Home » 2013 » April » 23

Daily Archives: April 23, 2013

स्वप्नात् m-Ab-s

Today we will look at the form स्वप्नात् m-Ab-s from श्रीमद्भागवतम् 11.11.13.

एवं विरक्तः शयन आसनाटनमज्जने । दर्शनस्पर्शनघ्राणभोजनश्रवणादिषु ।। ११-११-११ ।।
न तथा बध्यते विद्वांस्तत्र तत्रादयन्गुणान् । प्रकृतिस्थोऽप्यसंसक्तो यथा खं सवितानिलः ।। ११-११-१२ ।।
वैशारद्येक्षयासङ्गशितया छिन्नसंशयः । प्रतिबुद्ध इव स्वप्नान्नानात्वाद्विनिवर्तते ।। ११-११-१३ ।।

श्रीधर-स्वामि-टीका
वैलक्षण्यान्तरं वदन् ‘किं भुञ्जीत’ इत्यादिप्रश्नोत्तरमाह – एवमिति त्रिभिः । अन्यगतमेव कर्म मां बध्नातीत्येवं विरक्तो विद्वान् । तथा अविद्वानिव शयनासनादिषु न बध्यते । कुतः । तत्र तत्र विषयेषु गुणानिन्द्रियाण्यादयन् भोजयंस्तत्साक्षित्वेन वर्तमानो न तु स्वयमदन् । एतदेव कुतस्तत्राह – प्रकृतिस्थोऽपीति सार्धेन । यथा खं सर्वत्र स्थितमपि न सज्जते । यथा सविता जले प्रतिबिम्बितोऽपि । यथानिलः सर्वत्र संचरन्नपि तद्वत् ।। ११ ।। ।।१२ ।। असङ्गेन वैराग्येण शितया तीक्ष्णया छिन्नाः संशया असंभावनादयो यस्य सः । नानात्वाद्देहादिप्रपञ्चात् ।। १३ ।।

Gita Press translation – Thus remaining free from passion while (lying) in bed, sitting, moving about, bathing, seeing, touching, smelling, eating and hearing etc., and allowing the (three) Guṇas (in the form of the senses) to enjoy the various objects of the senses, the enlightened soul does not get bound (by such actions) like the ignorant man. Though continuing in his psycho-physical organism (which is a modification of Prakṛti) he remains unattached to it like the sky, the sun (which remains unattached to the water in which it is reflected) or the wind (which remains unattached even though blowing everywhere) (11-12). With (all) his doubts resolved by (the sword of) his penetrating intellect whetted by (all-round) detachment he turns away from the sense of diversity, even as one who has woke up from a dream turns away from it (13).

स्वपनं स्वप्न:।

The प्रातिपदिकम् ‘स्वप्न’ is derived from the verbal root √स्वप् (ञिष्वपँ शये २. ६३).

(1) स्वप् + नन् । By 3-3-91 स्वपो नन् – Following the verbal root √स्वप् (ञिष्वपँ शये २. ६३) the affix ‘नन्’ may be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

(2) स्वप् + न । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: The affix नन् is prohibited from taking the augment इट् by 7-2-8 नेड् वशि कृति। In addition, 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ also blocks the augment इट् here because √स्वप् (ञिष्वपँ शये २. ६३) is अनुदात्तोपदश:।

= स्वप्न । ‘स्वप्न’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘स्वप्न’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा is पञ्चमी-एकवचनम्

(3) स्वप्न + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(4) स्वप्न + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in a अकार:, the affixes ‘टा’, ‘ङसिँ’ and ‘ङस्’ are replaced respectively by ‘इन’, ‘आत्’ and ‘स्य’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘ङसिँ’ is replaced by ‘आत्’। 1-3-4 न विभक्तौ तुस्माः prevents the ending तकार: of ‘आत्’ from getting the इत्-सञ्ज्ञा।

(5) स्वप्नात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the प्रातिपदिकम् ‘स्वप्न’ been used in Chapter Eighteen of the गीता?

2. Can you recall another सूत्रम् (besides 3-3-91 स्वपो नन्) in which पाणिनि: specifically mentions the verbal root √स्वप् (ञिष्वपँ शये २. ६३)?

3. Can you spot affix तृच् in the verses?

4. What would be an alternate form for विद्वान्?

5. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the verses?

6. How would you say this in Sanskrit?
“I saw you in a dream.” Use लुँङ् to express the past tense.

Easy questions:

1. Which सूत्रम् prescribes the elision of the letter ‘न्’ in the form बध्यते?

2. Can you spot the affix श्नम् in the commentary?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics