Home » 2013 » February

Monthly Archives: February 2013

अर्कम् mAs

Today we will look at the form अर्कम् mAs from श्रीमद्-वाल्मीकि-रामायणम् 7.35.40.

ततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च । उत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ।। ७-३५-४० ।।
उत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् । आवेक्ष्यैवं परावृत्तो मुखशेषः पराङ्मुखः ।। ७-३५-४१ ।।
इन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः । इन्द्र इन्द्रेति सन्त्रासान्मुहुर्मुहुरभाषत ।। ७-३५-४३ ।।
राहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् । श्रुत्वेन्द्रोवाच मा भैषीरयमेनं निषूदये ।। ७-३५-४४ ।।

Gita Press translation – Leaving the sun and visualizing Rāhu to be a fruit, Hanumān thereupon again bounded in the skies to take hold of the son of Siṁhikā (40). Clearly perceiving this monkey (Hanumān) running with all speed (towards him) leaving the sun alone, O Rāma, Rāhu, who had such huge proportions and of whom the head (alone) remained retraced his steps with his face turned in the opposite direction (41). Looking forward to Indra as his protector, Rāhu (the son of Siṁhikā) for his part repeatedly cried out in his terror ‘Indra!’ ‘Indra!’ (42) Hearing the voice of the screaming Rāhu, which was already known to him, Indra said, ‘Don’t be afraid, I shall (presently) make short work of him’ (43).

The प्रातिपदिकम् ‘अर्क’ is derived from the verbal root √अर्च् (अर्चँ पूजायाम् १. २३२). The ending अकार: of ‘अर्चँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) अर्च् + क । By the उणादि-सूत्रम् 3-40 कृदाधारार्चिकलिभ्य: क: – The affix ‘क’ is prescribed after the verbal roots listed below –
(i) √कृ (डुकृञ् करणे ८. १०)
(ii) √दा (डुदाञ् दाने ३. १०)
(iii) √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११)
(iv) √रा (रा दाने २. ५२)
(v) √अर्च् (अर्चँ पूजायाम् १. २३२)
(vi) √कल् (कलँ शब्दसङ्ख्यानयोः १. ५७०)

Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘क’ is used कर्मणि – to denote the object of the action – अर्च्यत इति (अर्च्यते इति) अर्क:।

Note: As per 1-3-8 लशक्वतद्धिते the ककार: at the beginning of the affix ‘क’ should be a इत्। But बाहुलकान्न कस्येत्संज्ञा – we take recourse to the बहुलम् mentioned by पाणिनि: in 3-3-1 उणादयो बहुलम् and prevent the ककार: from getting the इत्संज्ञा here in order to get the desired form ‘अर्क’।

(2) अर्क् + क । By 8-2-30 चोः कुः – The consonants of the च-वर्ग: (च्, छ्, ज्, झ्, ञ्) get the consonants of the क-वर्ग: (क्, ख्, ग्, घ्, ङ्) as a replacement when they occur at the end of a पदम् or when they are followed by a झल् letter.

(3) अर्क / अर्क्क । By 8-4-65 झरो झरि सवर्णे – Following a consonant (हल्), a झर् letter is optionally elided if it is followed by a झर् letter that is सवर्ण: with it. In the present example we have the consonant ‘र्’ which is followed by the झर् letter ‘क्’ which itself is followed by the झर् letter ‘क्’ that is सवर्ण: with it. Note: Every letter is  सवर्ण: with itself.

‘अर्क’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘अर्क’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा is द्वितीया-एकवचनम्

(4) अर्क + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of ‘अम्’ from getting इत्-सञ्ज्ञा।

(5) अर्कम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix ‘अम्’ there is a single substitute of that preceding अक् letter.

Questions:

1. Can you spot the affix ‘उण्’ in the verses?

2. Which सूत्रम् justifies the use of the affix तुमुँन् in ग्रहीतुम् used in the verses?

3. Where has the सूत्रम् 3-1-44 च्लेः सिच् been used in the verses?

4. How would you say this in Sanskrit?
“Many people in the world worship the Sun.”

5. How would you say this in Sanskrit?
“The Sun is called ‘king of the sky.'”

6. How would you say this in Sanskrit?
“The Sun is also called ‘Lord of the day.'” Use the प्रातिपदिकम् ‘ईश’ for ‘Lord.’

Easy questions:

1. Where has the सूत्रम् 6-4-11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् been used in the verses?

2. Which सूत्रम् prescribes the substitution ‘एन’ in एनम्?

एकः mNs

Today we will look at the form एकः mNs from श्रीमद्भागवतम् 10.56.19.

हतं प्रसेनमश्वं च वीक्ष्य केसरिणा वने । तं चाद्रिपृष्ठे निहतमृक्षेण ददृशुर्जनाः ।। १०-५६-१८ ।।
ऋक्षराजबिलं भीममन्धेन तमसावृतम् । एको विवेश भगवानवस्थाप्य बहिः प्रजाः ।। १०-५६-१९ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Discovering (first) Prasena as well as his horse killed in the forest by a lion, people further saw the lion (itself) killed on the mountain side by a bear (18). The Lord stationed the people outside and entered alone the fearful cave of Jāmbavān (the king of bears), covered with thick darkness (19).

The प्रातिपदिकम् ‘एक’ is derived from the verbal root √इ (इण् गतौ २. ४०).

(1) इ + कन् । By the उणादि-सूत्रम् 3-43 इण्भीकापाशल्यतिमर्चिभ्य: कन् – The affix ‘कन्’ comes after the following verbal roots –
(i) √इ (इण् गतौ २. ४०)
(ii) √भी (ञिभी भये ३. २)
(iii) √कै (कै शब्दे १. १०६४)
(iv) √पा (पा पाने १. १०७४)
(v) √शल् (शलँ चलनसंवरणयोः १. ५६३, शलँ गतौ १. ९७७)
(vi) √अत् (अतँ सातत्यगमने १. ३८)
(vii) √मर्च् (मर्चँ शब्दार्थः १०. १५१). Note: According to some grammarians √मर्च् is a सौत्र-धातु: (given in the सूत्र-पाठ: and not in the धातु-पाठ:)।

Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘कन्’ is used कर्तरि – to denote the agent of the action. एकः = one who goes (एति) alone.

(2) इ + क । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः। Please see question 2.

(3) ए + क । By 7-3-84 सार्वधातुकार्धधातुकयोः – An अङ्गम् whose final letter is an इक् gets गुण-आदेशः, when a सार्वधातुक-प्रत्यय: or an आर्धधातुक-प्रत्यय: follows.

= एक ।

‘एक’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा here is पुंलिङ्गे, प्रथमा-एकवचनम्

(4) एक + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) एक + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(6) एकः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘एक’ been used in the first five verses of Chapter Three of the गीता?

2. Commenting on the affix कन् the सिद्धान्तकौमुदी says बाहुलकान्न कस्येत्संज्ञा। Please explain.

3. Which उणादि-प्रत्यय: is used to derive the प्रातिपदिकम् ‘भीम’? (Search the following document for ‘भीम’ – http://avg-sanskrit.org/notes-for-saturday-class/उणादिप्रकरणम्/)

4. Can you spot the affix ‘ड’ in the verses?

5. How would you say this in Sanskrit?
“The truth is only one but lies could be many.” Use the प्रातिपदिकम् ‘अनृत’ in the neuter for ‘lie.’

6. How would you say this in Sanskrit?
“Hold the book with one hand and write with the other (hand.)”

Easy questions:

1. Where has the affix ‘णल्’ been used in the verses?

2. How would you say this in Sanskrit?
“I have only one car.” Paraphrase to “Only one car of mine exists.” Use the verbal root √वृत् (वृतुँ वर्तने १. ८६२) for “to exist.”

गिरिम् mAs

Today we will look at the form गिरिम् mAs from श्रीमद्भागवतम् 8.7.9.

विलोक्य विघ्नेशविधिं तदेश्वरो दुरन्तवीर्योऽवितथाभिसन्धिः । कृत्वा वपुः काच्छपमद्भुतं महत्प्रविश्य तोयं गिरिमुज्जहार ।। ८-७-८ ।।
तमुत्थितं वीक्ष्य कुलाचलं पुनः समुद्यता निर्मथितुं सुरासुराः । दधार पृष्ठेन स लक्षयोजनप्रस्तारिणा द्वीप इवापरो महान् ।। ८-७-९ ।।

श्रीधर-स्वामि-टीका
विघ्नेशस्य विधिं तेन रचितं विघ्नम् । अवितथः सत्योऽभिसंधिः संकल्पो यस्य ।। ८ ।। लक्षयोजनः प्रस्तारो विस्तारोऽस्यास्तीति तथा तेन पृष्ठेन ।। ९ ।।

Gita Press translation – Perceiving (behind this setback) the hand of Vighneśa (the god ruling over the agencies that interrupt ambitious undertakings), and assuming the wonderful and gigantic form of a tortoise, the Lord of unlimited prowess and unfailing resolve then plunged into the water (of the ocean) and bore up the mountain (8). On seeing the great mountain rising, the gods and the demons girded their loins once more to proceed with the churning. Like another great division of the globe, the Lord (in the form of a tortoise) bore the mountain on His back, which was one lakh Yojanas or 800,000 miles in extent (9).

The प्रातिपदिकम् ‘गिरि’ is derived from the verbal root √गॄ (गॄ निगरणे ६. १४६).

(1) गॄ + इ । By the उणादि-सूत्रम् 4-142 कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च – The affix ‘इ’ is prescribed after the following verbal roots and is treated as a कित् (as having ककार: as a इत्) –
(i) √कॄ (कॄ विक्षेपे ६. १४५)
(ii) √गॄ (गॄ निगरणे ६. १४६)
(iii) √शॄ (शॄ हिंसायाम् ९. २१)
(iv) √पॄ (पॄ पालनपूरणयोः ३. ४)
(v) √कुट् (कुटँ कौटिल्ये ६. ९३)
(vi) √भिद् (भिदिँर् विदारणे ७. २)
(v) √छिद् (छिदिँर् द्वैधीकरणे ७. ३)
Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘इ’ is used कर्तरि – to denote the agent of the action. गिरतीति (गिरति इति) गिरिः।

Note: As per the उणादि-सूत्रम् 4-142 कॄगॄशॄपॄकुटिभिदिछिदिभ्यश्च, the affix ‘इ’ is treated as a कित् here. Therefore, 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः।

(2) गिर् + इ । By 7-1-100 ॠत इद्धातोः – The ending ॠकारः of a verbal root that has the अङ्ग-सञ्ज्ञा is substituted by इकारः। By 1-1-51 उरण् रपरः, in the place of ऋवर्ण: if an अण् letter (“अ”, “इ”, “उ”) comes as a substitute, it is always followed by a “रँ” (“र्”, “ल्”) letter.

= गिरि ।

‘गिरि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘गिरि’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा is द्वितीया-एकवचनम्

(3) गिरि + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा।

(4) गिरिम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 7-1-100 ॠत इद्धातोः (used in step 2) been used in Chapter Three of the गीता?

2. Which प्रातिपदिकम् used in the verses is derived by using the सूत्रम् 3-2-175 स्थेशभासपिसकसो वरच्?

3. How would you say this in Sanskrit?
“Śrī Kṛṣṇa bore up the huge mountain with his (own) little finger.” Use the feminine प्रातिपदिकम् ‘कनिष्ठा’ for ‘little finger.’ Use the pronoun ‘स्व’ (feminine ‘स्वा’) for ‘own.’ Use a प्रातिपदिकम् from the verses for ‘huge.’

4. How would you say this in Sanskrit?
“There is not a single mountain close to the place where I live.”

5. How would you say this in Sanskrit?
“This mountain is frequented by many lions and other ferocious beasts.” Use the सूत्रम् 3-2-167 नमिकम्पिस्म्यजसकमहिंसदीपो रः to form a प्रातिपदिकम् for ‘ferocious.’ Use (a passive form of) the verbal root √सेव् (षेवृँ सेवने १. ५७४) for ‘to frequent.’

6. How would you say this in Sanskrit?
“The lofty peaks of the Himālaya mountain scrape the sky.” Use the verbal root √लिख् (लिखँ अक्षरविन्यासे ६. ९२) with the उपसर्ग: ‘उद्’ for ‘to scrape.’ Add the affix ‘क्त’ to the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) with the उपसर्ग: ‘उद्’ to create a प्रातिपदिकम् for ‘lofty.’

Easy questions:

1. Which सूत्रम् prescribes the उपधा-दीर्घ: (elongation of the penultimate letter) in the from महान् (प्रातिपदिकम् ‘महत्’, पुंलिङ्गे प्रथमा-एकवचनम्)?

2. Where has the सूत्रम् 2-4-72 अदिप्रभृतिभ्यः शपः been used in the commentary?

अग्निः mNs

Today we will look at the form अग्निः mNs from श्रीमद्भागवतम् 12.4.21.

न यत्र वाचो न मनो न सत्त्वं तमो रजो वा महदादयोऽमी । न प्राणबुद्धीन्द्रियदेवता वा न सन्निवेशः खलु लोककल्पः ।। १२-४-२० ।।
न स्वप्नजाग्रन्न च तत्सुषुप्तं न खं जलं भूरनिलोऽग्निरर्कः । संसुप्तवच्छून्यवदप्रतर्क्यं तन्मूलभूतं पदमामनन्ति ।। १२-४-२१ ।।

श्रीधर-स्वामि-टीका
किंच, वागादिगोचरस्य सविशेषस्य विकारा भवन्ति, इदं तु न तथेत्याह – न यत्रेति द्वाभ्याम् । लोककल्पो लोकरूपः संनिवेशो रचनाविशेषो नास्ति ।। २० ।। स्वप्नजाग्रत्स्वप्नजागरावस्थायुक्तम् । संसुप्तवदिन्द्रियाभावात् । शून्यसादृश्ये हेतुः – अप्रतर्क्यम् । न पुनः शून्यमेवेत्याह – तदिति ।। २१ ।।

Gita Press translation – In that state, there is no speech, no mind, no (modes of Prakṛti, viz.,) Sattva, Rajas and Tamas, no Mahat and other products of Matter, no breath, no intellect, no senses nor the deities (presiding over them) and no conception, much less location of Lokas (spheres) (20). (Again,) there is no dream nor waking life nor deep slumber; no ether, water, earth, fire or sun. It is something like deep sleep or vacuity; nay, beyond conception. The Vedas speak of it as a state which is the root of the universe (21).

The प्रातिपदिकम् ‘अग्नि’ is derived from the verbal root √अन्ग् (अगिँ गत्यर्थः १. १५५). The ending इकार: of ‘अगिँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत्। Therefore this धातुः is an इदित्।

(1) अगिँ = अग् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(2) अ नुँम् ग् । By 7-1-58 इदितो नुम् धातोः – A धातुः which has इकारः as an इत् gets the ‘नुँम्’-आगमः। As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment attaches itself after the last vowel (the अकार:) of “अग्”।

(3) अन्ग् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(4) अग् + नि । By the उणादि-सूत्रम् 4-50 अङ्गेर्नलोपश्च – The affix ‘नि’ comes after the verbal root √अन्ग् (अगिँ गत्यर्थः १. १५५) and simultaneously the letter ‘न्’ (of the verbal root) is elided.

Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘नि’ is used कर्तरि – to denote the agent of the action. अङ्गतीति (अङ्गति इति) अग्निः।

= अग्नि ।

‘अग्नि’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

‘अग्नि’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is प्रथमा-एकवचनम्

(8) अग्नि + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) अग्नि + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(10) अग्निः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the प्रातिपदिकम् ‘अग्नि’ been used in Chapter Eighteen of the गीता?

2. Which उणादि-सूत्रम् is used in the derivation of the प्रातिपदिकम् ‘अनिल’?

3. Where has the वार्तिकम् – क्विब्वचिप्रच्‍छ्यायतस्‍तुकटप्रुजुश्रीणां दीर्घोऽसम्‍प्रसारणं च been used in the verses?

4. Which सूत्रम् is used for the सम्प्रसारणम् in the प्रातिपदिकम् ‘सुप्त’?

5. Which कृत्य-प्रत्यय: is used to form the प्रातिपदिकम् ‘तर्क्य’?

6. How would you say this in Sanskrit?
“Don’t touch the fire!”

Easy questions:

1. In which word in the verses has the प्रातिपदिकम् ‘अदस्’ been used?

2. Where has the सूत्रम् 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः been used in the verses?

अनिलेन mIs

Today we will look at the form अनिलेन mIs from श्रीमद्भागवतम् 9.7.25.

शुनःशेफस्य माहात्म्यमुपरिष्टात्प्रचक्ष्यते । सत्यसारं धृतिं दृष्ट्वा सभार्यस्य च भूपतेः ।। ९-७-२४ ।।
विश्वामित्रो भृशं प्रीतो ददावविहतां गतिम् । मनः पृथिव्यां तामद्भिस्तेजसापोऽनिलेन तत् ।। ९-७-२५ ।।
खे वायुं धारयंस्तच्च भूतादौ तं महात्मनि । तस्मिन्ज्ञानकलां ध्यात्वा तयाज्ञानं विनिर्दहन् ।। ९-७-२६ ।।

श्रीधर-स्वामि-टीका
उपरिष्टाद्विश्वामित्रसुताख्यानप्रसङ्गेन ।। २४ ।। अविहतां गतिं ज्ञानम् । तामेव गतिमाह सार्धाभ्याम् । मनः पृथिव्यां धारयन्ज्ञानकलां ध्यात्वा तयाऽज्ञानं विनिर्दहंस्तां च हित्वा मुक्त्वा मुक्तबन्धस्तस्थावित्यन्वयः । मनोमूलो हि संसारः । मनश्चान्नमयम् – ‘अन्नमयं हि सौम्य मनः’ इति श्रुतेः । अतोऽन्नशब्दवाच्यायां पृथिव्यां मनो धारयन्नेकीकुर्वन्, तां पृथिवीमद्भिरेकीकुर्वन्, अपस्तेजसा, तत्तेजोऽनिलेन ।। २५ ।। तं च खे आकाशे, तच्च भूतादावहंकारे, तं च भूतादिमहंकारं महात्मनि महत्तत्त्वे तस्मिन्विषयाकारं व्यावर्त्य ज्ञानकलां ज्ञानांशमात्मत्वेन ध्यात्वा तया ध्यानवृत्तिरूपयात्मावरकमज्ञानं विनिर्दहन् ।। २६ ।।

Gita Press translation – The glory of Śunaḥśepa (who was not eventually sacrificed but attained liberation during his very lifetime) will be recounted later (in connection with the story of Viśwāmitra’s son). And highly gratified to perceive (on another occasion) the firmness of the king (Hariścandra) as well as of his wife (Śaibyā) – firmness which derived its strength from his veracity – the sage Viśwāmitra vouchsafed to him (as a boon) unobstructed knowledge (of the Self). (Mentally) merging his mind (which is said to be a modification of the food that one takes) in earth (the source of all food), he identified the earth with water, water with fire and the latter with the air; and (again) merging the air in ether, the latter in Tāmasika aspect of the Ego and the said Tāmasika Ego in the Mahat-tattva (the principle of cosmic intelligence), and laying aside its objective character, he contemplated its knowledge aspect as his very self and through such contemplation he finally and thoroughly burnt his ignorance (that veiled the nature of the Self). (24-26)

The प्रातिपदिकम् ‘अनिल’ is derived from the verbal root √अन् (अनँ प्राणने २. ६५). The ending अकार: of ‘अनँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोपः by 1-3-9 तस्य लोपः

(1) अन् + इलच् । By the उणादि-सूत्रम् 1-54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच्। – The affix ‘इलच्’ may be used following any one of the verbal roots listed below –
(i) √सल् (षलँ गतौ १. ६२८)
(ii) √कल् (कलँ शब्दसङ्ख्यानयोः १. ५७० )
(iii) √अन् (अनँ प्राणने २. ६५)
(iv) √मह् (महँ पूजायाम् १. ८३१)
(v) √भड् (सौत्र-धातुः)
(vi) √भण्ड् (भडिँ परिभाषणे १. ३०६, भडिँ कल्याणे १०. ७७)
(vii) √शण्ड् (शडिँ रुजायां सङ्घाते च १. ३१३)
(vii) √पिण्ड् (पिडिँ सङ्घाते १. ३०७)
(ix) √तुण्ड् (तुडिँ तोडने १. ३०९)
(x) √कुक् (कुकँ आदाने १. ९६)
(xi) √भू (भू सत्तायाम् १. १)

Note: By the सूत्रम् 3-4-75 ताभ्यामन्यत्रोणादयः – The affixes उण् etc may be used to denote a sense other than the dative or the ablative. Here the affix ‘इलच्’ is used करणे – to denote the instrument of the action. अनिति (जीवति) अनेन = अनिलः।

(2) अन् + इल । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः।

= अनिल ।

‘अनिल’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

‘अनिल’ is a पुंलिङ्ग-प्रातिपदिकम्। The विवक्षा here is तृतीया-एकवचनम्

(3) अनिल + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) अनिल + इन । अनुबन्ध-लोपः by 7-1-12 टाङसिँङसामिनात्स्या: – Following a अङ्गम् ending in a अकार:, the affixes “टा”, “ङसिँ” and “ङस्” are replaced respectively by “इन”, “आत्” and “स्य”।

(5) अनिलेन । By 6-1-87 आद्गुणः

Questions:

1. In Chapter Two of the गीता can you spot a प्रातिपदिकम् (used as part of the compound) which is formed using the उणादि-सूत्रम् 1-54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् (used in step 1)?

2. Where has the उणादि-सूत्रम् 1-1 कृवापाजिमिस्वदिसाध्यशूभ्य उण् been used in the verses?

3. In how many words in the verses has the substitution ‘शतृँ’ been used?

4. Which कृत् affix is used to form the feminine प्रातिपदिकम् ‘वाच्या’ (used as part of the compound अन्नशब्दवाच्यायाम् in the commentary)?

5. How would you say this in Sanskrit?
“Watch the leaves being shaken by the wind.” Use (a causative passive present participle form) of the verbal root √कम्प् (कपिँ चलने १. ४३५) for ‘to shake.’

6. How would you say this in Sanskrit?
“Without water there is no life.” Use the neuter प्रातिपदिकम् ‘जीवन’ for ‘life.’ Use the उणादि-सूत्रम् 1-54 सलिकल्यनिमहिभडिभण्डिशण्डिपिण्डितुण्डिकुकिभूभ्य इलच् for forming a प्रातिपदिकम् for ‘water.’

Easy questions:

1. In the verses can you spot a प्रातिपदिकम् which is used only in the plural?

2. Where has the सूत्रम् 3-1-67 सार्वधातुके यक् been used in the verses?

वक्तुम् ind

Today we will look at the form वक्तुम् ind from श्रीमद्भागवतम् 11.14.31.

श्रीउद्धव उवाच
यथा त्वामरविन्दाक्ष यादृशं वा यदात्मकम् । ध्यायेन्मुमुक्षुरेतन्मे ध्यानं त्वं वक्तुमर्हसि ।। ११-१४-३१ ।।
श्रीभगवानुवाच
सम आसन आसीनः समकायो यथासुखम् । हस्तावुत्सङ्ग आधाय स्वनासाग्रकृतेक्षणः ।। ११-१४-३२ ।।
प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः । विपर्ययेणापि शनैरभ्यसेन्निर्जितेन्द्रियः ।। ११-१४-३३ ।।

श्रीधर-स्वामि-टीका
मां चिन्तयेदित्युक्तं तत्प्रकारं पृच्छति – यथेति ध्यानाङ्गप्रश्नः । यादृशमिति ध्येयविशेषणप्रश्नः । यदात्मकमिति यस्य तानि विशेषणानि तत्स्वरूपप्रश्नः । एतन्मे ध्यानं मे वक्तुमर्हसीति पाठः । तत्रायमर्थः – मुमुक्षुस्त्वां यथा ध्यायेत्तन्मे वक्तुमर्हसीति जिज्ञासोः कथनाय । मे पुनरेतत्त्वद्दास्यमेव पुरुषार्थो न तु ध्यानेन कृत्यमस्तीति । तदुक्तम् ‘त्वयोपमुक्तस्रग्गन्ध-‘ इत्यादि । ‘त्वं वक्तुमर्हसि’ इति पाठः सुगमः ।। ३१ ।। तत्र ध्यानाङ्गत्वेनासनप्राणायामप्रकारमाह – सम इति चतुर्भिः । समे नात्युच्छ्रिते नातिनीचे आसने कम्बलादौ समकायः सन् । यथासुखमासीन इति नास्ति स्वस्तिकादिनियम इत्युक्तम् । नासाग्रनिरीक्षणं च चित्तस्थैर्याय – ‘अन्तर्लक्ष्योऽबहिर्दृष्टिः स्थिरचित्तः सुसंयतः’ इति योगशास्त्रोक्तेः ।। ३२ ।। विपर्ययेण रेचकपूरककुम्भकक्रमेणापि । यद्वा वामनाड्या पूरितं दक्षिणया त्यजेत्तया वा पूरितं वामयेत्येवं विपर्ययेण । यथोक्तं योगे – ‘इडया पूरयेद्वायुं त्यजेत्पिङ्गलया ततः ।। पिङ्गलापूरितं वायुमिडया च परित्यजेत् ।।’ इति । निर्जितेन्द्रिय इति प्रत्याहार उक्तः ।। ३३ ।।

Gita Press translation – Uddhava submitted: (Now) be pleased to tell Me, O Lord with lotus-like eyes, the process of meditation indicated in the foregoing verses – as to how, in what form and as what a seeker of Liberation should contemplate on You (31). The glorious Lord replied: Seated on a sear of moderate height (neither very high nor very low) with his body erect in a comfortable posture placing both his hands (with palm upwards) on his lap and steadying his gaze on the tip of his nose, and having fully controlled his senses, one should cleanse the passages of the life-breath by (the three processes of breath-control viz.,) Pūraka (slow inhalation) Kumbhaka (retention of breath) and Recaka (slow exhalation) and should slowly practice this course in the reverse order (i.e., by doing Recaka first, Kumbhaka next and Pūraka last of all) too (32-33).

The प्रातिपदिकम् ‘वक्तुम्’ is derived from the verbal root √वच् (वचँ परिभाषणे २. ५८). The अकारः at the end of “वचँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) वच् + तुमुँन् । By 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with any one of the following verbal roots or their synonyms –
(i) √शक् (शकॢँ शक्तौ ५. १७)
(ii) √धृष् (ञिधृषाँ प्रागल्भ्ये ५. २५)
(iii) √ज्ञा (ज्ञा अवबोधने ९. ४३)
(iv) √ग्लै (ग्लै हर्षक्षये १. १०५१)
(v) √घट् (घटँ चेष्टायाम् १. ८६७)
(vi) √रभ् (रभँ राभस्ये १. ११२९)
(vii) √लभ् (डुलभँष् प्राप्तौ १. ११३०)
(viii) √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)
(ix) √सह् (षहँ मर्षणे १. ९८८)
(x) √अर्ह् (अर्हँ पूजायाम् १. ८४१)
(xi) √अस् (असँ भुवि २. ६०)

See question 2.

(2) वच् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) वक् + तुम् । By 8-2-30 चोः कुः

= वक्तुम् ।

‘वक्तुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘वक्तुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(4) वक्तुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(5) वक्तुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has वक्तुम् been used in the गीता?

2. Commenting on the सूत्रम् 3-4-65 शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् (used in step 1) the सिद्धान्तकौमुदी says – अर्थग्रहणमस्तिनैव सम्बध्यते। अनन्तरत्वात्। Please explain.

3. Where सूत्रम् prescribes the ईकारादेश: in the प्रातिपदिकम् ‘आसीन’?

4. Can you spot the substitution ‘शतृँ’ in the commentary?

5. Where has the सूत्रम् 3-1-120 विभाषा कृवृषोः been used in the commentary?

6. How would you say this in Sanskrit?
“You ought to tell me what’s on your mind.” Paraphrase to “You ought to tell me that which is on your mind.”

Easy questions:

1. In the verses can you a तिङन्तं पदम् which is a आर्ष-प्रयोग: (irregular grammatical usage)?

2. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in the commentary?

संक्रमितुम् ind

Today we will look at the form संक्रमितुम् ind from रघुवंशम् 5.10.

अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय ।
कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥ 5-10 ॥

मल्लिनाथ-टीका
अपीति ।। किंच, त्वं प्रसन्नेन सता महर्षिणा सम्यग्विनीय शिक्षयित्वा । विद्यामुपदिश्येत्यर्थः । गृहाय गृहस्थाश्रमं प्रवेष्टुम् । ‘क्रियार्थोपपद -‘ (पा. २-३-१४) इत्यादिना चतुर्थी । अनुमतोऽप्यनुज्ञातः किम् ? हि यस्मात्ते तव सर्वेषामाश्रमाणां ब्रह्मचर्य-वानप्रस्थ-यतीनामुपकारे क्षमं शक्तम् । ‘क्षमं शक्ते हिते त्रिषु’ इत्यमरः । द्वितीयमाश्रमं गार्हस्थ्यं संक्रमितुं प्राप्तुमयं कालः । विद्याग्रहणानन्तर्यात्तस्येति भावः । ‘कालसमयवेलासु तुमुन्’ (पा. 3-3-164) इति तुमुन्। सर्वोपकारक्षममित्यत्र मनुः (३-७७)- ‘यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः । वर्तन्ते गृहिणस्तद्वदाश्रित्येतर आश्रमा: ।।’ इति ।। १० ।।

Translation – Has not the great sage graciously given you permission to enter on the life of a householder, seeing that you have been properly instructed? For surely it is now time for you to enter upon the second stage of life which enables one to render service to all (10).

The प्रातिपदिकम् ‘संक्रमितुम्’ is derived from the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) along with the उपसर्गः ‘सम्’। The उकारः at the end of “क्रमुँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) सम् क्रम् + तुमुँन् । By 3-3-167 कालसमयवेलासु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with a word which denotes काल: (‘time.’)
Notes: The mention of only three synonyms (काल:, समय: and वेला) – rather than all – should be treated as illustrative only. This implies that other synonyms (such अवसर:) of काल: also qualify as उपपदम्।

(2) सम् क्रम् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) सम् क्रम् + इट् तुम् । By 7-2-35 आर्धधातुकस्येड् वलादेः, an आर्धधातुक-प्रत्यय: beginning with a letter of the वल्-प्रत्याहारः gets the augment “इट्”। 1-1-46 आद्यन्तौ टकितौ places the “इट्”-आगमः at the beginning of the प्रत्यय:।

(4) सम् क्रम् + इ तुम् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) सं क्रम् + इ तुम् । । By 8-3-23 मोऽनुस्वारः

(6) सङ्क्रमितुम्/संक्रमितुम् । By 8-4-59 वा पदान्तस्य

‘संक्रमितुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘संक्रमितुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(7) संक्रमितुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(8) संक्रमितुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५) been used in the first ten verses of Chapter One of the गीता?

2. Can you recall three सूत्राणि (which we have studied) in which पाणिनि: specifically mentions the verbal root √क्रम् (क्रमुँ पादविक्षेपे १. ५४५)?

3. Commenting on the सूत्रम् 3-3-167 कालसमयवेलासु तुमुन् the सिद्धान्त्कौमुदी says – पर्यायोपादानमर्थोपलक्षणार्थम्। Please explain.

4. Commenting further on the same सूत्रम् the सिद्धान्त्कौमुदी says – प्रैषादिग्रहणमिहानुवर्तते। तेनेह न। भूतानि काल: पचतीति वार्ता। Please explain.

5. How would you say this in Sanskrit?
“It’s time to wake up!” Paraphrase to “This is the time to wake up.” Use the verbal root √बुध् (बुधँ अवगमने १. ९९४, बुधँ अवगमने ४. ६८) with the उपसर्ग: ‘प्र’ for ‘to wake up.’

6. How would you say this in Sanskrit?
“This is not the time to cry.”

Easy questions:

1. Which सूत्रम् prescribes the दीर्घादेश: (elongation) in the form गृहाय?

2. Where has the सूत्रम् 7-3-110 ऋतो ङिसर्वनामस्थानयोः been used in the commentary?

ज्ञातुम् ind

Today we will look at the form ज्ञातुम् ind from श्रीमद्भागवतम् 6.4.2.

तस्यैव व्यासमिच्छामि ज्ञातुं ते भगवन्यथा । अनुसर्गं यया शक्त्या ससर्ज भगवान्परः ।। ६-४-२ ।।
सूत उवाच
इति सम्प्रश्नमाकर्ण्य राजर्षेर्बादरायणिः । प्रतिनन्द्य महायोगी जगाद मुनिसत्तमाः ।। ६-४-३ ।।

श्रीधर-स्वामि-टीका
व्यासं विस्तारम् । ते त्वत्तः यया शक्त्या यथा ससर्ज तां शक्तिं तत्प्रकारं च ज्ञातुमिच्छामिअनुसर्गमनुवृत्तं सर्गम् ।। २ ।।

Gita Press translation – I desire to know from you the details of it, O glorious sage, as well as how and with what power the Supreme Lord evolved the subsequent creation (referred to in 4-30-49) (2). Sūta continued: Śuka (the son of Bādarāyaṇa), the great contemplative sage ever united with the Lord, welcomed this noble inquiry of Parīkṣit (the royal sage), on hearing and replied (as follows), O jewels among sages! (3)

The प्रातिपदिकम् ‘ज्ञातुम्’ is derived from the verbal root √ज्ञा (ज्ञा अवबोधने ९. ४३).

(1) ज्ञा + तुमुँन् । By 3-3-158 समानकर्तृकेषु तुमुन् – The affix तुमुँन् may be used following a verbal root when in conjunction with another verbal root which denotes the sense of ‘wish/desire’, provided both actions have the same agent.

ज्ञातुमिच्छामि । The verbal root √इष् (इषुँ इच्छायाम् ६. ७८) used in इच्छामि denotes ‘wish/desire.’ The common agent of both the actions of ज्ञातुम् and इच्छामि is अहम्।

(2) ज्ञा + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

= ज्ञातुम् ।

‘ज्ञातुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘ज्ञातुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(3) ज्ञातुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(4) ज्ञातुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. Where has the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् (used in step 1) been used for the last time in the गीता?

2. Commenting on the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् the सिद्धान्तकौमुदी says अक्रियार्थोपपदार्थमेतत्। Please explain.

3. The वृत्ति: of the सूत्रम् 3-3-158 समानकर्तृकेषु तुमुन् in the सिद्धान्तकौमुदी says इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । Commenting on this the तत्त्वबोधिनी says – एकेति किम्? पुत्रस्य पठनमिच्छति। And further इह सूत्रे समानकर्तृकेति पदाभावे पुत्रस्य पठितुमिच्छतीति प्रयोगः स्यात्। Please explain.

4. Can you spot a निष्ठा affix in the commentary?

5. How would you say this in Sanskrit?
“I want to know the name of this delicious fruit.” Use the adjective प्रातिपदिकम् ‘स्वादु’ for ‘delicious.’

6. How would you say this in Sanskrit?
“Who would not want to go to heaven?”

Easy questions:

1. Where is the सूत्रम् 7-3-105 आङि चापः used in this verses?

2. Which सूत्रम् prescribes the छकारादेश: (substitution ‘छ्’) in the form इच्छामि?

प्रेक्षकः mNs

Today we will look at the form प्रेक्षकः mNs from श्रीमद्-वाल्मीकि-रामायणम् 2.54.25

सुदर्शमिह मां प्रेक्ष्य मन्येऽहमिममाश्रमम् ।। २-५४-२४ ।।
आगमिष्यति वैदेहीं मां चापि प्रेक्षको जनः । अनेन कारणेनाहमिह वासं न रोचये ।। २-५४-२५ ।।
एकान्ते पश्य भगवन्नाश्रमस्थानमुत्तमम् । रमते यत्र वैदेही सुखार्हा जनकात्मजा ।। २-५४-२६ ।।
एतच्छ्रुत्वा शुभं वाक्यं भरद्वाजो महामुनिः । राघवस्य तु तद् वाक्यमर्थग्राहकमब्रवीत् ।। २-५४-२७ ।।
दशक्रोश इतस्तात गिरिर्यस्मिन्निवत्स्यसि । महर्षिसेवितः पुण्यः पर्वतः शुभदर्शनः ।। २-५४-२८ ।।

Gita Press translation – “Finding me easy to behold at this place, people keen to gaze on Sītā (a princess of Videha kingdom) as well as on myself, I presume, will frequent this hermitage. For this reason I do not approve of my sojourn here (24-25). (Pray, therefore) look for some excellent site for a hermitage in some lonely place, O venerable sir, where Sītā (a princess of the Videha dynasty), daughter of King Janaka, who deserves (every) comfort, may find delight.” (26) Hearing this pious submission (of Śrī Rāma), the great sage Bharadwāja for his part made the following answer pointing out the place sought by Śrī Rāma (a scion of Raghu): – (27) Sixty miles from this place, O dear son, lies a sacred mountain, on which you will take up your abode, which is inhabited by great Ṛṣis and is charming to look at and has a number of offshoots (28).

The प्रातिपदिकम् ‘प्रेक्षक’ is derived from the verbal root √ईक्ष् (ईक्षँ दर्शने, भ्वादि-गणः, धातु-पाठः #१. ६९४) along with the उपसर्गः ‘प्र’। The अकारः at the end of “ईक्षँ” gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः।

(1) प्र ईक्ष् + ण्वुल् । By 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ – The affix तुमुँन् as well as ण्वुल् may be used following a verbal root to denote a future action when in conjunction with another action intended for the future action.
Note: क्रियार्था क्रिया is an action (क्रिया) whose अर्थ: (= प्रयोजनम्) is (another) action (क्रिया)।

वैदेहीं मां चापि प्रेक्षकः जनः आगमिष्यति। Here the action of ‘coming’ (आगमन-क्रिया) is the क्रियार्था क्रिया for the future action of ‘gazing’ (प्रेक्षण-क्रिया)।

(2) प्र ईक्ष् + वु । अनुबन्ध-लोप: by 1-3-7 चुटू, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(3) प्र ईक्ष् + अक । By 7-1-1 युवोरनाकौ – The affixes “यु” and “वु” are substituted respectively by “अन” and “अक”। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix “वु” is replaced by “अक”।

(4) प्रेक्षक । By 6-1-87 आद्गुणः

‘प्रेक्षक’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(5) प्रेक्षक + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(6) प्रेक्षक + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-9 तस्य लोपः

(7) प्रेक्षकः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. What would be the final form in this example if the affix तुमुँन् were to be used (instead of the affix ण्वुल्)?

2. Can you recall another सूत्रम् (besides 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्) which prescribes the affix ण्वुल्?

3. Which सूत्रम् prescribes the augment ‘इट्’ in the form आगमिष्यति?

4. Where has the सूत्रम् 7-4-49 सः स्यार्धधातुके been used in the verses?

5. How would you say this in Sanskrit?
“The sage Viśwāmitra came to Ayodhyā (keen) to see King Daśaratha.”

Advanced question:

1. Consider the word सुखार्हा (स्त्रीलिङ्गे प्रथमा-एकवचनम्)। The विग्रह-वाक्यम् is सुखमर्हतीति (सुखम् अर्हति इति) सुखार्हा। Could we derive this form using the affix अण् prescribed by 3-2-1 कर्मण्यण्? The answer is no. Why not?
The अनुवृत्ति: of कर्मणि runs from 3-2-1 down to 3-2-56. In this section can you find a सूत्रम् which we can use to derive सुखार्हा? Hint: पाणिनि: specifically mentions the verbal root √अर्ह् (अर्हँ पूजायाम् १. ८४१) in the सूत्रम्।

Easy questions:

1. Where has the सूत्रम् 8-3-32 ङमो ह्रस्वादचि ङमुण्नित्यम् been used in the verses?

2. In the verses can you spot a word in which the affix ‘हि’ has taken the लुक् elision?

द्रष्टुम् ind

Today we will look at the form द्रष्टुम् ind from श्रीमद्भागवतम् 10.87.5.

एकदा नारदो लोकान्पर्यटन्भगवत्प्रियः । सनातनमृषिं द्रष्टुं ययौ नारायणाश्रमम् ।। १०-८७-५ ।।
यो वै भारतवर्षेऽस्मिन्क्षेमाय स्वस्तये नृणाम् । धर्मज्ञानशमोपेतमाकल्पादास्थितस्तपः ।। १०-८७-६ ।।
तत्रोपविष्टमृषिभिः कलापग्रामवासिभिः । परीतं प्रणतोऽपृच्छदिदमेव कुरूद्वह ।। १०-८७-७ ।।

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Going about the worlds, on one occasion, (the sage) Nārada, beloved of the Lord, went to the hermitage of (the sage) Nārāyaṇa in order to see the immortal seer, who has from the (very) beginning of the Kalpa (cycle) betaken Himself in this (land of) Bhāratavarṣa, for the prosperity and spiritual well-being of men, to (a life of) asceticism, coupled with piety, Self-Knowledge and dispassion (5-6). Bending low (with reverence), O jewel among the Kurus, Nārada put this very question to the divine sage, who was seated there (in His hermitage) surrounded by sages inhabiting the village of Kalāpa (7).

The प्रातिपदिकम् ‘द्रष्‍टुम्’ is derived from the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३). The “इर्” in “दृशिँर्” gets the इत्-सञ्ज्ञा by the वार्तिकम् – इर इत्सञ्ज्ञा वाच्या and takes लोप: by 1-3-9 तस्य लोपः

(1) दृश् + तुमुँन् । By 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ – The affix तुमुँन् as well as ण्वुल् may be used following a verbal root to denote a future action when in conjunction with another action intended for the future action.
Notes: (i) क्रियार्था क्रिया is an action (क्रिया) whose अर्थ: (= प्रयोजनम्) is (another) action (क्रिया)।

सनातनमृषिं द्रष्टुं ययौ । Here the action of ‘going’ (यान-क्रिया) is the क्रियार्था क्रिया for the future action of ‘seeing’ (दर्शन-क्रिया)।

(2) दृश् + तुम् । अनुबन्ध-लोप: by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः
Note: 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ stops the augment ‘इट्’ which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः

(3) दृ अम् श् + तुम् । By 6-1-58 सृजिदृशोर्झल्यमकिति, when followed by a अकित् (does not have ककार: as a इत्) affix which begins with a झल् letter, the verbal root √सृज् (सृजँ विसर्गे ४. ७५, ६. १५०) as well as √दृश् (दृशिँर् प्रेक्षणे १. ११४३) gets the augment अम्। As per 1-1-47 मिदचोऽन्त्यात्परः, the augment अम् joins after the last vowel (ऋकार:) of the अङ्गम् “दृश्”।

(4) दृ अ श् + तुम् । अनुबन्ध-लोप: by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(5) द्रश् + तुम् । By 6-1-77 इको यणचि।

(6) द्रष् + तुम् By 8-2-36 व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राजच्छशां षः, the seven verbal roots listed (“व्रश्च्”, “भ्रस्ज्”, “सृज्”, “मृज्”, “यज्”, “राज्”, “भ्राज्”) and terms ending in a छकारः or शकारः get षकारः as a replacement, when they are at the end of a पदम् or are followed by a झल् letter.

(7) द्रष्टुम् । By 8-4-41 ष्टुना ष्टुः

‘द्रष्टुम्’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।
And ‘द्रष्टुम्’ gets the अव्यय-सञ्ज्ञा by 1-1-39 कृन्मेजन्तः – A term ending in a कृत्-प्रत्यय: ending in a मकारः or एच् (“ए”, “ओ”, “ऐ”, “औ”) is designated as an indeclinable.

(8) द्रष्टुम् + सुँ (default) । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(9) द्रष्टुम् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after an अव्ययम् take the लुक् elision.

Questions:

1. In which chapter of the गीता has द्रष्टुम् been used?

2. What would be the final form in this example if the affix ण्वुल् were to be used (instead of the affix तुमुँन्)?

3. Commenting on the सूत्रम् 3-3-10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ (used in step 1) the सिद्धान्तकौमुदी says – अत्र वासरूपेण तृजादयो न। पुनर्ण्वुलुक्ते:। Please explain.

4. Commenting on the same सूत्रम् the तत्त्वबोधिनी says – तुमुन्ण्वुलोः कृत्त्वाविशेषेऽपि ‘अव्ययकृतो भाव’ इति वचनाद्भावे तुमुन्। ण्वुल्तु कर्तरि। Please explain.

5. Can you spot the substitution ‘शतृँ’ in the verses?

6. How would you say this in Sanskrit?
“In the coming week I’ll go to India to see my (own) mother.”

Easy questions:

1. What would be an alternate form for नृणाम्?

2. Where has the सूत्रम् 6-1-16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च been used in the verses?

Recent Posts

February 2013
M T W T F S S
 123
45678910
11121314151617
18192021222324
25262728  

Topics