Home » 2013 » April » 05

Daily Archives: April 5, 2013

यमान् mAp

Today we will look at the form यमान् mAp from श्रीमद्भागवतम् 11.10.5.

यमानभीक्ष्णं सेवेत नियमान्मत्परः क्वचित् । मदभिज्ञं गुरुं शान्तमुपासीत मदात्मकम् ।। ११-१०-५ ।।
अमान्यमत्सरो दक्षो निर्ममो दृढसौहृदः । असत्वरोऽर्थजिज्ञासुरनसूयुरमोघवाक् ।। ११-१०-६ ।।
जायापत्यगृहक्षेत्रस्वजनद्रविणादिषु । उदासीनः समं पश्यन्सर्वेष्वर्थमिवात्मनः ।। ११-१०-७ ।।

श्रीधर-स्वामि-टीका
किंच यमानहिंसादीनभीक्ष्णमादरेण सेवेत। शौचादींस्तु नियमान्क्वचिद्यदा शक्तिस्तदा आत्मज्ञानाविरोधेन । यमान्द्वादशे, नियमांश्चैकोनविंशेऽध्याये वक्ष्यति । किंच यमेष्वप्यादरं परित्यज्य गुरुमुपासीतेत्याह – मदभिज्ञमिति । मदात्मकं मद्रूपम् ।। ५ ।। गुरुसेवकस्य धर्मानाह – अमानीति । दक्षोऽनलसः । निर्ममो जायादिषु ममताशून्यः । गुरौ तु दृढसौहृदःअसत्वरोऽव्यग्रः । अमोघवाग् व्यर्थालापरहितः । एतान्येव शिष्यस्य लक्षणानि ज्ञेयानि ।। ६ ।। ननु स्वजायादिषु कथं निर्ममः स्यात्तत्राह – जायेति । औदासीन्यहेतुं विवेकं दर्शयति – आत्मनोऽर्थं प्रयोजनं सर्वत्र सममिव पश्यन्निति । अयं भावः – सर्वदेहेष्वात्मन एकत्वाज्जायादिदेहेऽस्मिंश्च स्वदेहे आत्मनोऽर्थः सुखादिः सम एव । केन विशेषेणैतेष्वेव ममत्वाभिनिवेश इत्येवमुदासीनः सन् प्रपद्येतेति ।। ७ ।।

Gita Press translation – My votary should devoutly practice austerities and at times observe sacred vows (too); and he should wait upon his preceptor of tranquil mind who has realized Me as identical with Myself (5). He should be free from pride, jealousy, sloth and attachment; he should be firmly devoted to his preceptor and cool, and a seeker after Self-Knowledge, he should not be fault-finding and one indulging in useless talk (6). He should not feel attached to his wife, children, home, lands, relations and wealth etc., and should find his purpose equally in all (7).

‘यच्छत्यनेन’ इति यम:।

The प्रातिपदिकम् ‘यम’ is derived from the verbal root √यम् (यमँ उपरमे १. ११३९).

(1) यम् + अप् । By the 3-3-63 यमः समुपनिविषु च – The affix अप् is optionally used following the verbal root √यम् (यमँ उपरमे १. ११३९) – provided the verbal root is either preceded by the उपसर्ग: ‘सम्’, ‘उप’, ‘नि’ or ‘वि’ or not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: In the other case (where the affix अप् is not used) the affix घञ् is used as per 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

See question 2.

(2) यम् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= यम । ‘यम’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा here is द्वितीया-बहुवचनम्

(3) यम + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) यम + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(5) यमास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(6) यमान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter “न्”।

Questions:

1. Where has the सूत्रम् 3-3-63 यमः समुपनिविषु च (used in step 1) been used in Chapter Seven of the गीता?

2. What would be the alternate final form in this example (in the case where the affix घञ् is used)?

3. Which वार्तिकम् is used to derive the प्रातिपदिकम् ‘वाच्’ (used as part of the compound अमोघवाक्)?

4. Can you spot the affix क्यप् in the commentary?

5. Where has the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे been used in the commentary?

6. How would you say this in Sanskrit?
“Who made this rule?” Paraphrase to “By whom was this rule made?” Use the affix अप् with the verbal root √यम् (यमँ उपरमे १. ११३९) preceded by the उपसर्ग: ‘नि’ to create a प्रातिपदिकम् meaning ‘rule.’

Easy questions:

1. In the verses can you spot two words which contain the augment सीयुट्?

2. Where has the सूत्रम् 3-1-26 हेतुमति च been used in the commentary?

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics