Home » 2013 » March

Monthly Archives: March 2013

निश्चयम् mAs

Today we will look at the form निश्चयम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 7.78.20.

स हि तारयितुं सौम्य शक्तः सुरगणानपि । किं पुनस्त्वां महाबाहो क्षुत्पिपासावशं गतम् ।। ७-७८-१९ ।।
सोऽहं भगवतः श्रुत्वा देवदेवस्य निश्चयम् । आहारं गर्हितं कुर्मि स्वशरीरं द्विजोत्तम ।। ७-७८-२० ।।
बहून्वर्षगणान्ब्रह्मन्भुज्यमानमिदं मया । क्षयं नाभ्येति ब्रह्मर्षे तृप्तिश्चापि ममोत्तमा ।। ७-७८-२१ ।।

Gita Press translation – O gracious one, he (Agastya) is capable of delivering even the host of gods. What to say of you afflicted with hunger and thirst O long armed one ? (19) Thus having learnt of the decision of the god of the gods (Brahmā), O best among men, I make food of my own body (20). O Brāhmaṇa, this (body) does not come to exhaust, although enjoyed by me for many years, and O Ṛṣi I am fully quenched too (21).

Note: The Gita Press translation above is missing the word गर्हितम् – contemptible.

निश्चयनं निश्चय:।

The प्रातिपदिकम् ‘निश्चय’ is derived from the verbal root  √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’।

(1) निस् चि + अप् । By the 3-3-58 ग्रहवृदृनिश्चिगमश्च – Following any one of the verbal roots listed below, the affix अप् is be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name –
(i) √ग्रह् (ग्रहँ उपादाने ९.७१)
(ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)
(iii) √दृ (दृङ् आदरे ६. १४७)
(iv) √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’
(v) √गम् (गमॢँ गतौ १. ११३७)
Note: घञचोरपवाद:। (from सिद्धान्तकौमुदी) The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ (in the case of √ग्रह्, √वृ, √दृ and √गम्) prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम् and to the affix ‘अच्’ (in the case of √चि preceded by the उपसर्ग: ‘निस्’) prescribed by 3-3-56 एरच्

(2) निस् चि + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) निस् चे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is a इक् gets a ‘गुण’ letter (ref. 1-1-2 अदेङ् गुणः) as a substitute, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(4) निस् चय । By 6-1-78 एचोऽयवायावः

(5) नि रुँ चय । By 8-2-66 ससजुषो रुः।

(6) निर् चय । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः।

(7) निः चय । By 8-3-15 खरवसानयोर्विसर्जनीयः।

(8) निस् चय । By 8-3-34 विसर्जनीयस्य सः ।

(9) निश्चय । By 8-4-40 स्तोः श्चुना श्चुः।

‘निश्चय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(10) निश्चय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(11) निश्चयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘निश्चय’ been used in Chapter Eighteen of the गीता?

2. Commenting on the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च the काशिका says निश्चिग्रहणं स्वरार्थम्। Please explain.

3. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in तारयितुम् in the verses?
(i) 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌
(ii) 3-3-158 समानकर्तृकेषु तुमुन्
(iii) 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन्
(iv) 3-4-66 पर्याप्तिवचनेष्वलमर्थेषु

4. Can you spot the affix घञ् in the verses?

5. Where has the सूत्रम् 7-2-82 आने मुक् been used in the verses?

6. How would you say this in Sanskrit?
“A man whose resolve is firm always attains success.”

Easy questions:

1. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

2. In the verses can you spot a तिङन्तं पदम् that is a आर्ष-प्रयोग: (grammatically irregular form)? What would be the grammatically correct form?

भयम् nAs

Today we will look at the form भयम् nAs from श्रीमद्-वाल्मीकि-रामायणम् 6.33.6.

उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया ।। ६-३३-५ ।।
सखीस्नेहेन तद्भीरु मया सर्वं प्रतिश्रुतम् ।
लीनया गहने शून्ये भयमुत्सृज्य रावणात् । तव हेतोर्विशालाक्षि न हि मे रावणाद् भयम् ।। ६-३३-६ ।।
स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसेश्वरः । तत्र मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ।। ६-३३-७ ।।
न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः । वधश्च पुरुषव्याघ्रे तस्मिन्नैवोपपद्यते ।। ६-३३-८ ।।

Gita Press translation – All that which you were told by Rāvaṇa and that which he was told in return by yourself was overheard by me out of affection for my friend (viz., yourself) while remaining concealed in a lonely thicket for your sake, O large-eyed lady, and shaking off (all) fear of Rāvaṇa; really speaking I have no fear of Rāvaṇa (6). The reason for which that ruler of ogres has sallied forth agitated has also been ascertained by me on the spot after going out, O princess of Mithilā! (7) It is not (at all) possible to kill Śrī Rāma, a knower of his self, while he is asleep. Nay, even death is not possible in the case of that tiger among men (8).

Note: The Gita Press translation above is missing the word (हे) भीरु – O timid one!

The प्रातिपदिकम् ‘भय’ is derived from the verbal root √भी (ञिभी भये ३. २).

(1) भी + अच् । By the वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम् – The words ‘भय’ etc should be enumerated (included) among those that are derived using the affix अच्।

See question 2.

(2) भी + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) भे + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(4) भय । By 6-1-78 एचोऽयवायावः

‘भय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘भय’ is a neuter प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) भय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) भय + अम् । By 7-1-24 अतोऽम् – The affixes “सुँ” and “अम्” that follow a neuter अङ्गम् ending in the short vowel “अ” take “अम्” as their replacement. 1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा । Note: 7-1-24 अतोऽम् is required here to prevent 7-1-23 स्वमोर्नपुंसकात्‌ from applying.

(7) भयम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the प्रातिपदिकम् ‘भय’ been used in Chapter Eleven of the गीता?

2. Commenting on the वार्तिकम् (under 3-3-56 एरच्) अज्विधौ भयादीनामुपसङ्ख्यानम् the सिद्धान्तकौमुदी says – नपुंसके क्तादिनिवृत्त्यर्थम्। Please explain.

3. Can you spot a कृत्य-प्रत्यय: in the verses?

4. Which सूत्रम् justifies the use of the affix ‘तुमुँन्’ in the form कर्तुम् in the verses?

5. Where has the सूत्रम् 8-2-44 ल्वादिभ्यः been used in the verses?

6. How would you say this in Sanskrit?
“For one who knows the Self there is no fear even from death.” Construct a उपपद-समास: using the affix क्विँप् for ‘one who knows the Self’ (आत्मानं वेत्ति)। Use षष्ठी विभक्ति: to express the meaning ‘for.’

Easy questions:

1. Can you spot the affix ‘श्यन्’ in the verses?

2. Where has the सूत्रम् 6-1-110 ङसिङसोश्च been used in the verses?

परिभवः mNs

Today we will look at the form परिभवः mNs from श्रीमद्भागवतम् 11.1.4.

नैवान्यतः परिभवोऽस्य भवेत्कथञ्चिन् मत्संश्रयस्य विभवोन्नहनस्य नित्यम् । अन्तःकलिं यदुकुलस्य विधाय वेणुस्तम्बस्य वह्निमिव शान्तिमुपैमि धाम ।। ११-१-४ ।।
एवं व्यवसितो राजन्सत्यसङ्कल्प ईश्वरः । शापव्याजेन विप्राणां सञ्जह्रे स्वकुलं विभुः ।। ११-१-५ ।।

श्रीधर-स्वामि-टीका
तर्हीदमप्यन्यैर्घात्यतां तत्राह – नैवेति । अन्यतो देवादिभ्योऽपि यादवकुलस्य परिभवस्तिरस्कारो न भवेत् । कुतः मत्संश्रयस्य मां संश्रयत इति मत्संश्रयं कुलं तस्य । किंच नित्यं विभवोन्नहनस्य विभवैर्गजतुरगादिभिरुच्छृङ्खलस्य । यद्वा तर्हीदं किमिति संहर्तव्यं तत्राह – विभवोन्नहनस्येति । तस्मादेवं करिष्यामीत्याह – अन्तः कलिमिति । शान्तिमुपशममुपैमि ‘वर्तमानसामीप्ये वर्तमानवद्वा’ उपैष्यामि । तदनन्तरं धाम च वैकुण्ठाख्यमुपैष्यामीत्यर्थः ।। ४ ।। व्यवसितः कृतनिश्चयः । संजह्रे उपसंहृतवान् ।। ५ ।।

Gita Press translation – “Having always been protected by Me, and grown uncontrollable through prosperity, this race of Yadu can by no means be vanquished by others (even by gods). (Therefore,) just as a bamboo grove is consumed by fire (produced by the friction of the bamboos themselves), I shall destroy the Yadavas by creating internal strife among them, and (then) in peace shall return to My realm (Vaikuṇṭha)” (4). O king (Parīkṣit)! having thus resolved, the Lord of truthful resolution brought about the annihilation of His own race through the curse of the Brāhmaṇas as a pretext (or obvious cause) (5).

परिभव:/परिभाव: = अवज्ञानम् = अनादर:/असत्कार:।

The प्रातिपदिकम् ‘परिभव/परिभाव’ (in the meaning of ‘disrespect/insult’) is derived from the verbal root √भू (भू सत्तायाम् १. १) along with the उपसर्गः ‘परि’।

First let us derive the form ‘परिभव’ using the affix अप् –

(1) परि भू + अप् । By 3-3-57 ॠदोरप्‌ – The affix अप् may be used following a verbal root ending in a ॠकार: or a उवर्ण: (उकार:/ऊकार:) to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.
Note: The affix ‘अप्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घञ्’ prescribed by 3-3-18 भावे and 3-3-19 अकर्तरि च कारके संज्ञायाम्

(2) परि भू + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) परि भो + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

(4) परिभव । By 6-1-78 एचोऽयवायावः

Now let us derive the optional form ‘परिभाव’ using the affix घञ् –

(5) परि भू + घञ् । By 3-3-55 परौ भुवोऽवज्ञाने – The affix घञ् may optionally be used following the verbal root √भू (भू सत्तायाम् १. १) – provided the verbal root is in conjunction with the उपसर्ग: ‘परि’ and the sense of the derived word is ‘disrespect/insult.’

(6) परि भू + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(7) परि भौ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(8) परिभाव । By 6-1-78 एचोऽयवायावः

‘परिभव/परिभाव’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा here is प्रथमा-एकवचनम्

(9) परिभव/परिभाव + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) परिभव/परिभाव + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(11) परिभवः/परिभावः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the affix घञ् been used with the verbal root √भू (भू सत्तायाम् १. १) in Chapter Nine of the गीता?

2. Commenting on the सूत्रम् 3-3-55 परौ भुवोऽवज्ञाने (used in step 5) the सिद्धान्त-कौमुदी says – अवज्ञाने किम्? सर्वतो भवनं परिभवः। Please explain.

3. Where has the सूत्रम् 3-3-131 वर्तमानसामीप्ये वर्तमानवद्वा been used in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘व्यवसित’ derived?

5. Which सूत्रम् prescribes the affix अप् to derive the प्रातिपदिकम् ‘निश्चय’ (used as part of the compound कृतनिश्चयः in the commentary)?

6. How would you say this in Sanskrit?
“If you don’t like being insulted then don’t insult others.” Paraphrase to “If your insult is not pleasing unto you, then don’t do insult of others.” Use the अव्ययम् ‘यदि’ for ‘if’ and ‘तर्हि’ for ‘then.’ Use लुँङ् to express the prohibition ‘don’t.’

Easy questions:

1. Where has the सूत्रम् 7-1-23 स्वमोर्नपुंसकात्‌ been used in the verses?

2. Can you spot a इकार-लोप: (elision of the letter ‘इ’) in the verses?

प्रग्रहान् mAp

Today we will look at the form प्रग्रहान् mAp from श्रीधर-स्वामि-टीका on श्रीमद्भागवतम् 10.1.30.

तस्यां तु कर्हिचिच्छौरिर्वसुदेवः कृतोद्वहः । देवक्या सूर्यया सार्धं प्रयाणे रथमारुहत् ।। १०-१-२९ ।।
उग्रसेनसुतः कंसः स्वसुः प्रियचिकीर्षया । रश्मीन्हयानां जग्राह रौक्मै रथशतैर्वृतः ।। १०-१-३० ।।

श्रीधर-स्वामि-टीका
सूर्यया नवोढया । प्रयाणे प्रयाणार्थम् ।। २९ ।। रश्मीन् प्रग्रहान् ।। ३० ।।

Gita Press translation – Having gone through his wedding ceremony indeed in that city, one day, Vasudeva, son of Śūra (a nobleman of the kingdom of Mathurā), mounted the chariot along with his newly wedded wife, Devakī, while departing (for his home.) (29) Surrounded by hundreds of chariots plated with gold, Prince Kaṁsa, the (eldest) son of King Ugrasena (the then ruler of Mathurā) held the reins of the horses (assumed the role of a charioteer) in order to oblige his cousin (Devakī) (30).

प्रगृह्यत इति (प्रगृह्यते इति) प्रग्रह:/प्रग्राह:।

The प्रातिपदिकम् ‘प्रग्रह/प्रग्राह’ (meaning ‘rein’) is derived from the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) along with the उपसर्गः ‘प्र’।

First let us derive the form ‘प्रग्रह’ using the affix अप् –

(1) प्र ग्रह् + अप् । By 3-3-58 ग्रहवृदृनिश्चिगमश्च – Following any one of the verbal roots listed below, the affix अप् is be used to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name
(i) √ग्रह् (ग्रहँ उपादाने ९.७१)
(ii) √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५)
(iii) √दृ (दृङ् आदरे ६. १४७)
(iv) √चि (चिञ् चयने ५. ५) preceded by the उपसर्ग: ‘निस्’
(v) √गम् (गमॢँ गतौ १. ११३७)

See question 2.

(2) प्र ग्रह् + अ । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

= प्रग्रह ।

Now let us derive the optional form ‘प्रग्राह’ using the affix घञ् –

(3) प्र ग्रह् + घञ् । By 3-3-53 रश्मौ च – The affix घञ् may optionally be used following the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) – provided the verbal root is in conjunction with the उपसर्ग: ‘प्र’ and the derived word denotes ‘rein.’

See question 3.

(4) प्र ग्रह् + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) प्र ग्राह् + अ = प्रग्राह । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

‘प्रग्रह/प्रग्राह’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा here is पुंलिङ्गे द्वितीया-बहुवचनम्

(6) प्रग्रह + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) प्रग्रह + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(8) प्रग्रहास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(9) प्रग्रहान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter “न्”।

Questions:

1. Where has the affix अप् been used with the verbal root √ग्रह् (ग्रहँ उपादाने ९.७१) in Chapter Three of the गीता?

2. Commenting on the affix अप् prescribed by the सूत्रम् 3-3-58 ग्रहवृदृनिश्चिगमश्च (used in step 1) the काशिका says – घञोऽपवादः। निश्चिनोतेस्त्वचोऽपवादः। Please explain.

3. Commenting on the सूत्रम् 3-3-53 रश्मौ च (used in step 3) the काशिका says – ग्रहो विभाषा प्र इति वर्तते। Please explain.

4. The form आरुहत् is derived (from the verbal root √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) preceded by the उपसर्ग:’आङ्’) using the substitution ‘अङ्’ (in place of ‘च्लि’)। As per the सूत्रम् 3-1-59 कृमृदृरुहिभ्यश्छन्दसि (which we have not studied) this substitution is only allowed छन्दसि – in the Veda. What would be the correct form in the classical language?

5. From which verbal root is the प्रातिपदिकम् ‘ऊढ’ (used as part of the compound नवोढया in the commentary) derived?

6. How would you say this in Sanskrit?
“Śrī Kṛṣṇa sat in Arjuna’s chariot holding the reins of the white horses.” Use the verbal root √विश् (विशँ प्रवेशने ६. १६०) with the उपसर्ग: ‘उप’ for ‘to sit.’ Use the adjective प्रातिपदिकम् ‘श्वेत’ for ‘white.’

Easy questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the verses?

2. In the verses can you spot a place where the letter ‘र्’ has been elided?

उच्छ्रायात् m-Ab-s

Today we will look at the form उच्छ्रायात् m-Ab-s used as part of the compound योजनशतोच्छ्रायात् m-Ab-s from श्रीमद्भागवतम् 5.26.28.

यस्त्विह वा अनृतं वदति साक्ष्ये द्रव्यविनिमये दाने वा कथञ्चित्स वै प्रेत्य नरकेऽवीचिमत्यधःशिरा निरवकाशे योजनशतोच्छ्रायाद्गिरिमूर्ध्नः सम्पात्यते यत्र जलमिव स्थलमश्मपृष्ठमवभासते तदवीचिमत्तिलशो विशीर्यमाणशरीरो न म्रियमाणः पुनरारोपितो निपतति ।। ५-२६-२८ ।।

श्रीधर-स्वामि-टीका
द्रव्यविनिमये क्रयविक्रयादौ । निरवकाशे निरालम्बे । अवीचिशब्दर्थमाह – यत्रेति । वीचिस्तरङ्गस्तद्रहितत्वादवीचिः ।। २८ ।।

Gita Press translation – He, again, who actually tells a lie here while giving evidence (in a law-suit), in bartering (buying and selling) goods or while making a gift, on any account whatsoever, is hurled headlong after death from a (steep) mountain-top, a hundred Yojanas high, in the hell called Avīcimat, where there is no support to stand upon (because of the steep nature of the mountain) and where land with a rocky surface appears like water; hence the name ‘Avīcimat’ (having no water.) There the man does not die even though his body continues to be shattered to minute particles, and falls down the moment he is lifted up (the mountain-top) again (28).

उच्छ्रयणमुच्छ्राय:।

योजनशतमुच्छ्रायो यस्य स: = योजनशतोच्छ्राय:। That which has a height of a hundred Yojanas.

The प्रातिपदिकम् ‘उच्छ्राय’ used in the compound ‘योजनशतोच्छ्राय’ is derived from the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) along with the उपसर्गः ‘उद्’।

(1) उद् श्रि + घञ् । By 3-3-49 उदि श्रयतियौतिपूद्रुवः – The affix घञ् may be used following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √यु (यु मिश्रणेऽमिश्रणे च २. २७) or √पू (पूङ् पवने १. ११२१, पूञ् पवने ९. १४) or √द्रु (द्रु गतौ १. १०९५) – provided any one of these verbal roots is in conjunction with the उपसर्ग: ‘उद्’ – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 2.

(2) उद् श्रि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) उद् श्रै + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) उद् श्राय् + अ = उद् श्राय । By 6-1-78 एचोऽयवायावः

(5) उज् श्राय । By 8-4-40 स्तोः श्चुना श्चुः – When the letter ‘स्’ or a letter of the त-वर्ग: (‘त्’, ‘थ्’, ‘द्’, ‘ध्’, ‘न्’) comes in contact with either the letter ‘श्’ or a letter of the च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’), then it is replaced respectively by ‘श्’, च-वर्ग: (‘च्’, ‘छ्’, ‘ज्’, ‘झ्’, ‘ञ्’)।

(6) उच् श्राय । By 8-4-55 खरि च – A झल् letter is replaced by a चर् letter when a खर् letter follows.

(7) उच्छ्राय/उच्श्राय । By 8-4-63 शश्छोऽटि – When a झय् letter precedes, then the letter ‘श्’ is optionally substituted by the letter ‘छ्’, if an अट् letter follows.

‘उच्छ्राय/उच्श्राय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

In the verses, the प्रातिपदिकम् ‘उच्छ्राय’ has been used as part of the compound प्रातिपदिकम् ‘योजनशतोच्छ्राय’।

The विवक्षा is पुंलिङ्गे पञ्चमी-एकवचनम्।

(9) योजनशतोच्छ्राय + ङसिँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌

(10) योजनशतोच्छ्राय + आत् । By 7-1-12 टाङसिङसामिनात्स्याः – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।

(11) योजनशतोच्छ्रायात् । By 6-1-101 अकः सवर्णे दीर्घः

Questions:

1. Where has the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) been used in Chapter Twelve of the गीता?

2. Commenting on the सूत्रम् 3-3-49 उदि श्रयतियौतिपूद्रुवः (used in step 1) the काशिका says अजपोरपवाद:। Please explain.

3. Where has the सूत्रम् 6-4-51 णेरनिटि been used in the verses?

4. From which verbal root is the प्रातिपदिकम् ‘शीर्यमाण’ (used in the compound विशीर्यमाणशरीरः) derived?

5. What would be an alternate form for आरोपितः?

6. How would you say this in Sanskrit?
“How high is the Himālaya mountain?” Paraphrase to “How much is the height of the Himālaya mountain?” Use the adjective प्रातिपदिकम् ‘कियत्’ (declined like ‘भगवत्’) for ‘how much?’

Easy questions:

1. What is the purpose of the ending ‘ञ्’ (which is a इत् by 1-3-3 हलन्त्यम्) of the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४)?

2. Where has the सूत्रम् 8-3-19 लोपः शाकल्यस्य been used in the verses?

निकायानाम् mGp

Today we will look at the form निकायानाम् mGp used as part of the compound चतुर्विधभूतनिकायानाम् mGp from श्रीमद्भागवतम् 10.16.32.

श्रीयाज्ञवल्क्य उवाच
ॐ नमो भगवते आदित्यायाखिलजगतामात्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतनिकायानां ब्रह्मादिस्तम्बपर्यन्तानामन्तर्हृदयेषु बहिरपि चाकाश इवोपाधिनाव्यवधीयमानो भवानेक एव क्षणलवनिमेषावयवोपचितसंवत्सरगणेनापामादानविसर्गाभ्यामिमां लोकयात्रामनुवहति ।। १२-६-६७ ।।

श्रीधर-स्वामि-टीका
नमो भगवते तुभ्यमादित्याय । यो भवानेक एवेमां लोकयात्रामनुवहतीत्यन्वयः । तदेव दर्शयति – अखिलजगतामात्मस्वरूपेणान्तर्हृदयेषु कालस्वरूपेण च बहिरपि वर्तमान इति । अखिलजगतामित्यस्य प्रपञ्चः – चतुर्विधेति । हृदयान्तर्वर्तित्वेऽपि जीववत्तेनोपाधिनाऽव्यवधीयमानोऽनाच्छाद्यमानः । कालस्वरूपेण चेत्यस्य प्रपञ्चः – क्षणेति । क्षणलवादयो येऽवयवास्तैरुपचिताः संवत्सरास्तेषां गणेन प्रत्यब्दमपामादानं शोषणं विसर्गो वृष्टिस्ताभ्याम् । अनेन गायत्रीप्रथमपादोक्तवरेण्यतानुवर्णिता ।। ६७ ।।

Gita Press translation – Yājñavalkya prayed: Hail to the almighty Sun-god, denoted by the sacred syllable OṀ! Dwelling as the very Soul of the universe in the heart of multitudes of created beings – falling under four categories (viz., mammals, oviparous creatures, the sweet-born and those sprouting from the soil), from Brahmā down to a clump of grass – and outside too as (the wheel of) Time revolving in the form of years made up of (minute) parts like an instant, a moment and the twinkling of an eye, yet unlimited by any condition, like the sky, You maintain the progress of the world all alone by sucking (in the hot season) and releasing the moisture (during the monsoon). (This passage explains the meaning of the first foot of the Gāyatrī-Mantra.) (67)

निचीयत इति (निचीयते इति) निकाय:। That which is accumulated. Hence it means a multitude/group/congregation.

चतुर्विधभूतानां निकायः = चतुर्विधभूतनिकायः।

The प्रातिपदिकम् ‘निकाय’ used in the compound ‘चतुर्विधभूतनिकाय’ is derived from the verbal root √चि (चिञ् चयने ५. ५) along with the उपसर्गः ‘नि’।

(1) नि कि + घञ् । By 3-3-42 संघे चानौत्तराधर्ये – The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning चकार: of the verbal root is replaced by a ककार: when the derived word denotes सङ्घ: (an assembly/group of living beings) with no hierarchical arrangement.

(2) नि कि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) नि कै + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) निकाय । By 6-1-78 एचोऽयवायावः

‘निकाय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

In the verses, the प्रातिपदिकम् ‘निकाय’ has been used as part of the compound प्रातिपदिकम् ‘चतुर्विधभूतनिकाय’। The विवक्षा is षष्ठी-बहुवचनम्।

चतुर्विधभूतनिकाय + आम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “आम्” from getting इत्-सञ्ज्ञा।
= चतुर्विधभूतनिकाय + नुँट् आम् । By 7-1-54 ह्रस्वनद्यापो नुट्, 1-1-46 आद्यन्तौ टकितौ
= चतुर्विधभूतनिकाय + नाम् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
= चतुर्विधभूतनिकायानाम् । By 6-4-3 नामि

Questions:

1. Where has the affix घञ् been used in conjunction with the verbal root √चि (चिञ् चयने ५. ५) in Chapter Five of the गीता?

2. Commenting on the सूत्रम् 3-3-42 संघे चानौत्तराधर्ये (used in step 1) the काशिका says प्राणिविषयत्वात् सङ्घस्येह न भवति। प्रमाणसमुच्चयः। Please explain.

3. From which verbal root is the प्रातिपदिकम् ‘धीयमान’ (used as part of the compound अव्यवधीयमानः in the verses) derived?

4. Which उणादि-प्रत्यय: is used to form the प्रातिपदिकम् ‘एक’?

5. Which सूत्रम् prescribes the elision of the affix णिच् in the form अनुवर्णिता used in the commentary?

6. How would you say this in Sanskrit?
“At the present time there is not even one congregation of grammarians in this country.” Use the प्रातिपदिकम् ‘वैयाकरण’ for ‘grammarian.’ Use the अव्ययम् ‘इदानीम्’ for ‘at the present time.’

Easy questions:

1. Can you spot the affix शप् in the verses?

2. Which प्रातिपदिकम् used in the verses is always used only in the plural (no singular or dual)?

कायम् mAs

Today we will look at the form कायम् mAs from श्रीमद्भागवतम् 10.16.32.

तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः । साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुर्मोक्षेप्सवः शरणदं शरणं प्रपन्नाः ।। १०-१६-३२ ।।
नागपत्न्य ऊचुः
न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिंस्तवावतारः खलनिग्रहाय । रिपोः सुतानामपि तुल्यदृष्टिर्धत्से दमं फलमेवानुशंसन् ।। १०-१६-३३ ।।

श्रीधर-स्वामि-टीका
ताः शरणं प्रपन्नाः सत्यस्तं प्रणेमुःसुविग्नमनसोऽतिविह्वलचित्ताः । भुवीति तस्मिन्स्थाने जलाधस्ताद्वा तीरे वा । शमलस्य पापात्मनोऽपि भर्तुर्मोक्षेप्सवःभर्तुर्यच्छमलं तस्य वा । भूतपतिं प्राणिमात्रस्य पतिम् । शरणदमाश्रयप्रदम् ।। ३२ ।। प्रथमं तावत्कुपितं भगवन्तं दण्डानुमोदनेनोपशमयन्त्यः स्तुवन्ति – न्याय्यो हीति । तत्र ‘दण्डानुमोदनं षड्भिर्दशभिश्च हरेर्नतिः ।। प्रार्थनं पञ्चभिः श्लोकैस्ततः पन्नगयोषिताम्’ ।। १ ।। नच निग्रहानुग्रहलक्षणं वैषम्यं तवास्तीत्याहुः – धत्से दममिति । अनुशंसन्नालोचयन् ।। ३३ ।।

Gita Press translation – Leading their children before them and stretching their body on the ground, those chaste wives (of the serpent) presently bowed low to the aforesaid Śrī Kṛṣṇa (the Protector of all created beings) with joined palms and, eager to secure the deliverance of their sinful husband, sought the Lord, who affords protection to all, as their refuge (32). The wives of the serpent prayed: Just is the punishment meted out to this offender; for Your descent (on this earth) is intended for chastising the wicked and You regard Your enemy as well as Your sons with an un-differentiating eye. (Nay,) You inflict punishment (only) because You anticipate good results (from such punishment) (33).

चीयतेऽस्मिन्नस्थ्यादिकम् = काय: (शरीरम्)। That in which bones etc are accumulated is the body.

The प्रातिपदिकम् ‘काय’ is derived from the verbal root √चि (चिञ् चयने ५. ५).

(1) कि + घञ् । By 3-3-41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः – The affix घञ् may be used following the verbal root √चि (चिञ् चयने ५. ५) and simultaneously the beginning चकार: of the verbal root is replaced by a ककार: when the derived word denotes either निवास: (residence/dwelling), चिति: (funeral/sacrificial fire), शरीरम् (body) or when the verbal root denotes ‘piling up/heaping.’

(2) कि + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) कै + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) काय । By 6-1-78 एचोऽयवायावः

‘काय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘काय’ is a masculine/neuter प्रातिपदिकम्।

The विवक्षा is द्वितीया-एकवचनम्

(5) काय + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(6) कायम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Where has कायम् been used in Chapter Eleven of the गीता?

2. Commenting on the सूत्रम् 3-3-41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः (used in step 1) the सिद्धान्तकौमुदी says – एषु किम्? चय:। Please explain.

3. From which verbal root is the प्रातिपदिकम् ‘विग्न’ (used as part of the compound सुविग्नमनस:) derived?

4. Where has the गण-सूत्रम् ‘जनीजॄष्क्नसुरञ्जोऽमन्ताश्च’ been used in the commentary?

5. How would you say this in Sanskrit?
“All gods reside in the body of a cow.”

Advanced question:

1. Consider the प्रातिपदिकम् ‘आश्रयप्रद’ used in the commentary. Can you find the सूत्रम् (which we have not studied so far) that justifies the use of the affix ‘क’ in the derivation of ‘आश्रयप्रद’? Note that 3-2-3 आतोऽनुपसर्गे कः cannot be used here because the उपसर्ग: ‘प्र’ is present. Hint: The अनुवृत्ति: of ‘क’ goes from 3-2-3 आतोऽनुपसर्गे कः down to 3-2-7 समि ख्यः।

Easy questions:

1. From which verbal root is धत्से derived?

2. Where has the सूत्रम् 7-1-3 झोऽन्तः been used in the commentary?

पर्यायेण mIs

Today we will look at the form पर्यायेण mIs from श्रीमद्भागवतम् 5.26.37.

एवंविधा नरका यमालये सन्ति शतशः सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त
उभयशेषाभ्यां निविशन्ति ।। ५-२६-३७ ।।

श्रीधर-स्वामि-टीका
इतरत्र स्वर्गादौ । इह मर्त्यलोके पुनर्भवे पुनर्जन्मनिमित्तम्। उभयोर्धर्माधर्मयोः शेषाभ्याम् ।। ३७ ।।

Gita Press translation – There are hundreds and thousands of such infernal spots in the abode of Yama; and all those treading the path of unrighteousness – whosoever have been spoken of here as well as those that have been left unmentioned – enter all these spots one after another, O ruler of the earth. And even so those following the path of virtue enter other regions (heaven etc.); and with the residue of both virtue and sin (when the fruit of the bulk of their stock has been reaped) they both (the virtuous as well as the sinful) return to this land of Bhāratavarṣa (the land of rebirth) (37).

अनुपात्यय: (क्रमप्राप्तस्य अनतिपात:) पर्याय:।

The प्रातिपदिकम् ‘पर्याय’ is derived from the verbal root √इ (इण् गतौ २. ४०) along with the उपसर्गः ‘परि’।

(1) परि इ + घञ् । By 3-3-38 परावनुपात्यय इणः – To derive a word meaning अनुपात्यय: (turn/regular succession), the affix घञ् may be used following the verbal root √इ (इण् गतौ २. ४०) when in conjunction with उपसर्ग: ‘परि’।

(2) परि इ + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) परि ऐ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) परि आय् + अ । By 6-1-78 एचोऽयवायावः

(5) पर्याय । By 6-1-77 इको यणचि

‘पर्याय’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

‘पर्याय’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्

(6) पर्याय + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) पर्याय + इन । अनुबन्ध-लोपः by 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।

(8) पर्यायेन । By 6-1-87 आद्गुणः

(9) पर्यायेण । By 8-4-2 अट्कुप्वाङ्नुम्व्यवायेऽपि

Questions:

1. Where has the verbal root √इ (इण् गतौ २. ४०) been used for the first time in the गीता?

2. Commenting on the सूत्रम् 3-3-38 परावनुपात्यय इणः (used in step 1) the सिद्धान्तकौमुदी says – अनुपात्यये किम्? कालस्य पर्यय:। अतिपात इत्यर्थ:। Please explain.

3. Can you spot the affix ‘णिनिँ’ in the verses?

4. Where has the सूत्रम् 6-1-15 वचिस्वपियजादीनां किति been used in the verses?

5. Which उणादि-प्रत्यय: is used to derive the प्रातिपदिकम् ‘जन्मन्’ (used in the compound पुनर्जन्मनिमित्तम् in the commentary)? (Search the following document for ‘जन्म’ – http://avg-sanskrit.org/notes-for-saturday-class/उणादिप्रकरणम्/)

6. How would you say this in Sanskrit?
“In the forest, Śrī Rāma visited (saw) all the sages, one after another.”

Easy questions:

1. In the verses can you spot a place where a सन्धि-कार्यम् has not been done?

2. Which प्रातिपदिकम् used in the commentary is used only in the dual (no singular or plural)?

 

विस्तारम् mAs

Today we will look at the form विस्तारम् mAs from श्रीमद्भागवद्गीता 13.31.

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम्‌ । न हिनस्त्यात्मनात्मानं ततो याति परां गतिम्‌ ।। १३-२९ ।।
प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः । यः पश्यति तथात्मानमकर्तारं स पश्यति ।। १३-३० ।।
यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ।। १३-३१ ।।

Gita Press translation – For, by seeing the Supreme Lord equally present in all, he does not kill the Self by himself, and thereby attains the supreme state (29). He who sees that all actions are performed in every way by nature (Prakṛti) and the Self as the non-doer, he alone verily sees (30). The moment man perceives the diversified existence of beings as rooted in the one supreme Spirit, and the spreading forth of all beings from the same, that very moment he attains Brahma (who is Truth, Consciousness and Bliss solidified) (31).

प्रथनं विस्तार:।

The प्रातिपदिकम् ‘विस्तार’ is derived from the verbal root √स्तॄ (स्तॄञ् आच्छादने ९. १७) along with the उपसर्ग: ‘वि’।

(1) वि स्तॄ + घञ् । By 3-3-33 प्रथने वावशब्दे – To derive a word meaning प्रथनम् (expanse/extent) not related to speech, the affix घञ् may be used following the verbal root √स्तॄ (स्तॄञ् आच्छादने ९. १७) when in conjunction with उपसर्ग: ‘वि’।

(2) वि स्तॄ + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) वि स्तर् + अ । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows. As per 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

(4) वि स्तार् + अ । By 7-2-116 अत उपधायाः – A penultimate (उपधा) अकार: of a अङ्गम् gets वृद्धिः as the substitute when followed by a प्रत्ययः which is a ञित् or a णित्।

= विस्तार ।

‘विस्तार’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(5) विस्तार + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(6) विस्तारम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Commenting on the सूत्रम् 3-3-33 प्रथने वावशब्दे (used in step 1) the सिद्धान्तकौमुदी says – प्रथने किम्? तृणविस्तर:। Please explain.

2. Commenting further on the same सूत्रम् the सिद्धान्तकौमुदी says – अशब्दे किम्? ग्रन्थविस्तर:। Please explain.

3. Can you spot the substitution ‘शतृँ’ in the verses?

4. Which सूत्रम् prescribes the affix ‘वरच्’ in ‘ईश्वर’?

5. Where has the सूत्रम् 7-2-82 आने मुक् been used in the verses?

6. How would you say this in Sanskrit?
“The expanse of the sky is endless.” Paraphrase to “The end of the expanse of the sky does not exist.”

Easy questions:

1. Which सूत्रम् prescribes the नकारलोप: (elision of the letter ‘न्’) in the form हिनस्ति?

2. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the verses?

भावम् mAs

Today we will look at the form भावम् mAs from श्रीमद्भागवतम् 10.87.32.

नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् ।
कथमनुवर्ततां भवभयं तव यद्भ्रुकुटिः सृजति मुहुस्त्रिनेमिरभवच्छरणेषु भयम् ।। १०-८७-३२ ।।

श्रीधर-स्वामि-टीका
नन्वेवं तावत्परमेश्वराज्जीवा जायन्ते तद्वशेन च कर्माणि कुर्वन्ति पुनस्तत्र लीयन्त इति संसारचक्रे परिभ्रमणमुक्तमिदानीं तन्निवृत्तये ‘परीत्य भूतानि परीत्य लोकान्परीत्य सर्वाः प्रदिशो दिशश्च । उपस्थाय प्रथमजामृतस्यात्मनात्मानमभिसंविवेश’ इत्याद्या भगवदनुवृत्तिं विदधतीत्याह – नृषु तव माययेति । नृषु जीवेष्वमीषु तव मायया भ्रममुक्तलक्षणमवगत्य ज्ञात्वा सुधियो भृशं त्वय्यभवे भवनिवर्तके भावं स्वभावमनुवृत्तिं दधति कुर्वन्ति । कीदृशं भ्रमम् । अनुप्रभवं अन्वनु प्रभवो यस्मिंस्तं भ्रमम् । ततः किमत आह – कथमिति । अनुवर्ततामनुवर्तमानानां त्वामेव शरणं भजतां भवभयं संसारभयं कथं भवेत् । न कथंचिदपीत्यर्थः । कुतः । यद्यस्मात्तव भ्रुकुटिर्भ्रूभङ्गरूपस्त्रिणेमिस्तिस्रो नेमय इवावच्छेदाः शीतोष्णवर्षाकाला यस्य संवत्सरात्मकस्य कालस्य सः। अभवच्छरणेषु न भवान् शरणं रक्षिता येषां तेष्वेव भयं जन्ममरणादिलक्षणं सृजति करोति, अत एवंभूतं संसारमाकलय्य तन्निवृत्तये सुधियस्त्वयि भावं दधतीति ।। संसारचक्रक्रकचैर्विदीर्णमुदीर्णनानाभवतापतप्तम् ।। कथंचिदापन्नमिह प्रपन्नं त्वमुद्धर श्रीनृहरे नृलोकम् ।। ३२ ।।

Gita Press translation – Perceiving the misapprehension (in the shape of the self-identification with the body etc.), implanted by Māyā (Your deluding potency), in these human beings, men of sound judgement develop intense devotion – that grows every moment to You, who are capable of putting a stop to their transmigration. How can the fear of birth (even) haunt those that worship You, since Your frown in the shape of (the wheel of) Time (as represented by a twelvemonth) with its threefold rim (as consisting of three parts of the year, viz., winter, summer and the rainy season) inspires terror (again and again) into (the mind of) those (alone) who do not resort to You as their asylum (32).

भवनं भाव:।

The प्रातिपदिकम् ‘भाव’ is derived from the verbal root √भू (भू सत्तायाम् १. १).

(1) भू + घञ् । By 3-3-24 श्रिणीभुवोऽनुपसर्गे – The affix घञ् may be used following the verbal root √श्रि (श्रिञ् सेवायाम् १. १०४४) or √नी (णीञ् प्रापणे १. १०४९) or √भू (भू सत्तायाम् १. १) – provided any one of these verbal roots is not in conjunction with a उपसर्ग: – to denote either (i) the sense of the verbal root as having attained to a completed state or (ii) any कारक: except the agent of the action, provided the word so derived is a proper name.

See question 2.

(2) भू + अ । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) भौ + अ । By 7-2-115 अचो ञ्णिति – A vowel ending अङ्गम् gets a वृद्धिः substitute, when followed by a प्रत्ययः that has ञकारः or a णकारः as an indicatory letter.

(4) भाव् + अ । By 6-1-78 एचोऽयवायावः

= भाव ।

‘भाव’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

Note: घञबन्त: (लिङ्गानुशासनम् २.२) – A प्रातिपदिकम् ending in the affix ‘घञ्’ or ‘अप्’ is used in the masculine gender.

The विवक्षा is द्वितीया-एकवचनम्

(5) भाव + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(6) भावम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. In which verses of Chapter Seven of the गीता has the प्रातिपदिकम् ‘भाव’ been used?

2. The affix ‘घञ्’ prescribed by the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे (used in step 1) is a अपवाद: (exception) to which affix?

3. Commenting on the सूत्रम् 3-3-24 श्रिणीभुवोऽनुपसर्गे the सिद्धान्तकौमुदी says – अनुपसर्गे किम्? प्रभव:। Please explain.

4. Commenting further on the same सूत्रम् the सिद्धान्तकौमुदी says – कथं राज्ञो नय इति? बाहुलकात्। Please explain.

5. Which वार्तिकम् is used to derive the form भयम्?

6. How would you say this in Sanskrit?
“I am not able to understand the purport/substance of this verse.”

Easy questions:

1. From which प्रातिपदिकम् is अमीषु derived?

2. From which verbal root is जायन्ते derived?

Recent Posts

March 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728293031

Topics