Home » 2013 » April » 30

Daily Archives: April 30, 2013

सम्पद्भ्यः f-Ab-p

Today we will look at the form सम्पद्भ्यः f-Ab-p from श्रीमद्भागवतम् 10.27.16.

श्रीभगवानुवाच
मया तेऽकारि मघवन्मखभङ्गोऽनुगृह्णता । मदनुस्मृतये नित्यं मत्तस्येन्द्रश्रिया भृशम् ।। १०-२७-१५ ।।
मामैश्वर्यश्रीमदान्धो दण्डपाणिं न पश्यति । तं भ्रंशयामि सम्पद्भ्यो यस्य चेच्छाम्यनुग्रहम् ।। १०-२७-१६ ।।

श्रीधर-स्वामि-टीका
इन्द्रेण स्वाभिप्राये निवेदिते भगवानपि तथैवाह – मयेति । इन्द्रश्रिया देवराज्येन ।। १५ ।। १६ ।।

Gita Press translation – The glorious Lord said: It was in order to shower My grace on you and to put you incessantly in mind of Me, highly intoxicated as you were with the fortune of Indra, that the interruption of your worship was brought about by Me, O god of rain (15). Blinded with the pride of power and wealth, one takes no notice of Me, who wield the rod of punishment. Him (alone) do I cast down from an affluent state, on whom I intend to shower My grace (16).

सम्पदनम्। सम्पद्यतेऽनयेति वा सम्पत्।

The compound प्रातिपदिकम् ‘सम्पद्’ is derived from the verbal root  √पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’।

(1) सम् पद् + क्विँप् । By the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्यः क्विप् (क्तिन्नपीष्यते) – The affix क्विँप् (as well as क्तिन्) maybe used following the verbal root सम्पद् (√पद् (पदँ गतौ ४. ६५) preceded by the उपसर्ग: ‘सम्’) etc to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

(2) सम्पद् + व् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) सम्पद् । By 6-1-67 वेरपृक्तस्य – The वकारः which is अपृक्तः (a single letter affix) takes लोपः।
Note: “वे:” in the सूत्रम् is षष्ठी विभक्ति: of the प्रातिपदिकम् “वि”। The इकार: in “वि” is only for the sake of pronunciation (उच्चारणार्थ:) – so only वकार: is implied by “वि”।

‘सम्पद्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पञ्चमी-बहुवचनम् ।

(4) सम्पद् + भ्यस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘भ्यस्’ from getting the इत्-सञ्ज्ञा।

(5) सम्पद्भ्यः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the वार्तिकम् (under 3-3-94 स्त्रियां क्तिन्) सम्पदादिभ्यः क्विप् been used in the first five verses of Chapter One of the गीता?

2. Commenting on the वार्तिकम् – क्तिन्नपीष्यते the तत्त्वबोधिनी says – अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरभावादिदमुक्तम्। Please explain. Hint: Refer to the सूत्रम् 3-1-94 वासरूपोऽस्त्रियाम्

3. Can you spot the substitution ‘चिण्’ (in place of ‘च्लि’) in the verses?

4. Which सूत्रम् prescribes the affix अप् in the form अनुग्रहम्?

5. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

6. How would you say this in Sanskrit?
“One should remember the Lord in prosperity as well as adversity.” Use the वार्तिकम् – सम्पदादिभ्यः क्विप् to form a प्रातिपदिकम् for ‘adversity.’

Easy questions:

1. Is there an alternate form for (हे) मघवन्?

2. Which सूत्रम् prescribes the substitution ‘छ्’ in the form इच्छामि?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics