Home » Example for the day » दृष्टिम् fAs

दृष्टिम् fAs

Today we will look at the form दृष्टिम् fAs from श्रीमद्भागवतम् 8.7.1.

दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णस्तूष्णीं भवेन्निजसुखानुभवो निरीहः । संदृश्यते क्व च यदीदमवस्तुबुद्ध्या त्यक्तं भ्रमाय न भवेत्स्मृतिरानिपातात् ।। ११-१३-३५ ।।
देहं च नश्वरमवस्थितमुत्थितं वा सिद्धो न पश्यति यतोऽध्यगमत्स्वरूपम् । दैवादपेतमुत दैववशादुपेतं वासो यथा परिकृतं मदिरामदान्धः ।। ११-१३-३६ ।।

श्रीधर-स्वामि-टीका
तस्मात्ततो दृश्याद्दृष्टिं प्रतिनिवर्त्य निजसुखानुभवो भवेत् । तन्नैश्चल्यार्थं च निवृत्ततृष्णस्तूष्णीं निरीहश्च भवेत् । मनोवाक्कायव्यापाररहित इत्यर्थः । ननु देहवतः सर्वथा द्वैतदृष्टिप्रतिनिवर्तनायोगात्पुनः संसारः स्यादेव तत्राह – संदृश्यत इति । क्वचिदावश्यकाहारादिषु यद्यपीदं संदृश्यते तथापि पूर्वमवस्तुबुद्ध्यात्त्यक्तं तत्पुनर्मोहाय न भवेदेव किंतु देहपातपर्यन्तं स्मृतिरिव स्मृतिः संस्कारमात्रेणावभासो भवेदित्यर्थः ।। ३५ ।। एतदेवोपपादयति – देहमिति । आसनादुत्थितमुत्थाय तत्रैव स्थितं ततः क्वचिदपेतं निर्गतं पुनस्तत्रैवोपेतं वा देहमपि नानुसंधत्ते, कुतोऽन्यत् । यतो येन देहेन स्वरूपमध्यगमज्ज्ञातवांस्तं देहम्यतः कारणादिति वा । परिकृतं परिहितं वासो गतं स्थितं वा यथा न वेत्ति तद्वत् ।। ३६ ।।

Translation – (Therefore,) diverting one’s vision (mind) from the body etc., (which are all superimposed on the Self), one should remain absorbed in the realization of one’s own blissful nature. His thirst for enjoyment having ceased (once for all), he should keep quiet and effortless. Even if this body etc., is perceived (as a distinct reality) at times (while taking one’s meals, answering the calls of nature and so on), what has been dismissed as unreal (other than the Self) can no longer delude us, although its impression on the mind may continue till death (35). Nay, a man established in the Self no longer cognizes (even) his perishable body, by means of which he realized his self, as risen (from his seat), or settled (again), gone out (to some other place) or come (back) by chance, any more than a man blinded by intoxication caused by wine cognizes the garment worn by him as (still) on his person or fallen therefrom (36).

दर्शनं दृष्टिः।

The स्त्रीलिङ्ग-प्रातिपदिकम् ‘दृष्टि’ is derived from the verbal root  √दृश् (दृशिँर् प्रेक्षणे १. ११४३).

The ending ‘इर्’ of ‘दृशिँर्’ gets the इत्-सञ्ज्ञा by the वार्त्तिकम् ‘इर इत्सञ्ज्ञा वाच्या’ and takes लोपः by 1-3-9 तस्य लोपः

(1) दृश् + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: घञोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्।

See question 2.

(2) दृश् + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

Note: The affix क्तिन् is prohibited from taking the augment इट् by 7-2-9 तितुत्रतथसिसुसरकसेषु च। In addition, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ also blocks the augment इट् here because √दृश् (दृशिँर् प्रेक्षणे १. ११४३) is अनुदात्तोपदश:।
Note: 1-1-5 क्क्ङिति च stops the गुण: substitution (in the place of the penultimate letter ‘ऋ’ of the अङ्गम् ‘दृश्’) which would have been done by 7-3-86 पुगन्तलघूपधस्य च

(3) दृष् + ति । By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter. As per 1-1-52 अलोऽन्त्यस्य only the ending letter ‘श्’ of ‘दृश्’ is replaced by ‘ष्’।

(4) दृष्टि । By 8-4-41 ष्टुना ष्टुः

‘दृष्टि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) दृष्टि + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(6) दृष्टिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has दृष्टिम् been used in the गीता?

2. Commenting on the सूत्रम् 3-3-94 स्त्रियां क्तिन् (used in step 1), the सिद्धान्त-कौमुदी says – अजपौ तु परत्वाद्बाधते । And on this the तत्त्वबोधिनी clarifies – तयोरवकाशः – चयः। लवः। क्तिनोऽवकाशः – कृतिः। दृतिः। चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः। Please explain.

3. Where else (besides in दृष्टिम्) has the affix क्तिन् been used in the verses?

4. Which सूत्रम् prescribes the affix क्वरप्‌ in नश्वरम्?

5. Where has the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु been used in the verses?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa granted divine vision to Arjuna.” Use the adjective प्रातिपदिकम् ‘दिव्य’ (feminine ‘दिव्या’) for ‘divine.’ Use चतुर्थी विभक्ति: with ‘Arjuna.’

Easy questions:

1. Can you spot the affix यक् in the verses?

2. What would be an alternate form for वेत्ति (used in the commentary)?


1 Comment

  1. 1. Where has दृष्टिम् been used in the गीता?
    Answer: दृष्टिम् has been used in the following verse in the गीता –
    एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |
    प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः || 16-9||

    2. Commenting on the सूत्रम् 3-3-94 स्त्रियां क्तिन् (used in step 1), the सिद्धान्त-कौमुदी says – अजपौ तु परत्वाद्बाधते । And on this the तत्त्वबोधिनी clarifies – तयोरवकाशः – चयः। लवः। क्तिनोऽवकाशः – कृतिः। दृतिः। चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः। Please explain.
    Answer: In the अष्टाध्यायी order the सूत्रम् 3-3-94 स्त्रियां क्तिन् comes after 3-3-56 एरच् and 3-3-57 ॠदोरप्‌। Hence in the feminine gender, the affix ‘क्तिन्’ prescribed by the सूत्रम् 3-3-94 स्त्रियां क्तिन् over-rules the affix ‘अच्’ prescribed by the सूत्रम् 3-3-56 एरच् as well as the affix ‘अप्’ prescribed by the सूत्रम् 3-3-57 ॠदोरप्‌। This is what is meant by अजपौ तु परत्वाद्बाधते।
    The affixes अच् and अप् find application in masculine forms such as चय: and लव: respectively where the सूत्रम् 3-3-94 स्त्रियां क्तिन् is not applicable. This is what is meant by तयोरवकाशः – चयः। लवः।
    And the सूत्रम् 3-3-94 स्त्रियां क्तिन् finds application in feminine forms such as कृतिः and दृतिः where neither 3-3-56 एरच् nor 3-3-57 ॠदोरप्‌ is applicable. This is what is meant by क्तिनोऽवकाशः – कृतिः। दृतिः।
    Now when it comes to deriving a feminine noun from the verbal root √चि (चिञ् चयने ५. ५) both 3-3-56 एरच् as well as 3-3-94 स्त्रियां क्तिन् come for application. But since in the अष्टाध्यायी order 3-3-94 स्त्रियां क्तिन् is a later rule compared to 3-3-56 एरच्, the affix ‘क्तिन्’ prescribed by the सूत्रम् 3-3-94 स्त्रियां क्तिन् over-rules the affix ‘अच्’ prescribed by the सूत्रम् 3-3-56 एरच् and we get the feminine noun चिति:। Similarly when it comes to deriving a feminine noun from the verbal root √स्तु (ष्टुञ् स्तुतौ २. ३८) both 3-3-57 ॠदोरप्‌ as well as 3-3-94 स्त्रियां क्तिन् come for application. But since in the अष्टाध्यायी order 3-3-94 स्त्रियां क्तिन् is a later rule compared to 3-3-57 ॠदोरप्‌, the affix ‘क्तिन्’ prescribed by the सूत्रम् 3-3-94 स्त्रियां क्तिन् over-rules the affix ‘अप्‌’ prescribed by the सूत्रम् 3-3-57 ॠदोरप्‌ and we get the feminine noun स्तुति:। This is what is meant by चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः।

    3. Where else (besides in दृष्टिम्) has the affix क्तिन् been used in the verses?
    Answer: The affix क्तिन् been used in the form स्मृतिः (स्त्रीलिङ्ग-प्रातिपदिकम् ‘स्मृति’, प्रथमा-एकवचनम्)।

    स्मरणं स्मृतिः।

    The स्त्रीलिङ्ग-प्रातिपदिकम् ‘स्मृति’ is derived from the verbal root √स्मृ (स्मृ चिन्तायाम् १. १०८२) as follows –

    स्मृ + क्तिन् । By 3-3-94 स्त्रियां क्तिन् – The affix क्तिन् may be used following a verbal root to denote in the feminine gender either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
    Note: घञोऽपवादः । The affix क्तिन् prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्।
    = स्मृ + ति । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।
    Note: The affix क्तिन् is prohibited from taking the augment इट् by 7-2-9 तितुत्रतथसिसुसरकसेषु च। In addition, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ also blocks the augment इट् here because √स्मृ (स्मृ चिन्तायाम् १. १०८२) is अनुदात्तोपदश:।
    Note: 1-1-5 क्क्ङिति च stops the गुण: substitution (in the place of the ending letter ‘ऋ’ of the अङ्गम् ‘स्मृ’) which would have been done by 7-3-84 सार्वधातुकार्धधातुकयोः।
    = स्मृति । ‘स्मृति’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    4. Which सूत्रम् prescribes the affix क्वरप्‌ in नश्वरम्?
    Answer: The affix क्वरप्‌ in नश्वरम् (प्रातिपदिकम् ‘नश्वर’, पुंलिङ्गे द्वितीया-एकवचनम्) is prescribed by the सूत्रम् 3-2-163 इण्नश्जिसर्तिभ्यः क्वरप्‌।

    Please refer to the following post for derivation of प्रातिपदिकम् ‘नश्वर’ – http://avg-sanskrit.org/2013/01/18/नश्वरम्-nas/

    5. Where has the सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु been used in the verses?
    Answer: The सूत्रम् 3-1-55 पुषादिद्युताद्यॢदितः परस्मैपदेषु has been used in the form अध्यगमत्।

    Please refer to the following post for derivation of the form अध्यगमत् – http://avg-sanskrit.org/2012/05/01/अध्यगमत्-3as-लुँङ्/

    6. How would you say this in Sanskrit?
    “Śrī Kṛṣṇa granted divine vision to Arjuna.” Use the adjective प्रातिपदिकम् ‘दिव्य’ (feminine ‘दिव्या’) for ‘divine.’ Use चतुर्थी विभक्ति: with ‘Arjuna.’
    Answer: श्रीकृष्णः अर्जुनाय दिव्याम् दृष्टिम् प्रददौ = श्रीकृष्णोऽर्जुनाय दिव्यां दृष्टिं प्रददौ।

    Easy questions:

    1. Can you spot the affix यक् in the verses?
    Answer: The affix यक् is used in the form संदृश्यते।

    संदृश्यते is derived from the verbal root √दृश् (दृशिर् प्रेक्षणे #१. ११४३) preceded by the उपसर्गः ‘सम्’।

    Please refer to the following post for derivation of the form दृश्यते – http://avg-sanskrit.org/2011/08/08/दृश्यते-3ps-लँट्/

    ‘सम्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    सम् + दृश्यते = सं दृश्यते । By 8-3-23 मोऽनुस्वारः।
    = सन्दृश्यते/ संदृश्यते । By 8-4-59 वा पदान्तस्य।

    2. What would be an alternate form for वेत्ति (used in the commentary)?
    Answer: The alternate form for वेत्ति is वेद। The धातु: is √विद् (विदँ ज्ञाने, अदादि-गणः, धातु-पाठः #२. ५९). As per the सूत्रम् 3-4-83 विदो लटो वा – The affixes (‘तिप्’, ‘तस्’ etc.) of लँट् following the verbal root √विद् (विदँ ज्ञाने २. ५९ ) optionally get the nine affixes ‘णल्’, ‘अतुस्’ etc., as replacements respectively.
    When we use the affix ‘तिप्’ we get the form वेत्ति। When we use the affix ‘णल्’ we get the form वेद as follows –

    The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
    विद् + लँट् । By 3-2-123 वर्तमाने लट्।
    = विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्।
    = विद् + णल् । 3-4-83 विदो लटो वा।
    = विद् + अ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = विद् + शप् + अ । By 3-1-68 कर्तरि शप्‌।
    = विद् + अ । By 2-4-72 अदिप्रभृतिभ्यः शपः।
    = वेद् + अ = वेद । By 7-3-86 पुगन्तलघूपधस्य च।

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics