Home » 2013 » April » 18

Daily Archives: April 18, 2013

यज्ञे mLs

Today we will look at the form यज्ञे mLs from श्रीमद्भागवतम् 2.7.21.

धन्वन्तरिश्च भगवान्स्वयमेव कीर्तिर्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्ध आयुश्च वेदमनुशास्त्यवतीर्य लोके ।। २-७-२१ ।। क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु । उद्धन्त्यसाववनिकण्टकमुग्रवीर्यस्त्रिःसप्तकृत्व उरुधारपरश्वधेन ।। २-७-२२ ।।

श्रीधर-स्वामि-टीका
धन्वन्तर्यवतारमाह । लोकेऽवतीर्य धन्वन्तरिः सन् पुरुरुजां महारोगिणां स्वनाम्नैव रुजो रोगान् हन्तिस्यमेव कीर्तिरिति कीर्त्यतिशयोक्तिः । अमृतं मरणशून्यमायुर्यस्मात्सः । अव अवसन्नं पूर्वं दैत्यैः प्रतिबद्धं यज्ञे भागमवरुन्धे लभते । ‘अवाप रुद्धम्’ इति पाठेऽप्ययमेवार्थः । आयुर्विषयं वेदं चानुशास्ति प्रवर्तयति ।। २१ ।। परशुरामावतारमाह । जगतः क्षयाय विधिना दैवेनोपभृतं संवर्धितं, मृत्यवे समर्पितमिति वा । ब्राह्मणेभ्यो द्रुह्यतीति तथा अत उज्झितः पन्था वेदमार्गो येन । अत एव नरकार्तिं लिप्सतीव । एवंभूतमवनेः कण्टकतुल्यं क्षत्रमसौ महात्मा हरिरुद्धन्त्युत्पाटयति, दीर्घतीक्ष्णधारेण परशुना ।। २२ ।।

Translation – And, descending into the worlds as Dhanvantari (a king of Kāśī,) who is glory personified, the Lord, on the very utterance of His name, immediately cures the diseases of men who suffer from numerous ailments. Nay, He won the rank of immortals and got a share in the sacrificial offerings. Again, it was He who taught (to the world) Āyurveda (the science of healthy and long life) (21). When the Kṣatriya race turns out to be the enemy (rather than the protector) of the Brāhmaṇas and abandons the path of virtue, as if courting the tortures of hell, nay, when it becomes a veritable thorn in the side of the world and is exalted by Providence only for its destruction, the Supreme Spirit appears as Paraśurāma of tremendous prowess and exterminates it thrice seven times with His sharp-edged axe (22).

यजनं यज्ञ:।

The प्रातिपदिकम् ‘यज्ञ’ is derived from the verbal root  √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७).

(1) यज् + नङ् । By 3-3-90 यजयाचयतविच्छप्रच्छरक्षो नङ् – Following the verbal root √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) or √याच् (टुयाचृँ याच्ञायाम् १. १००१) or √यत् (यतीँ प्रयत्ने १. ३०) or √विच्छ् (विच्छँ गतौ ६. १५९) or √प्रच्छ् (प्रच्छँ ज्ञीप्सायाम् ६.१४९) or √रक्ष् (रक्षँ पालने १. ७४६) the affix ‘नङ्’ may be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

(2) यज् + न । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

Note: The affix नङ् is prohibited from taking the augment इट् by 7-2-8 नेड् वशि कृति। Also note that 6-1-15 वचिस्वपियजादीनां किति cannot apply here because the affix नङ् is a ङित् and not a कित्।

(3) यज् + ञ । By 8-4-40 स्तोः श्चुना श्चु: – When the letter “स्” or a letter of the त-वर्ग: (“त्”, “थ्”, “द्”, “ध्”, “न्”) comes in contact with either the letter “श्” or a letter of the च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”), then it is replaced respectively by “श्”, च-वर्ग: (“च्”, “छ्”, “ज्”, “झ्”, “ञ्”)।

= यज्ञ । ‘यज्ञ’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: Words (except याच्ञा which is used in the feminine) derived by using the सूत्रम् 3-3-90 are used in the masculine gender in the language.

The विवक्षा is सप्तमी-एकवचनम्

(4) यज्ञ + ङि । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(5) यज्ञ + इ । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः।

(6) यज्ञे । By 6-1-87 आद्गुणः

Questions:

1. In which two chapters of the गीता has यज्ञे been used?

2. Commenting on the सूत्रम् 3-3-90 यजयाचयतविच्छप्रच्छरक्षो नङ् (used in step 1) the काशिका says – प्रच्छेरसम्प्रसारणं ज्ञापकात् ‘प्रश्ने चासन्नकाले’ इति। Please explain.

3. Where has the सूत्रम् 8-2-37 एकाचो बशो भष् झषन्तस्य स्ध्वोः been used in the verses?

4. Which सूत्रम् prescribes the substitution ‘इस्’ in the form लिप्सति (used in the commentary)?

5. How would you say this in Sanskrit?
“Chanting the Lord’s Names itself is the best sacrifice.”

6. How would you say this in Sanskrit?
“One who performs a hundred sacrifices becomes Indra.” Use the प्रातिपदिकम् ‘शत’ (in the neuter singular) for ‘hundred’ and use a causative form of the verbal root √वृत् (वृतुँ वर्तने १. ८६२) preceded by the उपसर्ग: ‘नि’ for ‘to perform.’

Easy questions:

1. Can you spot the affix श्नम् in the verses?

2. Which सूत्रम् prescribes the substitution ‘ध्’ in the form उद्धन्ति?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics