Home » 2013 » April » 02

Daily Archives: April 2, 2013

विघ्नः mNs

Today we will look at the form विघ्नः mNs from श्रीमद्-वाल्मीकि-रामायणम् 5.58.37.

अथ मे बुद्धिरुत्पन्ना किंनाम गमने मम । ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ।। ५-५८-३७ ।।
अधोभागे तु मे दृष्टिः शोचतः पतिता तदा । तत्राद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ।। ५-५८-३८ ।।
प्रहस्य च महानादमुक्तोऽहं भीमया तया । अवस्थितमसम्भ्रान्तमिदं वाक्यमशोभनम् ।। ५-५८-३९ ।।
क्वासि गन्ता महाकाय क्षुधिताया ममेप्सितः । भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ।। ५-५८-४० ।।

Gita Press translation – Then the thought came to me: ‘How I wonder has such an obstacle appeared in my journey, although no concrete form is to be discerned here?’ (37) While I was brooding thus, my eye presently fell downward. There I espied a terrible ogress lying on water (38). Heartily laughing on seeing me motionless, yet undaunted, that dreadful woman accosted me with a loud cry in the following inauspicious words :- (39) ‘Whither are you bound, O gigantic monkey? You are my coveted food, hungry as I am. (Pray) gratify my person, which has remained without sustenance for a long period.’ (40)

विहन्यन्तेऽस्मिन्निति विघ्न:।

The प्रातिपदिकम् ‘विघ्न’ is derived from the verbal root √हन् (हनँ हिंसागत्योः २. २) with the उपसर्ग: ‘वि’

(1) वि हन् + क । By the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् – The affix ‘क’ is prescribed (after verbal roots) in the same sense as the affix ‘घञ्’।
Note: In the महाभाष्यम् this वार्तिकम् is stated as घञर्थे कविधानं स्थास्नापाव्यधिहनियुध्यर्थम् – The affix ‘क’ is prescribed in the same sense as the affix ‘घञ्’, but only after the verbal roots √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √स्ना (ष्णा शौचे २. ४७), √पा (पा पाने १. १०७४), √व्यध् (व्यधँ ताडने ४. ७८), √हन् (हनँ हिंसागत्योः #२. २) and √युध् (युधँ सम्प्रहारे ४. ६९). In the सिद्धान्तकौमुदी this वार्तिकम् has been stated more generally as घञर्थे कविधानम्।

See question 2.

(2) वि हन् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(3) वि ह् न् + अ । By 6-4-98 गमहनजनखनघसां लोपः क्ङित्यनङि – The उपधा (penultimate letter – ref. 1-1-65) of the verbal roots √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √जन् ([जनीँ प्रादुर्भावे ४. ४४], [जनँ जनने ३. २५]), √खन् (खनुँ अवदारणे १. १०२०) and √घस् (घसॢँ अदने १. ८१२) is elided, when followed by an अजादि-प्रत्ययः which is a कित् (has the letter ‘क्’ as a इत्) or a ङित् (has the letter ‘ङ्’ as a इत्) with the exclusion of the अङ्-प्रत्ययः।

(4) वि घ् न् + अ = विघ्न । By 7-3-54 हो हन्तेर्ञ्णिन्नेषु – The letter ‘ह्’ of √हन् (हनँ हिंसागत्योः २. २) gets replaced by a letter of the कवर्ग: when followed by an affix with the letter ‘ञ्’ or ‘ण्’ as an इत् , or when followed (immediately) by the letter ‘न्’।

‘विघ्न’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘विघ्न’ is a masculine प्रातिपदिकम्।

The विवक्षा here is प्रथमा-एकवचनम्

(5) विघ्न + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) विघ्न + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(7) विघ्नः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In the last fifteen verses of Chapter Ten of the गीता can you spot a प्रातिपदिकम् derived using the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम्?

2. Commenting on the वार्तिकम् (under 3-3-58 ग्रहवृदृनिश्चिगमश्च) घञर्थे कविधानम् (used in step 1) the पदमञ्जरी says – भाव: कर्तृवर्जितं च कारकं घञर्थ:। Please explain.

3. What would be an alternate form for अद्राक्षम्?

4. Where has the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे been used in the verses?

5. How would you say this in Sanskrit?
“If you want to overcome obstacles, worship the Lord of obstacles – Śrī Gaṇeśa.” Use the affix तुमुँन् will the verbal root √भू (भू सत्तायाम् १. १) preceded by the उपसर्ग: ‘अभि’ for ‘to overcome.’

Advanced Question:

1. Derive the compound प्रातिपदिकम् ‘सलिलेशय’ (feminine ‘सलिलेशया’) using the following सूत्रम् (which we have not studied previously) –
3-2-15 अधिकरणे शेतेः which means – The affix अच् may be used after the verbal root √शी (शीङ् स्वप्ने २. २६) when in composition with a पदम् which denotes the locus (of the action.) Note: The अनुवृत्ति: of अच् comes down from 3-2-9 हरतेरनुद्यमनेऽच् in to 3-2-15.
Remember to use 6-3-14 तत्पुरुषे कृति बहुलम्।

Easy questions:

1. Can you spot the affix यक् in the verses?

2. Which term used in the verses has the नदी-सञ्ज्ञा? (Reference 1-4-3 यू स्त्र्याख्यौ नदी)।

Recent Posts

April 2013
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
2930  

Topics