Home » Example for the day » अब्धिम् mAs

अब्धिम् mAs

Today we will look at the form अब्धिम् mAs from श्रीमद्भागवतम् 8.7.1.

श्रीशुक उवाच
ते नागराजमामन्त्र्य फलभागेन वासुकिम् । परिवीय गिरौ तस्मिन्नेत्रमब्धिं मुदान्विताः ।। ८-७-१ ।।
आरेभिरे सुसंयत्ता अमृतार्थे कुरूद्वह । हरिः पुरस्ताज्जगृहे पूर्वं देवास्ततोऽभवन् ।। ८-७-२ ।।

श्रीधर-स्वामि-टीका
फलभागेन तवाप्यमृते भागो भविष्यतीत्यामन्त्र्य संमन्त्र्य वासुकिं नेत्रं गिरौ परिवीय संवेष्ट्याब्धिं मथितुमारेभिरे ।। १ ।। वासुकेर्मुखं तीव्रं दैत्यान् ग्राहयितुमेव पूर्वं हरिः पुरस्तान्मुखे जगृहेततोऽभवन्मुखं जगृहुः ।। २ ।।

Gita Press translation – Śrī Śuka resumed : Summoning Vāsuki, the king of serpents, by assuring him of his (due) share in the rewards (in the form of nectar) and twining him round that mountain as a cord (for whirling it round), the gods and the demons, full of joy, commenced churning the ocean (of milk) for the sake of nectar, fully prepared (for the uphill task), O scion of Kuru! Śrī Hari, first of all, grasped the serpent in the fore part (at its head) and the gods (too) ranged on that side (1-2).

आपो धीयन्तेऽस्मिन् = अब्धिः ।

The compound प्रातिपदिकम् ‘अब्धि’ is derived from the verbal root  √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) in composition with the object ‘अप्’।

(1) अप् + आम् (ref: 2-3-65 कर्तृकर्मणोः कृति) + धा + कि । By 3-3-93 कर्मण्यधिकरणे च – To denote the locus of the action, the affix ‘कि’ may be used following a verbal root which has the designation ‘घु’ (ref. 1-1-20 दाधा घ्वदाप्) when in composition with a पदम् which denotes the object (of the action.)

(2) अप् + आम् + धा + इ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) अप् + आम् + ध् + इ । By 6-4-64 आतो लोप इटि च – The ending आकार: of an अङ्गम् takes लोप: when followed by a vowel-beginning आर्धधातुक-प्रत्यय: that has either:
(i) a “इट्”-आगम: or
(ii) a ककार: or ङकार: as an इत्।

= अप् + आम् + धि ।

We form a compound between ‘अप् आम्’ (which is the उपपदम्) and ‘धि’ by using the सूत्रम् 2-2-19 उपपदमतिङ् – A सुबन्तम् (term ending in a सुँप् affix) having the designation ‘उपपद’ (in this case ‘अप् आम्’) invariably compounds with a syntactically related term (in this case ‘धि’) as long as the compound does not end in a तिङ् affix.

In the compound, ‘अप् आम्’ is placed in the prior position as per 2-2-30 उपसर्जनं पूर्वम्‌ – In a compound a term which has the designation ‘उपसर्जन’ should be placed in the prior position. Note: Here ‘अप् आम्’ is the उपपदम् and hence it gets the उपसर्जन-सञ्ज्ञा by 1-2-43 प्रथमानिर्दिष्टं समास उपसर्जनम् – A term denoted by a word (in this case ‘उपपदम्’) ending in a nominative case in a सूत्रम् (in this case 2-2-19 उपपदमतिङ्) which prescribes a compound gets the designation ‘उपसर्जन’।

(4) अप् + धि । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्।

(5) अब्धि । By 8-2-39 झलां जशोऽन्ते

‘अब्धि’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(6) अब्धि + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting the इत्-सञ्ज्ञा।

(7) अब्धिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘अप्’ been used in Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 3-3-93 कर्मण्यधिकरणे च (used in step 1) the काशिका says – अधिकरणग्रहणमर्थान्तरनिरासार्थम्। Please explain.

3. Commenting further on the same सूत्रम् the काशिका says – चकारः प्रत्ययानुकर्षणार्थः। Please explain.

4. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form मथितुम् used in the commentary? Which सूत्रम् justifies it in ग्राहयितुम्?

5. Which कृत् affix is used to form the प्रातिपदिकम् ‘उद्वह’ (used as part of the compound कुरूद्वह in the verses)? Hint: The विग्रह-वाक्यम् is उद्वहतीति (उद्वहति इति) उद्वह:।

6. How would you say this in Sanskrit?
“The ocean is called a mine of jewels.” Use the masculine प्रातिपदिकम् ‘आकर’ for ‘mine.’

Easy questions:

1. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

2. Which सूत्रम् prescribes the affix ‘स्य’ in the form भविष्यति used in the commentary?


1 Comment

  1. 1. Where has the प्रातिपदिकम् ‘अप्’ been used in Chapter Seven of the गीता?
    Answer: The स्त्रीलिङ्ग-प्रातिपदिकम् ‘अप्’ has been used in the form आपः (प्रथमा-बहुवचनम्) in the following verse of Chapter Seven of the गीता –
    भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च |
    अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा || 7-4||

    For the derivation of the form आपः please see answer to easy question 1 in the following comment – http://avg-sanskrit.org/2012/03/15/भूयाः-2as-आशीर्लिँङ्/#comment-3488

    2. Commenting on the सूत्रम् 3-3-93 कर्मण्यधिकरणे च (used in step 1) the काशिका says – अधिकरणग्रहणमर्थान्तरनिरासार्थम्। Please explain.
    Answer: The अनुवृत्ति: of the सूत्रम् 3-3-18 भावे as well as 3-3-19 अकर्तरि च कारके संज्ञायाम् runs through the सूत्रम् 3-3-93 कर्मण्यधिकरणे च। Hence if अधिकरणे were not to be mentioned in the सूत्रम् 3-3-93 कर्मण्यधिकरणे च then the affix ‘कि’ prescribed by this सूत्रम् would be used to denote either भाव: (the sense of the verbal root as having attained to a completed state) or any कारक: (कर्म, करणम्, सम्प्रदानम्, अपादानम्, अधिकरणम्) except the agent (कर्ता) of the action. But by mentioning अधिकरणे in the सूत्रम् 3-3-93, पाणिनि: limits the application of the affix ‘कि’ prescribed by this सूत्रम् to denote only अधिकरणम् (locus of the action.) In doing so, पाणिनि: excludes the sense of भाव: as well as कर्म, करणम्, सम्प्रदानम् and अपादानम्। This is what is explained by the comment अधिकरणग्रहणमर्थान्तरनिरासार्थम्।

    3. Commenting further on the same सूत्रम् the काशिका says – चकारः प्रत्ययानुकर्षणार्थः। Please explain.
    Answer: The purpose of term च in the सृत्रम् 3-3-93 कर्मण्यधिकरणे च, is to bring down the अनुवृत्तिः of the affix ‘कि’ from the prior सूत्रम् 3-3-92 उपसर्गे घोः किः

    4. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form मथितुम् used in the commentary? Which सूत्रम् justifies it in ग्राहयितुम्?
    Answer: The सूत्रम् 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् justifies the use of the affix ‘तुमुँन्’ in the form मथितुम् and the सूत्रम् 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ justifies the use of the affix ‘तुमुँन्’ in the form ग्राहयितुम्।

    मथितुम् is derived from the verbal root √मथ् (मथेँ विलोडने १. ९८३).
    मथ् + तुमुँन् । By 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with any one of the following verbal roots or their synonyms –
    (i) √शक् (शकॢँ शक्तौ ५. १७)
    (ii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
    (iii) √ज्ञा (ज्ञा अवबोधने ९. ४३)
    (iv) √ग्लै (ग्लै हर्षक्षये १. १०५१)
    (v) √घट् (घटँ चेष्टायाम् १. ८६७)
    (vi) √रभ् (रभँ राभस्ये १. ११२९)
    (vii) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
    (viii) √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)
    (ix) √सह् (षहँ मर्षणे १. ९८८)
    (x) √अर्ह् (अर्हँ पूजायाम् १. ८४१)
    (xi) √अस् (असँ भुवि २. ६०).
    Note: In the present example मथितुम् (‘to churn’) is in conjunction with आरेभिरे (‘commenced.’)
    = मथ् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = मथ् + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = मथितुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः। ‘मथितुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    मथितुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्।
    = मथितुम् । By 2-4-82 अव्ययादाप्सुपः।

    ग्राहयितुम् is derived from the causative form of the verbal root √ग्रह् (ग्रहँ उपादाने ९. ७१).

    ग्रह् + णिच् । By 3-1-26 हेतुमति च।
    = ग्रह् + इ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः।
    = ग्राह् + इ । By 7-2-116 अत उपधायाः।
    = ग्राहि । ‘ग्राहि’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः।

    ग्राहि + तुमुँन् । By 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ – The affix तुमुँन् as well as ण्वुल् may be used following a verbal root to denote a future action when in conjunction with another action intended for the future action. In the present example the क्रियार्था क्रिया (action intended for the future action of ‘to cause to take’) is जगृहे (‘grasped’)।
    = ग्राहि + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।
    = ग्राहि + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, 1-1-46 आद्यन्तौ टकितौ।
    = ग्राहि + इ तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = ग्राहे + इ तुम् । By 7-3-84 सार्वधातुकार्धधातुकयोः।
    = ग्राहय् + इ तुम् = ग्राहयितुम् । By 6-1-78 एचोऽयवायावः।
    ‘ग्राहयितुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च and the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः।

    5. Which कृत् affix is used to form the प्रातिपदिकम् ‘उद्वह’ (used as part of the compound कुरूद्वह in the verses)? Hint: The विग्रह-वाक्यम् is उद्वहतीति (उद्वहति इति) उद्वह:।
    Answer: The कृत् affix ‘अच्’ is used to form the प्रातिपदिकम् ‘उद्वह’ from the verbal root √वह् (भ्वादि-गणः, वहँ प्रापणे, धातु-पाठः #१. ११५९) preceded by the उपसर्गः ‘उद्’।

    उद् वह् + अच् । By 3-1-134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः – The affix ‘ल्यु’ may be used after a verbal root belonging to the group headed by ‘नन्दि’; the affix ‘णिनिँ’ may be used after a verbal root belonging to the group headed by ‘ग्रहि’; and the affix ‘अच्’ may be used after a verbal root belonging to the group headed by ‘पच्’
    Note: As per 3-4-67 कर्तरि कृत्‌, the affixes (‘ल्यु’, ‘णिनिँ’ and ‘अच्’) prescribed by 3-1-134 are used to denote the agent of the action.
    Note: The पचादि-गणः is a आकृतिगणः – which is a class or group of words in which some words are actually mentioned and room is left to include others which are found undergoing the same operations. Hence even though ‘उद्वह’ may not be specifically listed in the पचादि-गणः we may consider it to be a part of the पचादि-गणः based on the usage seen in the language.
    = उद् वह् + अ = उद्वह । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    ‘उद्वह’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च।

    6. How would you say this in Sanskrit?
    “The ocean is called a mine of jewels.” Use the masculine प्रातिपदिकम् ‘आकर’ for ‘mine.’
    Answer: अब्धिः रत्नानाम् आकरः उच्यते = अब्धी रत्नानामाकर उच्यते।

    Easy questions:

    1. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?
    Answer: The सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि has been used in the form आरेभिरे derived from the verbal root √रभ् (रभँ राभस्ये १. ११२९) preceded by the उपसर्गः ‘आङ्’।

    The विवक्षा is लिँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, बहुवचनम्।
    रभ् + लिँट् । By 3-2-115 परोक्षे लिँट्।
    = रभ् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रभ् + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्।
    = रभ् + इरेच् । By 3-4-81 लिटस्तझयोरेशिरेच्, 1-1-55 अनेकाल्शित्सर्वस्य।
    = रभ् + इरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।
    = रभ् रभ् + इरे । By 6-1-8 लिटि धातोरनभ्यासस्य।
    = र रभ् + इरे । By 7-4-60 हलादिः शेषः।
    = रेभ् + इरे = रेभिरे । By 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि, the letter ‘अ’ of a अङ्गम् takes the letter ‘ए’ as the substitute and simultaneously there is लोप: (elision) of the अभ्यास:, when all the following conditions are satisfied:
    (i) the letter ‘अ’ is preceded and followed by a single (non-conjunct) consonant
    (ii) the अङ्गम् is followed by a लिँट् affix which is कित्
    (iii) in place of the first letter of the अङ्गम् there is no आदेश: (substitution) that is based on the लिँट् affix.
    Note: By 1-2-5 असंयोगाल्लिट् कित्, a लिँट् affix which is not a पित् – does not have the letter ‘प्’ as a इत् – is considered to be a कित् (as having the letter ‘क्’ as a इत्), as long as there is no संयोग: (conjunction consonant) prior to the affix. Hence ‘इरेच्’ is a कित् affix here. This allows 6-4-120 to apply.

    ‘आङ्’ is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
    आङ् + रेभिरे = आरेभिरे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः।

    2. Which सूत्रम् prescribes the affix ‘स्य’ in the form भविष्यति used in the commentary?
    Answer: The affix ‘स्य’ in the form भविष्यति is prescribed by the सूत्रम् 3-1-33 स्यतासी लृलुटोः।

    Please refer to the following post for derivation of the form भविष्यति – http://avg-sanskrit.org/2012/02/25/भविष्यति-3as-लृँट्/

Leave a comment

Your email address will not be published.

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics