Home » 2013 » May

Monthly Archives: May 2013

परिच्छदान् mAp

Today we will look at the form परिच्छदान् mAp from श्रीमद्भागवतम् 10.64.15.

गोभूहिरण्यायतनाश्वहस्तिनः कन्याः सदासीस्तिलरूप्यशय्याः । वासांसि रत्नानि परिच्छदान्रथानिष्टं च यज्ञैश्चरितं च पूर्तम् ।। १०-६४-१५ ।।
कस्यचिद्द्विजमुख्यस्य भ्रष्टा गौर्मम गोधने । सम्पृक्ताविदुषा सा च मया दत्ता द्विजातये ।। १०-६४-१६ ।।
तां नीयमानां तत्स्वामी दृष्ट्वोवाच ममेति तम् । ममेति प्रतिग्राह्याह नृगो मे दत्तवानिति ।। १०-६४-१७ ।।

श्रीधर-स्वामि-टीका
पूर्तं वापीकूपादि । चरितं कृतम् ।। १५ ।। एवं वर्तमानस्य मम संकटं किंचिदापन्नं शृण्वित्याह – कस्यचिदिति । द्विजमुख्यस्य प्रतिग्रहनिवृत्तस्य । संपृक्ता मिलिता । अविदुषा ब्राह्मणस्येयमित्यजानता ।। १६ ।। १७ ।।

Gita Press translation – I also gave away a number of oxen, lands, gold, houses, horses, elephants, girls with maid-servants, (piles of) sesamum seeds, silver, beds, clothes, jewels, household articles and chariots. (Besides these) I performed (many) sacrifices and carried out several works of public utility (15). (On a certain day,) a cow belonging to a holy Brāhmaṇa (who never accepted any gift and was devoted to austerities) strayed and mingled with my cattle and, ignorant of the fact I gave it away to some (other) Brāhmaṇa (16). While it was being led away (by the latter), the real owner saw it and said to the Brāhmaṇa, “This is mine!” The Brāhmaṇa, who had received it as a gift from me, said, “This is mine; for King Nṛga has given it to me.” (17)

परिच्छाद्यतेऽनेनेति परिच्छदः ।

The पुंलिङ्ग-प्रातिपदिकम् ‘परिच्छद’ is derived from the verbal root √छद् (छदँ अपवारणे १०. ४८१) in composition with the उपसर्ग: ‘परि’।

(1) छद् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) छद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) छादि । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘छादि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(4) परि + छादि + घ । By 3-3-118 पुंसि संज्ञायां घः प्रायेण – To denote the instrument or the locus of the action, the affix ‘घ’ is generally used following a verbal root, provided the word so derived is used in the masculine gender as a proper name.
Note: घकारः ‘६-४-९६ छादेर्घेऽद्व्युपसर्गस्य’ इति विशेषणार्थः। पाणिनि: has used the letter ‘घ्’ as a इत् in the affix ‘घ’ so that he may be able to refer to this specific affix in the सूत्रम् 6-4-96 छादेर्घेऽद्व्युपसर्गस्य।

(5) परि + छादि + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(6) परि + छाद् + अ । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।
Note: Even though the affix ‘णि’ has been elided (by 6-4-51), 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम् allows us to still apply 6-4-96 (which depends on the affix ‘णि’) in the next step.

(7) परि + छद् + अ । By 6-4-96 छादेर्घेऽद्व्युपसर्गस्य – When followed by the affix ‘णि’ which itself is followed by the affix ‘घ’ the penultimate letter of the base ‘छाद्’ is shortened provided ‘छाद्’ is not in composition with two or more prefixes.

(8) परि तुँक् + छद् + अ । By 6-1-73 छे च – A short vowel (ह्रस्वः) gets the augment तुँक् when a छकारः follows in संहितायाम् (continuous speech.) As per 1-1-46 आद्यन्तौ टकितौ, the augment तुँक् joins after the इकारः।

(9) परि त् + छद् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(10) परिच्छद । By 8-4-40 स्तोः श्चुना श्चु:

‘परिच्छद’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा here is द्वितीया-बहुवचनम्

(11) परिच्छद + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(12) परिच्छद + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(13) परिच्छदास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(14) परिच्छदान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter “न्”।

Questions:

1. In how many places has the सूत्रम् 6-4-96 छादेर्घेऽद्व्युपसर्गस्य (used in step 7) been used in the गीता?
(i) 0 (ii) 1 (iii) 2 (iv) 3

2. Commenting on the सूत्रम् 6-4-96 छादेर्घेऽद्व्युपसर्गस्य the काशिका says – अद्व्युपसर्गस्येति किम्? समुपच्छादः। Please explain.

3. Where has the सूत्रम् 3-3-90 यजयाचयतविच्छप्रच्छरक्षो नङ् been used in the verses?

4. Which सूत्रम् is used to derive the प्रातिपदिकम् ‘शय्या’ (used here as part of the compound तिलरूप्यशय्याः)?

5. Can you spot the affix ‘क्तवतुँ’ in the verses?

6. How would you say this in Sanskrit?
“Invited by king Janaka, king Daśaratha along with (his) retinue/attendants came to Mithilā.” Use a (passive participle) form of the verbal root √मन्त्र् (मत्रिँ गुप्तपरिभाषणे १०. १९९) with the उपसर्गौ ‘आङ् (आ)’ for ‘to invite.’

Easy questions:

1. Which सूत्रम् prescribes the सम्प्रसारणम् in the word उवाच?

2. Where has the सूत्रम् 6-4-106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ been used in the commentary?

निलयम् mAs

Today we will look at the form निलयम् mAs from श्रीमद्भागवतम् 2.7.35.

ये च प्रलम्बखरदर्दुरकेश्यरिष्टमल्लेभकंसयवनाः कुजपौण्ड्रकाद्याः । अन्ये च शाल्वकपिबल्वलदन्तवक्त्रसप्तोक्षशम्बरविदूरथरुक्मिमुख्याः ।। २-७-३४ ।।
ये वा मृधे समितिशालिन आत्तचापाः काम्बोजमत्स्यकुरुकैकयसृञ्जयाद्याः । यास्यन्त्यदर्शनमलं बलपार्थभीमव्याजाह्वयेन हरिणा निलयं तदीयम् ।। २-७-३५ ।।

श्रीधर-स्वामि-टीका
ये च प्रलम्बादयस्ते सर्वे हरिणा हेतुभूतेन तदीयं निलयमदर्शनं दर्शनायोग्यं वैकुण्ठमलं यास्यन्तीत्युत्तरेणान्वयः । खरो धेनुकः, दर्दुर इव दर्दुरो बकः, इभः कुवलयापीडः, कुजो नरकः, कपिर्द्विविदः ।। ३४ ।। येमृधे आत्तचापाः, समितौ संग्रामे शालन्ते श्लाघन्ते ते समितिशालिनः । ननु प्रलम्बखरकपिबल्वलरुक्मिप्रमुखा बलभद्रेण निहताः, काम्बोजादयश्च भीमार्जुनादिभिः, शम्बरः प्रद्युम्नेन, यवनो मुचुकुन्देन, नतु हरिणा तत्राह। बलो भीमः पार्थ इत्यादयो व्याजाह्वयाः कपटनामानि यस्य तेन । सप्तोक्षाणस्तु तेन दमिताः कालान्तरे यास्यन्तीति भावः । एतच्च सर्वमपि कर्म दिव्यमिव, तच्चान्यथा न भाव्यमिति पूर्वेणैव संबन्धः ।। ३५ ।।

Gita Press translation – Nay, (demons like) Pralamba, Dhenuka (who lived in the form of a donkey), Vaka, Keśī, Ariṣṭa, champion wrestlers (such as Cāṇūra), the elephant (Kuvalayāpīḍa), Kaṁsa, the Yavana hero (Kālayavana), the demon Naraka (born of Earth), Pauṇḍraka (who had assumed the false appearance of Śrī Kṛṣṇa and posed as the real Śrī Kṛṣṇa) and so on; even so other champions like Śālva, Dwivida (the monkey chief), Balwala, Dantavaktra, the seven bulls (of king Nagnajit), the demon Śambara, king Vidūratha (Dantavaktra’s brother) and Rukmī (brother of Rukmiṇī); the kings of the Kambojas, the Matsyas, the Kurus, the Kekayas, the Sṛñjayas, and other bragging warriors who will appear on the field of battle, armed with a bow, will be slain by Śrī Hari Himself under the assumed names of Balarāma, Arjuna, Bhīma and so on, and attain to His divine Abode (34-35).

निलीयतेऽस्मिन्निति निलयः।

The पुंलिङ्ग-प्रातिपदिकम् ‘निलय’ is derived from the verbal root √ली ((ओँ)लीङ् श्लेषणे ४. ३४) in composition with the उपसर्ग: ‘नि’।

(1) नि + ली + घ । By 3-3-118 पुंसि संज्ञायां घः प्रायेण – To denote the instrument or the locus of the action, the affix ‘घ’ is generally used following a verbal root, provided the word so derived is used in the masculine gender as a proper name.
Note: घकारः ‘६-४-९६ छादेर्घेऽद्व्युपसर्गस्य’ इति विशेषणार्थः। पाणिनि: has used the letter ‘घ्’ as a इत् in the affix ‘घ’ so that he may be able to refer to this specific affix in the सूत्रम् 6-4-96 छादेर्घेऽद्व्युपसर्गस्य।

(2) नि + ली + अ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(3) नि + ले + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is a इक् gets a गुण: substitute, when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.

(4) निलय । By 6-1-78 एचोऽयवायावः

‘निलय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) निलय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(6) निलयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 3-3-118 पुंसि संज्ञायां घः प्रायेण been used in the first seven verses of Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 3-3-118 पुंसि संज्ञायां घः प्रायेण the काशिका says – पुंसीति किम्? प्रसाधनम्। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – संज्ञायामिति किम्? प्रहरणो दण्डः। Please explain.

4. Which सूत्रम् prescribes the affix ‘ड’ in the प्रातिपदिकम् ‘कुज’?

5. Where has the सूत्रम् 3-2-78 सुप्यजातौ णिनिस्ताच्छील्ये been used in the verses?

6. How would you say this in Sanskrit?
“Struck by Śrī Rāma’s arrows, many demons went to the abode of Yama.”

Easy questions:

1. Which सूत्रम् prescribes the affix ‘स्य’ in यास्यन्ति?

2. Where has the सूत्रम् 7-3-120 आङो नास्त्रियाम् been used in the verses?

वाहनैः nIp

Today we will look at the form वाहनैः nIp from श्रीमद्-वाल्मीकि-रामायणम् 2.67.19.

नारजके जनपदे धनवन्तः सुरक्षिताः । शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ।। २-६७-१८ ।।
नाराजके जनपदे वाहनैः शीघ्रगामिभिः । नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ।। २-६७-१९ ।।
नाराजके जनपदे बद्धघण्टा विषाणिनः । अटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ।। २-६७-२० ।।
नाराकजे जनपदे शरान् संततमस्यताम् । श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ।। २-६७-२१ ।।

Gita Press translation – In a rulerless land wealthy husband men and cowherds, even though well protected (by their attendants) do not sleep with open doors (for fear of burglars and dacoits) (18). In a rulerless land lustful men do not drive in swift-going conveyances with women to pleasure-groves (for enjoying the forest scenery) (19). In a rulerless land sixty-year old (army) tuskers do not (for fear of being deprived of their tusks or bells) move about on the main roads with bells fastened to their girths (20). In a rulerless land the sound of plucking the bow-string with the palm produced by Kṣatriyas uninterruptedly discharging arrows while practicing the use of bows is not heard (21).

उह्यतेऽनेनेति वाहनम्।

The नपुंसकलिङ्ग-प्रातिपदिकम् ‘वाहन’ is derived from the verbal root √वह् (वहँ प्रापणे १. ११५९).

(1) वह् + ल्युट् । By 3-3-117 करणाधिकरणयोश्च – The affix ल्युट् may be used following a verbal root to denote the instrument or the locus of the action.

See question 2.

(2) वह् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) वह् + अन । By 7-1-1 युवोरनाकौ – The affixes “यु” and “वु” are substituted respectively by “अन” and “अक”। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) वाह् + अन । Here the वृद्धि: substitution is done on the authority of the use of the word वाहनम् by पाणिनि: in the सूत्रम् 8-4-8 वाहनमाहितात्‌।

= वाहन ।

‘वाहन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is तृतीया-बहुवचनम्

(5) वाहन + भिस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) वाहन + ऐस् । By 7-1-9 अतो भिस ऐस् – Following a अङ्गम् ending in a अकार:, the affix “भिस्” is replaced by “ऐस्”। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of “ऐस्” from getting इत्-सञ्ज्ञा।

(7) वाहनैस् । By 6-1-88 वृद्धिरेचि

(8) वाहनैः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the five verses 30-34 of Chapter Eleven of the गीता can you spot a word in which the सूत्रम् 3-3-117 करणाधिकरणयोश्च has been used?

2. Commenting on the सूत्रम् 3-3-117 करणाधिकरणयोश्च the सिद्धान्तकौमुदी says – खल: प्राक्करणाधिकरणयोरित्यधिकार:। Please explain.

3. Where else (besides in वाहनैः) has the affix ल्युट् been used in the verses?

4. Which सूत्रम् prescribes the affix ‘णिनिँ’ in the word शीघ्रगामिभिः?

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

6. How would you say this in Sanskrit?
“Even though it has no vehicle, the mind goes far.” Paraphrase to “The mind goes far even though its vehicle does not exist.”

Easy questions:

1. From which verbal root is शेरते derived?

2. Where has the सूत्रम् 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः been used in the verses?

अर्चनाय nDs

Today we will look at the form अर्चनाय nDs from श्रीमद्भागवतम् 10.83.8.

श्रीरुक्मिण्युवाच
चैद्याय मार्पयितुमुद्यतकार्मुकेषु राजस्वजेयभटशेखरिताङ्घ्रिरेणुः । निन्ये मृगेन्द्र इव भागमजावियूथात्तच्छ्रीनिकेतचरणोऽस्तु ममार्चनाय ।। १०-८३-८ ।।
श्रीसत्यभामोवाच
यो मे सनाभिवधतप्तहृदा ततेन लिप्ताभिशापमपमार्ष्टुमुपाजहार । जित्वर्क्षराजमथ रत्नमदात्स तेन भीतः पितादिशत मां प्रभवेऽपि दत्ताम् ।। १०-८३-९ ।।

श्रीधर-स्वामि-टीका
मा मामर्पयितुं संपादयितुं राजसु जरासन्धादिषूद्यतकार्मुकेषु सत्स्वजेया ये भटास्तेषां शेखरिता मुकुटवत्कृता अङ्घ्रिरेणवो येन । तेषां मूर्ध्नि पदं दधदित्यर्थः । तस्य श्रीनिकेतस्य चरणो ममार्चनायास्तु ।। ८ ।। सनाभेर्भ्रातुर्वधेन सिंहकृतेन तप्तं हृद्यस्य तेन मे ततेन तातेन लिप्तमभिशापं दुर्यशोऽपमार्ष्टुं परिहर्तुमृक्षराजं जित्वा रत्नं स्यमन्तकमुपाजहारानीतवान् । अथान्तरं मत्पित्रे रत्नमदात्, तेन स्वापराधेन भीतः स मे पिता प्रभवे श्रीकृष्णाय मामदिशत ददौ । दत्तामक्रूरादिभ्यः प्रतिश्रुतामपीत्यर्थः ।। ९ ।।

Gita Press translation – Rukmiṇī said: (Draupadī,) Jarāsandha and the other kings wanted that I should be given in marriage to Śiśupāla. They came armed for a fight to carry out this intention of theirs. But the Lord took me away from their midst even as a lion carries away its prey from a herd of goats and sheep. (It is no wonder that He should do so; for) even invincible warriors bear the dust of His feet on their crowns. (Dear Draupadī, I sincerely wish that) the lotus-feet of my Lord, the repository of all prosperity and beauty, may be available to me for worship (from birth to birth) (8). Satyabhāmā said: (Draupadī,) my father was sorely grieved at the death of his brother (Prasena); he, therefore, charged the Lord with Prasena’s murder. In order to wipe off this stigma cast on Him, the Lord vanquished the lord of bears, Jāmbavān, (in battle) and winning the jewel from him restored it to my father. Seized with fear on account of the false imputation made by him, my father bestowed the jewel on the Lord alongwith myself, even though he had affianced me to another (9).

The नपुंसकलिङ्ग-प्रातिपदिकम् ‘अर्चन’ is derived from the verbal root √अर्च् (अर्चँ पूजायाम् १०. ३४०). Note: As per the गण-सूत्रम् (in the चुरादि-गण: of the धातुपाठ:) – आ धृषाद्वा – The verbal roots beginning from √युज् (युजँ संयमने १०. ३३८) and ending with √धृष् (धृषँ प्रसहने १०. ३८८) take the affix णिच् only optionally. In the case where the affix णिच् is not used, the affix ल्युट् is added directly to ‘अर्च्’।
Besides ‘अर्चन’ may also be derived from the verbal root √अर्च् (अर्चँ पूजायाम् १. २३२) in which case also the affix ल्युट् is added directly to √अर्च्। The steps in the derivation are similar to those shown below except that 6-4-51 णेरनिटि does not come in to the picture.

(1) अर्च् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) अर्च् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

= अर्चि । ‘अर्चि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(3) अर्चि + ल्युट् । By 3-3-115 ल्युट् च – (In addition to the affix ‘क्त’ prescribed by the prior सूत्रम् 3-3-114) the affix ल्युट् may also be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state.

(4) अर्चि + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) अर्चि + अन । By 7-1-1 युवोरनाकौ – The affixes “यु” and “वु” are substituted respectively by “अन” and “अक”। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(6) अर्च् + अन । By 6-4-51 णेरनिटि – The “णि”-प्रत्यय: is elided when followed by an आर्धधातुक-प्रत्यय: which does not have the augment इट्।

= अर्चन ।

‘अर्चन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा here is चतुर्थी-एकवचनम्

(7) अर्चन + ङे । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌।

(8) अर्चन + य । By 7-1-13 ङेर्यः – Following a प्रातिपदिकम् ending in an अकार:, the affix “ङे” (चतुर्थी-एकवचनम्) is replaced by “य”।

(9) अर्चनाय । By 7-3-102 सुपि च – The ending अकारः of a प्रातिपदिकम् is elongated if it is followed by a सुँप् affix beginning with a letter of the यञ्-प्रत्याहार:।

Questions:

1. Where has the सूत्रम् 3-3-115 ल्युट् च (used in step 3) been used for the first time in the गीता?

2. Commenting on the सूत्रम् 3-3-115 ल्युट् च the सिद्धान्तकौमुदी says – योगविभाग उत्तरार्थ:। Please explain.

3. In the verses, can you spot a word in which लुँङ् has been used?

4. Which सूत्रम् prescribes the यण् substitution in the form निन्ये?

5. Where has the सूत्रम् 7-2-114 मृजेर्वृद्धिः been used in the verses? Note: 7-2-114 मृजेर्वृद्धिः says – The इक् letter of a अङ्गम् consisting of the verbal root √मृज् (मृजूँ शुद्धौ २. ६१, मृजूँ शौचालङ्कारयोः १०. ३८६) takes a वृद्धिः substitute when a सार्वधातुक-प्रत्यय: or a आर्धधातुक-प्रत्यय: follows.

6. How would you say this in Sanskrit?
“The worship of Śrī Gaṇeśa is performed on the fourth lunar day.” Use the adjective प्रातिपदिकम् ‘चतुर्थ’ (feminine ‘चतुर्थी’) for ‘fourth’ and the feminine प्रातिपदिकम् ‘तिथि’ for ‘lunar day.’

Easy questions:

1. Which सूत्रम् prescribes the letter ‘उ’ as a substitute in the form अस्तु?

2. Can you spot the affix ‘श’ in the verses?

हसितम् nAs

Today we will look at the form हसितम् nAs from श्रीमद्भागवतम् 10.46.21.

दावाग्नेर्वातवर्षाच्च वृषसर्पाच्च रक्षिताः । दुरत्ययेभ्यो मृत्युभ्यः कृष्णेन सुमहात्मना ।। १०-४६-२० ।।
स्मरतां कृष्णवीर्याणि लीलापाङ्गनिरीक्षितम् । हसितं भाषितं चाङ्ग सर्वा नः शिथिलाः क्रियाः ।। १०-४६-२१ ।।

श्रीधर-स्वामि-टीका
श्रीकृष्णोपकारस्मरणादिभिरनुपमानन्देनाभिभूयमान आह – दावाग्नेरित्यादिना । वाताद्वर्षाच्चेति वृषात्सर्पाच्चेति अन्येभ्यश्च दुरतिक्रमेभ्यो मृत्युभ्यः श्रीकृष्णेन रक्षिताः स्मः ।। २० ।। किंच स्मरतामिति । लीलयापाङ्गेन निरीक्षितम् । अङ्ग हे उद्धव ।। २१ ।।

Gita Press translation – We were protected from forest fire, storm and rain, the demon Ariṣṭa (who came disguised as a bull) and a python (named Sudarśana) – perils that were (so) difficult to overcome – by Śrī Kṛṣṇa, who is exceedingly magnanimous (20). (Even) as we remember the exploits of Śrī Kṛṣṇa, his sportful sidelong looks, laughter and talk, O dear Uddhava, all our activities get slackened (21).

The नपुंसकलिङ्ग-प्रातिपदिकम् ‘हसित’ is derived from the verbal root √हस् (हसेँ हसने १. ८२२).

(1) हस् + क्त । By 3-3-114 नपुंसके भावे क्तः – The affix ‘क्त’ may be used following a verbal root to denote in the neuter gender the sense of the verbal root as having attained to a completed state, without restriction to the time frame (past, present or future.)
Note: The affix ‘क्त’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix घञ् prescribed by 3-3-18 भावे।
Note: The affix ‘क्त’ prescribed by the सूत्रम् 3-2-102 निष्ठा may only be used to denote an action in the past tense. In contrast, the affix ‘क्त’ prescribed by this सूत्रम् 3-3-114 does not have the restriction on tense.
Note: When a word is derived by using the affix ‘क्त’ prescribed by the सूत्रम् 3-2-102 निष्ठा, the connecting word takes the third case – e.g. बालकेन हसितम्। In contrast, when a word is derived by using the affix ‘क्त’ prescribed by this सूत्रम् 3-3-114, the connecting word takes the sixth case e.g. बालकस्य हसितम्।

(2) हस् + त । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) हस् + इट् त । By 7-2-35 आर्धधातुकस्येड् वलादेः, a आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment ‘इट्’। 1-1-46 आद्यन्तौ टकितौ places the augment ‘इट्’ at the beginning of the प्रत्यय:।

(4) हसित । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

‘हसित’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) हसित + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) हसित + अम् । By 7-1-24 अतोऽम् – The affixes ‘सुँ’ and ‘अम्’ that follow a neuter अङ्गम् ending in the short vowel ‘अ’ take ‘अम्’ as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(7) हसितम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In Chapter Eleven of the गीता can you spot a प्रातिपदिकम् (used as part of a compound) derived using the verbal root √हस् (हसेँ हसने १. ८२२)?

2. Can you recall another (besides 3-3-114) सूत्रम् (which we have studied) from Chapter Three of the अष्टाध्यायी in which पाणिनि: specifically mentions the affix ‘क्त’?

3. Where has the सूत्रम् 3-3-114 नपुंसके भावे क्तः been used in the commentary?

4. Which सूत्रम् prescribes the augment ‘मुँक्’ in the form अभिभूयमानः (used in the commentary)?

5. Can you spot the substitution ‘शतृँ’ (in place of ‘लँट्’) in the verses?

6. How would you say this in Sanskrit?
“Show me your smile.” Use चतुर्थी विभक्ति: with ‘me.’

Easy questions:

1. Which सूत्रम् prescribes the elision of the letter ‘अ’ in the form स्मः (used in the commentary)?

2. Where has the सूत्रम् 6-1-69 एङ्ह्रस्वात्‌ सम्बुद्धेः been used in the commentary?

चिन्तया fIs

Today we will look at the form चिन्तया fIs from श्रीमद्भागवतम् 11.9.4.

द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ । यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः ।। ११-९-४ ।।
क्वचित्कुमारी त्वात्मानं वृणानान्गृहमागतान् । स्वयं तानर्हयामास क्वापि यातेषु बन्धुषु ।। ११-९-५ ।।
तेषामभ्यवहारार्थं शालीन्रहसि पार्थिव । अवघ्नन्त्याः प्रकोष्ठस्थाश्चक्रुः शङ्खाः स्वनं महत् ।। ११-९-६ ।।

श्रीधर-स्वामि-टीका
नन्वज्ञसर्वज्ञयोः किं सादृश्यं नैश्चिन्त्यं परमसुखमित्याह – द्वाविति । विमुग्धोऽज्ञः जडोऽनुद्यमः एवंभूतो यो बालो यश्च प्रकृतेः परमीश्वरं प्राप्तस्तौ द्वौ ।। ४ ।। कुमार्याः शिक्षितं वक्तुमाख्यायिकामाह – क्वचिदित्यादिना । वृणानान् स्ववरणायागतान् । बन्धुषु पित्रादिषु ।। ५ ।। शङ्खाः शङ्खवलयाः । महद्यथा भवति तथा स्वनं चक्रुः ।। ६ ।।

Gita Press translation – Only two are free from cares and anxieties and are immersed in supreme bliss – the ignorant and guileless child and he who has transcended the three Guṇas (and realized the Supreme Being) (4). In a certain place, a maiden herself had to attend to the comforts of those who came to her house to choose her for a bride when her relations had gone away to some other place (5). O king, while she was pounding paddy aside to provide them food, the bangles of shells on her wrists made a loud jingling sound (6).

चिन्तनं चिन्ता ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘चिन्ता’ is derived from the verbal root √चिन्त् (चितिँ स्मृत्याम् १०. २).

The इकारः at the end of “चितिँ” gets इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is a इदित्।

(1) चितिँ = चित् । 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) चि नुँम् त् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the augment नुँम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the इकार:) of the अङ्गम् “चित्”।

(3) चिन्त् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) चिन्त् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः।

(5) चिन्त् + इ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

‘चिन्ति’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(6) चिन्ति + अङ् । By 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च – Following verbal roots √चिन्त् (चितिँ स्मृत्याम् १०. २), √पूज् (पूजँ पूजायाम् १०. १४४), √कथ (कथ वाक्यप्रबन्धे (वाक्यप्रबन्धने) १०. ३८९), √कुम्ब् (कुबिँ छादने १०. १५७) and √चर्च् (चर्चँ अध्ययने १०. २३७), the affix ‘अङ्’ is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अङ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix युच् prescribed by 3-3-107 ण्यासश्रन्थो युच्

(7) चिन्ति + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(8) चिन्त् + अ । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by a आर्धधातुकम् affix which does not have the augment इट्।

‘चिन्त’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(9) चिन्त + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(10) चिन्त + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(11) चिन्ता । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(12) चिन्ता + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(13) चिन्ता + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(14) चिन्ते + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get एकारः as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’। Note: As per the सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of the अङ्गम् ‘चिन्ता’ gets replaced.

(15) चिन्तया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the प्रातिपदिकम् ‘चिन्ता’ been used in Chapter Sixteen of the गीता?

2. Commenting on the सूत्रम् 3-3-105 चिन्तिपूजिकथिकुम्बिचर्चश्च (used in step 6) the तत्त्वबोधिनी says – चकारोऽनुक्तसमुच्चयार्थः। तेन तोलयतेस्तुलेति हरदत्तः। Please explain.

3. What would be an alternate form for विमुग्धः?

4. Why is अवघ्नन्त्याः a आर्ष-प्रयोग: (irregular grammatical usage)?

5. Can you spot the affix अप् in the verses?

6. How would you say this in Sanskrit?
“I want to be free from anxiety.”

Easy questions:

1. Where has the सूत्रम् 7-1-13 ङेर्यः been used in the commentary?

2. How would you say this in Sanskrit?
“There is no anxiety in my mind.”

उपासनया – fIs

Today we will look at the form उपासनया fIs from श्रीमद्भागवतम् 12.6.38.

सूत उवाच
समाहितात्मनो ब्रह्मन्ब्रह्मणः परमेष्ठिनः । हृद्याकाशादभून्नादो वृत्तिरोधाद्विभाव्यते ।। १२-६-३७ ।।
यदुपासनया ब्रह्मन्योगिनो मलमात्मनः । द्रव्यक्रियाकारकाख्यं धूत्वा यान्त्यपुनर्भवम् ।। १२-६-३८ ।।

Note: यदुपासनया is a compound which stands for यस्य (नादस्य) उपासनया।

श्रीधर-स्वामि-टीका
तत्र प्रथमं वेदाविर्भावप्रकारमाह – समाहितात्मन इत्यष्टभिः । ब्रह्मणो हृदि य आकाशस्तस्मान्नादोऽभूत् । यः कर्णपुटपिधानेन श्रोत्रवृत्तिनिरोधादस्मदादिष्वपि विभाव्यते वितर्क्यते ।। ३७ ।। प्रसङ्गान्नादोपासकानां मोक्षफलमाह – यस्य नादस्योपासनयात्मनो मलं धूत्वाऽपोह्य । कथंभूतं मलं तमाह – द्रव्यमधिभूतम्, क्रिया अध्यात्मम्, कारकमधिदैवम्, एवं त्रिधाभूता आख्या यस्येति तथा तम् ।। ३८ ।।

Gita Press translation – Sūta replied: From the cavity in the heart of Brahmā (the creator), who occupies the highest position (in the universe), while his mind was composed (through meditation), O Śaunaka! there arose a sound, which can be distinctly perceived (by all) through control of the function of hearing (by closing one’s ears), and by focussing one’s mind on which, O Brāhmaṇa sage, Yogīs shake off the impurities of the mind – occasioned by the Adhibhūta (the body), Adhyātma (the organs of action) and Adhidhaiva (the senses of perception) – and attain Liberation (cessation of birth and death) (37-38).

उपासनमुपासना ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘उपासना’ is derived from the verbal root √आस् (आसँ उपवेशने २. ११) with the उपसर्ग: ‘उप’।

(1) उप आस् + युच् । By 3-3-107 ण्यासश्रन्थो युच् – Following verbal roots which end in the affix ‘णि’ as well as following the verbal roots √आस् (आसँ उपवेशने २. ११) and √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६), the affix युच् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 2.

(2) उप आस् + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) उप आस् + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(4) उपासन । By 6-1-101 अकः सवर्णे दीर्घः

‘उपासन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(5) उपासन + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(6) उपासन + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(7) उपासना । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(8) उपासना + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) उपासना + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) उपासने + आ । By 7-3-105 आङि चापः – ‘आप्’ ending bases get एकारः as the substitute when followed by the affix ‘आङ्’ (‘टा’) or ‘ओस्’। Note: As per the सूत्रम् 1-1-52 अलोऽन्त्यस्य, only the ending आकार: of the अङ्गम् ‘उपासना’ gets replaced.

(10) उपासनया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् (used in step 1) been used in Chapter Ten of the गीता?

2. In the absence of 3-3-107 ण्यासश्रन्थो युच्, which सूत्रम् would have applied in step 1?

3. In which सूत्रम् (which we have studied) in Chapter Seven of the अष्टाध्यायी does पाणिनि: specifically mention the verbal root √आस् (आसँ उपवेशने २. ११)?

4. Where has the सूत्रम् 2-4-77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु been used in the verses?

5. Can you spot the affix ‘श’ in the commentary?

6. How would you say this in Sanskrit?
“Good health is obtained by (performing) the worship of the Sun.” Use the neuter प्रातिपदिकम् ‘आरोग्य’ for ‘good health.’

Easy questions:

1. Can you spot the affix यक् in the verses?

2. What would be an alternate form for अष्टभिः (used in the commentary)?

चोदनाम् fAs

Today we will look at the form चोदनाम् fAs from श्रीमद्भागवतम् 11.12.14.

मत्कामा रमणं जारमस्वरूपविदोऽबलाः । ब्रह्म मां परमं प्रापुः सङ्गाच्छतसहस्रशः ।। ११-१२-१३ ।।
तस्मात्त्वमुद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तं च निवृत्तं च श्रोतव्यं श्रुतमेव च ।। ११-१२-१४ ।।
मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन मया स्या ह्यकुतोभयः ।। ११-१२-१५ ।।

श्रीधर-स्वामि-टीका
एवं ता अबलाः केवलं मत्कामा अस्वरूपविदः स्वरूपं तु न जानन्ति तथापि, सत्सङ्गाज्जारं ब्रह्म जारबुद्धिवेद्यमपि ब्रह्मस्वरूपमेव मां परमं प्रापुरित्यर्थः ।। १३ ।। यस्मादेवंभूतो मद्भजनप्रभावस्तस्मात्त्वं चोदनां श्रुतिं प्रतिचोदनां स्मृतिं । यद्वा विधिं च निषेधं चोत्सृज्य मां शरणं याहि ।। १४ ।। मयैवाकुतोभयः स्याः भव ।। १५ ।।

Gita Press translation – Full of passion for Me, thinking Me (only) as their lover, nay, paramour, women (of Vraja) in their hundreds and thousands, who did not know My essential (divine) character, attained to Me, the supreme Brahma, through the fellowship of the righteous (13). Therefore, turning your back upon injunctions as well as upon interdictions, (nay,) renouncing worldly activity as well as cessation from activity, and rejecting that which has been learnt and that which has (yet) to be learnt, O Uddhava, seek as your refuge Me alone, the one Self of all embodied creatures, with all your being; for with Me alone (as your Master) you can be rid of fear from all quarters (14-15).

चोद्यते (= प्रवर्त्यते) अनयेति चोदना।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘चोदना’ is derived from the verbal root √चुद् (चुदँ सञ्चोदने १०. ८१).

(1) चुद् + णिच् । By 3-1-25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् – The affix णिच् is used after these words – “सत्य” ‘truth’ (which then takes the form of “सत्याप्” as exhibited in the सूत्रम्), “पाश” ‘fetter’, “रूप” ‘form’, “वीणा” ‘lute’, “तूल” ‘cotton’, “श्लोक” ‘celebration’, “सेना” ‘army’, “लोमन्” ‘hair of the body’, “त्वच” ‘skin’, “वर्मन्” ‘mail’, “वर्ण” ‘color’, “चूर्ण” ‘powder’ and the verbal roots belonging to the चुरादि-गणः

(2) चुद् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(3) चोद् + इ । By 7-3-86 पुगन्तलघूपधस्य च – When a अङ्गम् is followed by a सार्वधातुक-प्रत्ययः or an आर्धधातुक-प्रत्ययः, then its इक्-letter takes ‘गुण’-आदेशः in the following two cases:
i) The अङ्गम् ends in a “पुक्”-आगमः।
or
ii) The penultimate letter of the अङ्गम् has the लघु-सञ्ज्ञा।

= चोदि । ‘चोदि’ gets the धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

(4) चोदि + युच् । By 3-3-107 ण्यासश्रन्थो युच् – Following verbal roots which end in the affix ‘णि’ as well as following the verbal roots √आस् (आसँ उपवेशने २. ११) and √श्रन्थ् (श्रन्थँ विमोचनप्रतिहर्षयोः ९. ४६), the affix युच् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix युच् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘अ’ prescribed by 3-3-102 अ प्रत्ययात्‌ (in the case of verbal roots which end in the affix ‘णि’) and 3-3-103 गुरोश्च हलः (in the case of verbal roots √आस् and √श्रन्थ्)।

(5) चोदि + यु । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(6) चोदि + अन । By 7-1-1 युवोरनाकौ – The affixes ‘यु’ and ‘वु’ are substituted respectively by ‘अन’ and ‘अक’। The entire प्रत्ययः is replaced as per the परिभाषा-सूत्रम् 1-1-55 अनेकाल्शित्सर्वस्य

(7) चोद् + अन । By 6-4-51 णेरनिटि – The affix ‘णि’ is elided when followed by a आर्धधातुकम् affix which does not have the augment इट्।

= चोदन ।

‘चोदन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(8) चोदन + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(9) चोदन + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(10) चोदना । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is द्वितीया-एकवचनम्

(11) चोदना + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(12) चोदनाम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘चोदना’ been used (as part of a compound) in the गीता?

2. Commenting on the सूत्रम् 3-3-107 ण्यासश्रन्थो युच् (used in step 4) the काशिका says – श्रन्थिः क्र्यादिर्गृह्यते – ‘श्रन्थ विमोचनप्रतिहर्षयोः’ इति, न चुरादिः – ‘श्रन्थ ग्रन्थ सन्दर्भे’ इति, ण्यन्तत्वेनैव सिद्धत्वात्। Please explain.

3. Where has the सूत्रम् 7-2-15 यस्य विभाषा been used in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘विधि’ derived?

5. Can you spot a कृत्य-प्रत्यय: in the verses?

6. How would you say this in Sanskrit?
The first injunction is ‘Speak the truth.’ Use the adjective प्रातिपदिकम् ‘प्रथम’ (feminine ‘प्रथमा’) for ‘first.’

Easy questions:

1. Where has the सूत्रम् 6-4-111 श्नसोरल्लोपः been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘जा’ in the form जानन्ति?

श्रद्धा fNs

Today we will look at the form श्रद्धा fNs from श्रीमद्भागवतम् 6.11.5.

किं व उच्चरितैर्मातुर्धावद्भिः पृष्ठतो हतैः । न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम् ।। ६-११-४ ।।
यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि । अग्रे तिष्ठत मात्रं मे न चेद् ग्राम्यसुखे स्पृहा ।। ६-११-५ ।।

श्रीधर-स्वामि-टीका
तदेवाह द्वाभ्याम् । मातुरुच्चरितैः पुरीषप्रायैः । प्रथमान्तपाठे देवानां संबोधनम् । पृष्ठतो हतैर्दैत्यैः किम् । न किंचित् । न यशो नापि धर्मः । तदेवाह – नहीति ।। ४ ।। प्रधने संग्रामे । सारं धैर्यं हृदि चेत्तर्हि हे क्षुल्लकाः क्षुद्राः, मात्रं क्षणमात्रमग्रे तिष्ठतन चेदिह लोकभोगे स्पृहास्ति ।। ५ ।।

Gita Press translation – What will be gained by you through these fugitives – who are no better than the excreta of their mother – being struck from behind? Indeed the slaughter of the terror-stricken is neither praiseworthy nor conducive to heavenly enjoyment for those who account themselves as brave (4). If you are keen about fighting or if there is courage in your heart, O vile creatures, and (again) if there is no craving (in your heart) for sensuous enjoyments, stand but for a moment before me (5).

श्रद्धानं श्रद्धा ।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘श्रद्धा’ is derived from the verbal root  √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the term ‘श्रत्’।

(1) श्रत् धा + अङ् । By 3-3-106 आतश्चोपसर्गे – Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

Note: As per the वार्तिकम् (under 3-3-106 आतश्चोपसर्गे) श्रदन्तरोरुपसर्गवद् वृत्तिः – The term ‘श्रत्’ as well as ‘अन्तर्’ should be treated as a उपसर्ग:। This allows 3-3-106 to apply.

See question 2.

(2) श्रत् धा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) श्रत् ध् + अ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

‘श्रत् ध’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(4) श्रत् ध + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(5) श्रत् ध + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) श्रत् धा । By 6-1-101 अकः सवर्णे दीर्घः

(7) श्रद्धा । By 8-2-39 झलां जशोऽन्ते

The विवक्षा is प्रथमा-एकवचनम्

(8) श्रद्धा + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) श्रद्धा + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(10) श्रद्धा । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् – A single letter affix “सुँ”, “ति” or “सि” is dropped following a base ending in a consonant or in the long feminine affix “ङी” or “आप्”।

Questions:

1. Where has the प्रातिपदिकम् ‘श्रद्धा’ been used in Chapter Twelve of the गीता?

2. Commenting on the वार्तिकम् ‘श्रदन्तरोरुपसर्गवद् वृत्तिः’ the लघुशब्देन्दुशेखर: (which is a commentary by नागेश: on the सिद्धान्तकौमुदी) says – तत्र श्रतोऽङ्विधावेव। अन्त:शब्दस्याङ्किविधिणत्वेष्विति भाष्ये स्पष्टम्। तेन ‘अन्तर्धा’, ‘अन्तर्धि:’, ‘अन्तर्णयति’ इत्यादिसिद्धि:। Please explain.

3. Derive the प्रातिपदिकम् ‘स्पृहा’। Hint: भिदादेराकृतिगणत्वादङ्।

4. Where has the सूत्रम् 3-2-83 आत्ममाने खश्च been used in the verses?

5. Which सूत्रम् justifies the use of the affix घञ् in the प्रातिपदिकम् ‘सार’?

6. How would you say this in Sanskrit?
“Knowledge comes only to him who has faith in the teacher’s words.” Paraphrase to “Knowledge comes only to him whose faith in the teacher’s words exists.” Use the verbal root √इ (इण् गतौ २. ४०) with the उपसर्ग: ‘उप’ for ‘to come (near.)’

Easy questions:

1. Which सूत्रम् prescribes the substitution ‘त’ in the form तिष्ठत?

2. Where has the सूत्रम् 7-3-102 सुपि च been used in the commentary?

प्रपायाम् fLs

Today we will look at the form प्रपायाम् fLs from श्रीमद्भागवतम् 7.2.21.

भूतानामिह संवासः प्रपायामिव सुव्रते । दैवेनैकत्र नीतानामुन्नीतानां स्वकर्मभिः ।। ७-२-२१ ।।
नित्य आत्माव्ययः शुद्धः सर्वगः सर्ववित्परः । धत्तेऽसावात्मनो लिङ्गं मायया विसृजन्गुणान् ।। ७-२-२२ ।।

श्रीधर-स्वामि-टीका
भवतु नाम तस्य श्लाघ्यो वधस्तथाप्यस्माकं तावद्बन्धुर्गत एवेति चेत्तत्राह – भूतानामिति । दैवेन प्राचीनकर्मणा एकत्र नीतानां संयोजितानां पुनश्च स्वैः स्वैः कर्मभिरुन्नीतानां वियोजितानाम् ।। २१ ।। एवं लौकिकदृष्ट्या शोकं निवार्य तत्त्वदृष्ट्या वारयति – नित्य इति । आत्मा नित्यो मृत्युशून्यः । अव्ययोऽपक्षयशून्यः । शुद्धो निर्मलः । सर्वगतः सर्ववित्सर्वज्ञश्च । सर्वत्र हेतुः – परो देहादिव्यतिरिक्तः । अतो मृत इति मलिन इति वियुक्त इत्यज्ञ इति च मत्वा शोको न कार्य इत्यर्थः । कथं तर्हि तस्य संसारस्तत्राह – धत्त इति । आत्मनो मायया स्वाविद्यया लिङ्गं मूर्तीर्धत्तेगुणानुच्चावचान्देहान्सुखदुःखादीन्वा विशेषेण सृजन्स्वीकुर्वन् । लिङ्गशरीरोपाधिः संसार इत्यर्थः ।। २२ ।।

Gita Press translation – The dwelling together in this world of created beings (first) collected at one place (under one roof) and (then) separated by Providence on account of their (past) actions, is (just) like the gathering of men in a shed (on the roadside) containing a reservoir of water (for the wayfarers), O virtuous mother! (21) The soul is eternal (deathless) free from decay, taintless, omnipresent, all-knowing and transcendent. It assumes bodies (of various kinds,) procuring the (numerous) objects of senses by its own Māyā (ignorance) (22).

प्रपिबन्त्यस्यामिति प्रपा (पानीयस्य शाला) is derived from the verbal root √पा (पा पाने १. १०७४) preceded by the उपसर्ग: ‘प्र’।

(1) प्र पा + अङ् । By 3-3-106 आतश्चोपसर्गे – Following a verbal root which ends in the letter ‘आ’ and is in composition with a उपसर्गः (ref: 1-4-59 उपसर्गाः क्रियायोगे), the affix अङ् is used to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 1.

(2) प्र पा + अ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) प्र प् + अ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

= प्रप ।

‘प्रप’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Since this प्रातिपदिकम् is used in the feminine gender we have to add the appropriate feminine affix (स्त्रीप्रत्यय:)।

(4) प्रप + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि ‘अज’ etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(5) प्रप + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(6) प्रपा । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is सप्तमी-एकवचनम्

(7) प्रपा + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(8) प्रपा + आम् । By 7-3-116 ङेराम्नद्याम्नीभ्यः – The affix ‘ङि’, following a base ending in ‘नदी’ or ‘आप्’ or following the term ‘नी’, gets ‘आम्’ as the substitute. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकार: of ‘आम्’ from getting the इत्-सञ्ज्ञा।

(9) प्रपा + याट् आम् । By 7-3-113 याडापः – The ङित् affixes following a base ending in an ‘आप्’ affix get the augment ‘याट्’। As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘याट्’ joins at the beginning of the affix ‘आम्’।

(10) प्रपा + या आम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(11) प्रपायाम् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. The affix अङ् prescribed by the सूत्रम् 3-3-106 आतश्चोपसर्गे is a अपवाद: (exception) to which affix?

2. The सूत्रम् ‘आतश्चोपसर्गे’ occurs twice in the अष्टाध्यायी। One is 3-3-106 (used in step 1 here.) Where in the अष्टाध्यायी is the other one?

3. Can you spot the affix क्विँप् in the verses?

4. Which कृत् affix is used to form the प्रातिपदिकम् ‘वध’ (used in the commentary)?

5. Where has the सूत्रम् 3-2-3 आतोऽनुपसर्गे कः been used in the commentary?

6. How would you say this in Sanskrit?
“The thirsty  travelers searched for a place where water is distributed.” Use the verbal root √इष् (इषुँ इच्छायाम् ६. ७८) with the उपसर्ग: ‘अनु’ for ‘to search.’ Use the सूत्रम् 3-2-48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः to form a प्रातिपदिकम् for ‘traveler’ (अध्वानं गच्छति)। Use a प्रातिपदिकम् from the following post for ‘thirsty’ – http://avg-sanskrit.org/2012/12/19/

Easy questions:

1. From which verbal root is धत्ते derived?

2. Where has the प्रातिपदिकम् ‘अदस्’ been used in the verses?

Recent Posts

May 2013
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics