कर्म/मुख्य-कर्म gets the कर्म-सञ्ज्ञा by 1-4-49 कर्तुरीप्सिततमं कर्म and the गौण-कर्म gets the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च।

‘तद्’ gets the सर्वनाम-सञ्ज्ञा by 1-1-27 सर्वादीनि सर्वनामानि।

(1) तद् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌। Since ‘तद्’ has the कर्म-सञ्ज्ञा by 1-4-51 अकथितं च, it takes a second case affix by 2-3-2 कर्मणि द्वितीया – A second case affix (‘अम्’, ‘औट्’, ‘शस्’) is used to denote कर्म (object of the action) provided it has not been expressed otherwise.
Note: 1-3-4 न विभक्तौ तुस्माः prevents the ending letter ‘म्’ of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(2) त अ + अम् । By 7-2-102 त्यदादीनामः – The ending letter of the pronouns, starting with ‘त्यद्’ and ending with ‘द्वि’, is replaced by ‘अ’ when followed by a विभक्ति: affix. As per 1-1-52 अलोऽन्त्यस्य, only the ending letter ‘द्’ gets replaced.

(3) त + अम् । By 6-1-97 अतो गुणे – In the place of the letter ‘अ’ which is not at the end of a पदम्, and the following गुण: letter, there is single substitute of the latter (the गुण: letter.)

(4) तम् । By 6-1-107 अमि पूर्व: – In place of a preceding ‘अक्’ letter and the following vowel (‘अच्’) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 1-4-51 अकथितं च been used for the first time in Chapter Two of the गीता?

2. In the post, if the सूत्रम् 1-4-51 अकथितं च were not to be used (to assign the designation कर्म to ‘तद्’) which designation would ‘तद्’ take?
i) करणम्
ii) सम्प्रदानम्
iii) अपादानम्
iv) अधिकरणम्

3. Please give the passive form of the sentence – [भरत:] तं पादुके ययाचे।

4. What is an alternate form for अपाक्रष्टुम्?

5. Which सूत्रम् justifies the use of the affix तुमुँन् in the form कर्तुम् used in the verse?

6. How would you say this in Sanskrit?
“O Lord! Please forgive me.” Paraphrase to “O Lord! I beg forgiveness from You.” Use the feminine प्रातिपदिकम् ‘क्षमा’ for ‘forgiveness.’

Easy questions:

1. Where has the सूत्रम् 7-1-18 औङ आपः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘ए’ in ययाचे?

Recent Posts

January 2014
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics