Home » 2012 » December

Monthly Archives: December 2012

विद्वान् mNs

Today we will look at the form विद्वान् mNs from श्रीमद्भागवतम् 11.28.30.

करोति कर्म क्रियते च जन्तुः केनाप्यसौ चोदित आनिपातात् । न तत्र विद्वान्प्रकृतौ स्थितोऽपि निवृत्ततृष्णः स्वसुखानुभूत्या ।। ११-२८-३० ।।
तिष्ठन्तमासीनमुत व्रजन्तं शयानमुक्षन्तमदन्तमन्नम् । स्वभावमन्यत्किमपीहमानमात्मानमात्मस्थमतिर्न वेद ।। ११-२८-३१ ।।

श्रीधर-स्वामि-टीका
ननु विदुषामपि सर्वथा कर्म दुष्परिहरमिति पुनः संसारः स्यादत आह – करोतीति । विदुषोऽन्योऽसौ जन्तुर्देह एव भोजनादिकर्म करोति क्रियते विक्रियते तेन कर्मणा पुष्ट्याद्यपि प्राप्नोतीत्यर्थः । केनापि संस्कारादिना चोदित आनिपातान्मरणपर्यन्तं करोतिविद्वांस्तु प्रकृतौ देहे स्थितोऽपि कर्मणि न विक्रियते, निरहंकारित्वात् । हर्षविषादादिभिः संसारं न प्राप्नोति ।। ३० ।। किंच, आस्तां तावद्दैहिककर्मभिर्विकारशङ्का, यतो देहमप्यसौ न पश्यतीत्याह – तिष्ठन्तमिति । उक्षन्तं मूत्रयन्तम् । स्वभावप्राप्तमन्यदपि दर्शनस्पर्शनादि ईहमानं कुर्वन्तमात्मानं देहम् ।। ३१ ।।

Gita Press translation – Impelled by some agency (the Inner Controller or force of destiny etc.,) the ignorant man performs actions till his death and is subjected to joy and sorrow (undergoes transmigration thereby.) The enlightened soul (however) is not so subjected, though seated in a body (a product of Matter), his thirst (for the pleasures of sense) having ceased due to his enjoying the bliss of Self-Realization (and hence does not undergo transmigration through performing actions all his life) (30). He whose mind is fixed on the Self is not aware of the body whether it is standing or sitting, walking or lying down, answering the calls of nature or masticating food or pursuing any other natural activity (31).

The प्रातिपदिकम् ‘विद्वस्’ is derived from the verbal root √विद् (विदँ ज्ञाने २. ५९)

The अकार: at the end of ‘विदँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a उदात्त-स्वरः। Therefore as per the default 1-3-78 शेषात् कर्तरि परस्मैपदम्, √विद् takes परस्मैपद-प्रत्ययाः।

(1) विद् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) विद् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) विद् + शतृँ । 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action (in the present example न विक्रियते)। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √विद् (विदँ ज्ञाने २. ५९) is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

Note: ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्। Since ‘शतृँ’ is अपित् (does not have the letter ‘प्’ as a इत्) it behaves ङिद्वत् (as if it has the letter ‘ङ्’ as a इत्) by 1-2-4 सार्वधातुकमपित्।

(4) विद् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) विद् + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(6) विद् + अत् । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) विद् + वसुँ । By 7-1-36 विदेः शतुर्वसुः – When following a अङ्गम् consisting of the verbal root √विद् (विदँ ज्ञाने २. ५९), the affix ‘शतृँ’ is optionally replaced by a ‘वसुँ’। As per 1-1-55 अनेकाल्शित्सर्वस्य the entire affix ‘शतृँ’ is replaced by ‘वसुँ’। See question 2.
Note: As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, ‘वसुँ’ also has the सार्वधातुक-सञ्ज्ञा and behaves ङिद्वत्। Since ‘वसुँ’ has the सार्वधातुक-सञ्ज्ञा there is no question of applying 7-2-35 आर्धधातुकस्येड् वलादेः (which requires a आर्धधातुक-प्रत्यय:)। And ‘वसुँ’ being ङिद्वत् allows 1-1-5 क्क्ङिति च to stop 7-3-86 पुगन्तलघूपधस्य च।

(8) विद् + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

= विद्वस् ।

‘विद्वस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे प्रथमा-एकवचनम्।

(9) विद्वस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The प्रत्यय: “सुँ” has the सर्वनामस्थान-सञ्ज्ञा here by 1-1-43 सुडनपुंसकस्य। This allows 7-1-70 to apply in step 11 and 6-4-10 to apply in step 13.

(10) विद्वस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(11) विद्व नुँम् स् + स् । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, 1-1-47 मिदचोऽन्त्यात्परः

(12) विद्व न् स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) विद्वा न् स् + स् । By 6-4-10 सान्तमहतः संयोगस्य

(14) विद्वा न् स् । By 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्

(15) विद्वान् । By 8-2-23 संयोगान्तस्य लोपः with the help of 8-2-24 रात्‌ सस्य। Note: After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. Where has the word विद्वान् been used in the गीता?

2. What would be the final form in this example in the case where the optional ‘वसुँ’ substitution (by 7-1-36 विदेः शतुर्वसुः) is not done?

3. Commenting on the सूत्रम् 7-1-36 विदेः शतुर्वसुः, the तत्त्वबोधिनी says – स्थानिवत्त्वादेव सिद्धे वसोरुगित्करणं ‘वसोः संप्रसारणम्’ इत्यत्र क्वसोरपि सामान्यग्रहणार्थम्। तत्सामर्थ्याच्च ‘एकानुबन्धग्रहणे न द्व्यनुबन्धकस्य’ इत्येतदपि न प्रवर्तते। Please explain.

4. Where has the सूत्रम् 6-4-52 निष्ठायां सेटि been used in the verses?

5. Which सूत्रम् is used for the इकारादेश: in the form स्थित:?

6. How would you say this in Sanskrit?
“O wise one! (Please) teach me grammar.” Use द्वितीया विभक्ति: with ‘me’ as well as ‘grammar.’ Use a causative form of √इ (इङ् अध्ययने – नित्यमधिपूर्वः २. ४१) with the उपसर्ग: ‘अधि’ for ‘to teach.’ Remember to use 6-1-48 क्रीङ्जीनां णौ and 7-3-36 अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ।

Easy questions:

1. Where has the सूत्रम् 3-1-67 सार्वधातुके यक् been used in the verses?

2. Can you spot the affix ‘उ’ in the verses?

आसीनम् mAs

Today we will look at the form आसीनम् mAs from श्रीमद्भागवतम् 1.9.10.

तान्समेतान्महाभागानुपलभ्य वसूत्तमः । पूजयामास धर्मज्ञो देशकालविभागवित् ।। १-९-९ ।।
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् । हृदिस्थं पूजयामास माययोपात्तविग्रहम् ।। १-९-१० ।।

श्रीधर-स्वामि-टीका
वसूत्तमो भीष्मः । देशकालविभागविदित्युत्थातुमशक्यत्वाच्छयान एव मनसा वाचा च पूजयामासेत्यभिप्रायः ।। ९ ।। हृदिस्थं सन्तं पुरतश्चासीनं पूजयामास ।। १० ।।

Translation – Seeing those highly blessed souls assembled there, Bhīṣma (the foremost of the Vasus, a class of gods) who was well-versed in the principles of right conduct paid his respect to them with due regard to the occasion and place (9). Bhīṣma was also acquainted with the glory of Śrī Kṛṣṇa, the Lord of the universe, who was sitting before him in a personal form assumed through Māyā, and was also enthroned in his heart, and he paid his homage to Him (10).

The प्रातिपदिकम् ‘आसीन’ is derived from the verbal root √आस् (आसँ उपवेशने २. ११).

The अकार: at the end of ‘आसँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वरः। Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम्, √आस् takes आत्मनेपद-प्रत्ययाः।

(1) आस् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) आस् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) आस् + शानच् । 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √आस् is आत्मनेपदी। Hence ‘शानच्’ is chosen and not ‘शतृँ’।

(4) आस् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) आस् + शप् + आन । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: ‘शानच्’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) आस् + आन । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) आस् + ईन । By 7-2-83 ईदासः – When following a अङ्गम् consisting of the verbal root √आस् (आसँ उपवेशने २. ११), (the आकार: of) ‘आन’ is replaced by a ईकार:। Note: As per the परिभाषा-सूत्रम् 1-1-54 आदेः परस्य only the beginning आकारः of the term ‘आन’ is replaced by a ईकार:।

= आसीन ।

‘आसीन’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, द्वितीया-एकवचनम्

(8) आसीन + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्1-3-4 न विभक्तौ तुस्माः prevents the ending मकारः of “अम्” from getting इत्-सञ्ज्ञा।

(9) आसीनम् । By 6-1-107 अमि पूर्वः – In place of a preceding अक् letter and the following vowel (अच्) belonging to the affix “अम्” there is a single substitute of that preceding अक् letter.

Questions:

1. Where has the सूत्रम् 7-2-83 ईदासः (used in step 7) been used in Chapter Twelve of the गीता?

2. Commenting on the सूत्रम् 7-2-83 ईदासः, the काशिका says – अत्र पञ्चम्या परस्य षष्ठी कल्प्यते। Please explain.

3. Can you spot the affix ‘क्विँप्’ in the verses?

4. Where has the substitution ‘शानच्’ (in place of ‘लँट्’) been used in the commentary? Where has ‘शतृँ’ been used?

5. How would you say this in Sanskrit?
“Kaikeyī wanted to see Bharata sitting on the throne.” Use the affix ‘सन्’ with the verbal root √दृश् (दृशिँर् प्रेक्षणे १. ११४३) for ‘to want to see.’ Remember to use 1-3-57 ज्ञाश्रुस्मृदृशां सनः।

Advanced question:

1. Derive the प्रातिपदिकम् ‘उपात्त’ (used in the verses in the compound उपात्तविग्रहम्) from the verbal root √दा (डुदाञ् दाने ३. १०) with the two उपसर्गौ ‘उप’ + ‘आ’ (आङ्)। You will need to use the following सूत्रम् (which we have not studied) 7-4-47 अच उपसर्गात्तः । वृत्ति: अजन्तादुपसर्गात्परस्य ‘दा’ इत्यस्य घोरचस्त: स्यात्तादौ किति। The letter ‘त्’ is substituted in place of the vowel (‘आ’) of the verbal root √दा which has the घु-सञ्ज्ञा (ref. 1-1-20), when the following conditions are satisfied – (i) √दा is preceded by a उपसर्ग: which ends in a अच् (vowel) and (ii) √दा is followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

Easy questions:

1.  Which सूत्रम् is used for the नकारादेश: (letter ‘न्’ as a substitute) in the form तान् (सर्वनाम-प्रातिपदिकम् ‘तद्’, पुंलिङ्गे द्वितीया-बहुवचनम्)?

2. Can you spot a एकारादेश: (letter ‘ए’ as a substitute) in the verses?

मन्यमानः mNs

Today we will look at the form मन्यमानः mNs from श्रीमद्भागवतम् 10.7.27.

तृणावर्तः शान्तरयो वात्यारूपधरो हरन् । कृष्णं नभोगतो गन्तुं नाशक्नोद्भूरिभारभृत् ।। १०-७-२६ ।।
तमश्मानं मन्यमान आत्मनो गुरुमत्तया । गले गृहीत उत्स्रष्टुं नाशक्नोदद्भुतार्भकम् ।। १०-७-२७ ।।

श्रीधर-स्वामि-टीका
वात्या चक्रवातस्तद्रूपधरः कृष्णं हरन् शान्तरयः कथंचिन्नभोगतस्ततः परं गन्तुं नाशक्नोदित्यर्थः ।। २६ ।। गुरुमत्तयाऽतिगौरवेण तं तथा अश्मानमश्मवन्तं पर्वतप्रायं मन्यमानस्तेनैवात्मनो गले गृहीतत्वात्तं त्यक्तुमिच्छन्नपि नाशक्नोदित्यर्थः ।। २७ ।।

Gita Press translation – Carrying away Lord Śrī Kṛṣṇa, Tṛṇāvarta, who had assumed the form of a whirlwind, went up to the skies (to a certain height) but could not proceed (further), his impetuosity having ceased now that he (felt he) was carrying a huge burden (since the Lord had grown heavy again) (26). Taking that wonderful Boy to be a rock (of sapphire) because of His being heavier than himself (and having given up the form of a whirlwind), he could not cast Him away, caught as he was by the throat (27).

The प्रातिपदिकम् ‘मन्यमान’ is derived from the verbal root √मन् (मनँ ज्ञाने ४. ७३).

The अकार: at the end of ‘मनँ’ gets the इत्-सञ्ज्ञा by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। This इत् letter has a अनुदात्त-स्वरः। Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम्, √मन् takes आत्मनेपद-प्रत्ययाः।

(1) मन् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) मन् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) मन् + शानच् । 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action (in the present example उत्स्रष्टुम्)। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √मन् is आत्मनेपदी। Hence ‘शानच्’ is chosen and not ‘शतृँ’।

(4) मन् + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) मन् + श्यन् + आन । By 3-1-69 दिवादिभ्यः श्यन्, the श्यन्-प्रत्यय: is placed after the verbal roots belonging to the दिवादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌ । Note: ‘शानच्’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) मन् + य + आन । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) मन्य मुँक् + आन । By 7-2-82 आने मुक् – A अकार: belonging to a अङ्गम् takes the augment मुँक् when followed by ‘आन’। As per 1-1-46 आद्यन्तौ टकितौ – the “मुँक्”-आगम: joins after the अकार:।

(8) मन्य म् + आन = मन्यमान । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

‘मन्यमान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(9) मन्यमान + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) मन्यमान + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(11) मन्यमान: । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. Where has the सूत्रम् 7-2-82 आने मुक् (used in step 7) been used in the last five verses of Chapter Six of the गीता?

2. Commenting on the सूत्रम् 7-2-82 आने मुक्, the तत्त्वबोधिनी says – ‘अतो येयः’ इति पूर्वसूत्रादनुवृत्तं पञ्चम्यन्तमप्यत इति पदं षष्ठ्या विपरिणम्यते, आन इति सप्तमीबलात्। Please explain

3. Which सूत्रम् is used for the दीर्घादेश: in the form गृहीत:?

4. In the verses, can you spot a प्रातिपदिकम् which ends in ‘शतृँ’? Can you spot another one in the commentary?

5. Why doesn’t the निष्ठा affix ‘क्त’ take the augment ‘इट्’ in the form ‘शान्त’ (used as part of the compound शान्तरय: in the verses)?

6. How would you say this in Sanskrit?
“I did not study grammar thinking that this is too difficult.” Use the (compound) adjective प्रातिपदिकम् ‘अतिक्लिष्ट’ for ‘too difficult.’

Easy questions:

1. Where has the सूत्रम् 6-4-8 सर्वनामस्थाने चासम्बुद्धौ been used in the verses?

2. Can you spot the affix ‘श्नु’ in the verses?

Detecting आर्षप्रयोगाः – Advanced example

In the following verses from श्रीमद्भागवतम्, a few words in स्त्रीलिङ्गः are irregularly formed. Can you identify them and explain why they are considered to be irregularly formed (आर्षप्रयोगाः)

क्वचित्पिबन्त्यां पिबति मदिरां मदविह्वलः ।
अश्नन्त्यां क्वचिदश्नाति जक्षत्यां सह जक्षिति ॥ 4-26-57 ॥
क्वचिद्गायति गायन्त्यां रुदत्यां रुदति क्वचित् ।
क्वचिद्धसन्त्यां हसति जल्पन्त्यामनु जल्पति ॥ 4-26-58 ॥
क्वचिद्धावति धावन्त्यां तिष्ठन्त्यामनु तिष्ठति ।
अनु शेते शयानायामन्वास्ते क्वचिदासतीम् ॥ 4-26-59 ॥
क्वचिच्छृणोति शृण्वन्त्यां पश्यन्त्यामनु पश्यति ।
क्वचिज्जिघ्रति जिघ्रन्त्यां स्पृशन्त्यां स्पृशति क्वचित् ॥ 4-26-60 ॥
क्वचिच्च शोचतीं जायामनु शोचति दीनवत् ।
अनु हृष्यति हृष्यन्त्यां मुदितामनु मोदते ॥ 4-26-61 ॥

गायन्त्यः fNp

Today we will look at the form गायन्त्यः fNp from श्रीमद्भागवतम् 10.25.33.

शङ्खदुन्दुभयो नेदुर्दिवि देवप्रणोदिताः । जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखा नृप ।। १०-२५-३२ ।।
ततोऽनुरक्तैः पशुपैः परिश्रितो राजन्स गोष्ठं सबलोऽव्रजद्धरिः । तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः ।। १०-२५-३३ ।।

श्रीधर-स्वामि-टीका
ततो गोवर्धनस्थानात् । अस्य श्रीकृष्णस्य तथाविधानि गोवर्धनोद्धरणादिरूपाणि कृतानि कर्माणि गायन्त्य ईयुर्ययुः । कथंभूताः । एवं प्रेम्णा हृदि स्पृशन्तीति हृदिस्पृशस्ताः । यद्वा कथंभूतस्य । प्रेष्ठत्वेन तासां हृदि स्पृशतीति हृदिस्पृक् तस्य ।। ३३ ।।

Gita Press translation “Prompted by the gods, conchs and kettledrums sounded in the heavens; while Gandharva chiefs – the foremost of whom was Tumburu – sang, O protector of men! (32) Surrounded by loving cowherds and accompanied by Balarāma, O king, the said Śrī Hari went back from that place to Vraja. Full of delight the cowherd women (too) returned (to their respective homes) celebrating such exploits (as the uplifting of Govardhana) of Śrī Kṛṣṇa (who had captivated their heart).(33)”

The प्रातिपदिकम् ‘गायत्’ is derived from the verbal root √गै (गै शब्दे १. १०६५)

√गै is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √गै takes परस्मैपद-प्रत्यया: by default.

(1) गै + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) गै + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) गै + शतृँ । By 3-2-126 लक्षणहेत्वोः क्रियायाः – ‘शतृँ’/’शानच्’ replaces ‘लँट्’ when it follows a verbal root which denotes an action which constitutes a characteristic (लक्षणम्) or result/cause (हेतु: = फलम्/कारणम्) of another action (in the present example ईयु:)। Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √गै is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) गै + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) गै + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: As per 3-4-113 तिङ्शित्सार्वधातुकम्, ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा।

(6) गै + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) गाय् + अ + अत् = गाय + अत् । By 6-1-78 एचोऽयवायावः

(8) गायत् । By 6-1-97 अतो गुणे। Note: Recall the सूत्रम् 6-1-85 अन्तादिवच्च – When a single substitute comes (using 6-1-84) in place of the preceding and the following element, then that single substitute is treated as final (अन्त:) of what precedes as well as initial (आदि:) of what follows. In the present case, what precedes is the ending अकार: of ‘गाय’ and what follows is the beginning अकार: of ‘अत्’ and after applying 6-1-97 we get ‘गायत्’। Now 6-1-85 allows us to treat ‘गायत्’ as (i) गाय + त् as well as (ii) गाय् + अत्। In step 11 below we will treat it as गाय + त् allowing us to satisfy the conditions for applying 7-1-81.

‘गायत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

Now we derive the feminine प्रातिपदिकम् ‘गायन्ती’ –

(9) गायत् + ङीप् । By 4-1-6 उगितश्च – A प्रातिपदिकम् which ends in a उगित् (which has a उक् letter – ‘उ’, ‘ऋ’, ‘ऌ’ – as a इत्) takes the ङीप् affix in the feminine gender. Note: ‘गायत्’ ends in the affix ‘शतृँ’ which has ऋकार: has a इत्। This allows 4-1-6 to apply here.

(10) गायत् + ई । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(11) गाय नुँम् त् + ई । By 7-1-81 शप्श्यनोर्नित्यम् – When a term (‘त्’) which is part of a शतृँ-प्रत्यय: follows a अवर्ण: (अकार: or आकार:) belonging to the शप्/श्यन्-प्रत्यय:, then a अङ्गम् ending in such a term always takes the नुँम् augment when the शी-प्रत्यय: or the feminine ङी-प्रत्यय: follows. As per 1-1-47 मिदचोऽन्त्यात्परः, the नुँम् augment joins after the last vowel (अकार:) of “गायत्”।

(12) गायन्ती । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(13) गायंती । By 8-3-24 नश्चापदान्तस्य झलि

(14) गायन्ती । By 8-4-58 अनुस्वारस्य ययि परसवर्णः

The विवक्षा is प्रथमा-बहुवचनम्।

Please see answer to easy question 1 in the following comment for the derivation of गायन्त्यः – http://avg-sanskrit.org/2012/01/23/रेमिरे-3ap-लिँट्/#comment-3149

Questions:

1. In the गीता can you spot a line in which every word contains ‘शतृँ’?

2. Commenting on the सूत्रम् 7-1-81 (used in step 11), the काशिका says – नित्यग्रहणं वेत्यस्याधिकारस्य निवृत्त्यर्थम्। Please explain.

3. Where has the सूत्रम् 6-4-120 अत एकहल्मध्येऽनादेशादेर्लिटि been used in the verses?

4. Which सूत्रम् prevents the augment ‘इट्’ in the form ‘श्रित’ (used in परिश्रित: in the verses)?

5. Can you spot a नकार-लोप: in the verses?

6. How would you say this in Sanskrit?
“Śrī Hanumān saw ogresses threatening Sītā.” Use √तर्ज् (तर्जँ भर्त्सने १. २५९) for ‘to threaten.’

Easy questions:

1. Where has the सूत्रम् 8-4-62 झयो होऽन्यतरस्याम् been used in the verses?

2. Can you spot a अकार-लोप: (elision of the letter ‘अ’) in the commentary?

शयानान् mAp

Today we will look at the form शयानान् mAp from श्रीमद्भागवतम् 9.6.27.

भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः । इष्टिं स्म वर्तयांचक्रुरैन्द्रीं ते सुसमाहिताः ।। ९-६-२६ ।।
राजा तद्यज्ञसदनं प्रविष्टो निशि तर्षितः । दृष्ट्वा शयानान्विप्रांस्तान्पपौ मन्त्रजलं स्वयम् ।। ९-६-२७ ।।

श्रीधर-स्वामि-टीका
भार्याणां शतेन सह । अस्य पुत्रार्थमिन्द्रदैवत्यामिष्टिं वर्तयामासुः । स्मेत्याश्चर्ये ।। २६ ।। तदेवाह – राजेति षड्भिः । तर्षितस्तृषितः सन् जलार्थं प्रविष्टः मन्त्राभिमन्त्रितं जलं पत्न्यै देयं स्वयं पपौ ।। २७ ।।

Gita Press translation – (Being issue-less and therefore) full of despair, (Yuvanāśwa retired to a forest hermitage) along with his hundred wives. The sages (of that hermitage) were (very) compassionate by nature. Lo! with (great) concentration of mind they conducted on his behalf a sacrifice intended to propitiate Indra (the Lord of paradise) (25). Feeling thirsty at night, the king (Yuvanāśwa) entered their sacrificial hut and, finding the Brāhmaṇas (in charge of the sacrifice) asleep, drank the water (that had been) consecrated with Mantras (and reserved for the principal queen) himself (27).

The प्रातिपदिकम् ‘शयान’ is derived from the verbal root √शी (शीङ् स्वप्ने, अदादि-गणः, धातु-पाठः २. २६)

The ङकार: at the end of ‘शीङ्’ gets the इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः। Thus ‘शीङ्’ is a ङित् (has ङकारः as a इत् letter.) Therefore as per 1-3-12 अनुदात्तङित आत्मनेपदम्, √शी takes आत्मनेपद-प्रत्ययाः।

(1) शी + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) शी + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) शी + शानच् । 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √शी is आत्मनेपदी। Hence ‘शानच्’ is chosen and not ‘शतृँ’।

(4) शी + आन । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) शी + शप् + आन । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: ‘शानच्’ has the सार्वधातुक-सञ्ज्ञा by 3-4-113 तिङ्शित्सार्वधातुकम्

(6) शी + आन । By 2-4-72 अदिप्रभृतिभ्यः शपः, the शप्-प्रत्ययः takes the लुक् elision when following a verbal root belonging to अदादि-गणः।

(7) शे + आन । By 7-4-21 शीङः सार्वधातुके गुणः, the verbal root √शी (शीङ् स्वप्ने २. २६) takes गुण-आदेशः when a सार्वधातुक-प्रत्ययः follows.

(8) शयान । By 6-1-78 एचोऽयवायावः

‘शयान’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा here is पुंलिङ्गे द्वितीया-बहुवचनम्

(9) शयान + शस् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(10) शयान + अस् । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः1-3-4 न विभक्तौ तुस्माः prevents the ending सकारः of ‘शस्’ from getting the इत्-सञ्ज्ञा ।

(11) शयानास् । By 6-1-102 प्रथमयोः पूर्वसवर्णः – When an अक् letter is followed by a vowel (अच्) of the first (nominative) or second (accusative) case then for the two of them (अक् + अच्) there is a single substitute which is the elongated form of the first member (the अक् letter.)

(12) शयानान् । By 6-1-103 तस्माच्छसो नः पुंसि – In the masculine gender, when the letter “स्” of the affix “शस्” follows a vowel which has been elongated by 6-1-102 then it is replaced by the letter “न्”।

Questions:

1. Where has ‘शानच्’ been used in Chapter Fifteen of the गीता?

2. Can you recall another सूत्रम् (besides 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे) in which पाणिनि: specifically mentions ‘शानच्’?

3. Where has the सूत्रम् 6-4-65 ईद्यति been used in the commentary?

4. In the form प्रविष्टः the affix ‘क्त’ has been used:
(i) कर्तरि
(ii) कर्मणि
(iii) भावे
(iv) None of the above.

5. Where has ‘शतृँ’ been used in the commentary?

6. How would you say this in Sanskrit?
“The Greeks eat while reclining.” Use the प्रातिपदिकम् ‘यवन’ for ‘Greek.’

Easy questions:

1. Can you spot the augment ‘आट्’ in the commentary?

2. Where has the सूत्रम् 8-2-2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति been used in the commentary?

पश्यन्तम् mAs

Today we will look at the form पश्यन्तम् mAs from श्रीमद्भागवतम् 11.16.4.

गूढश्चरसि भूतात्मा भूतानां भूतभावन  । न त्वां पश्यन्ति भूतानि पश्यन्तं मोहितानि ते ।। ११-१६-४ ।।
याः काश्च भूमौ दिवि वै रसायां विभूतयो दिक्षु महाविभूते । ता मह्यमाख्याह्यनुभावितास्ते नमामि ते तीर्थपदाङ्घ्रिपद्मम् ।। ११-१६-५ ।।

श्रीधर-स्वामि-टीका
दुर्ज्ञेयत्वमेवाह – गूढः अस्फुटः । भूतानां प्राणिनां मध्ये । अत्र हेतुः – भूतानामात्मा अन्तर्यामी । अत्रापि हेतुः – हे भूतभावनेति । ते त्वया ।। ४ ।। ता एव साकल्येन पृच्छति – हे महाविभूते, याः काश्चिद्भूम्यादिषु ते विभूतयःरसायां रसातले अनुभावितास्त्वयैव केनचिच्छक्तिविशेषेण संयोजिताः तीर्थानां पदं च तदङ्रिपद्मं च ।। ५ ।।

Translation – The Inner Controller of beings, You remain hidden from their view. O Life-giver of (all) created beings! Deluded, by You, living beings are unable to perceive You, even though You are perceiving them (all) (4). Mention to me all those powerful manifestations of Yours, invested by You with Your own divine glory, that may be existing on earth, in the quarters, in heaven or in the subterranean region, O Lord of infinite prowess! I bow to Your lotus-feet, which are the abode of (all) sanctuaries (5).

The प्रातिपदिकम् ‘पश्यत्’ is derived from the verbal root √दृश् (भ्वादि-गणः, दृशिँर् प्रेक्षणे , धातु-पाठः #१. ११४३).

The ‘इर्’ at the end of ‘दृशिँर्’ gets the इत्-सञ्ज्ञा by the वार्त्तिकम् “इर इत्सञ्ज्ञा वाच्या।” and takes लोप: by 1-3-9 तस्य लोपः। The इकार: in “इर्” has a उदात्त-स्वर:। Thus √दृश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, in कर्तरि प्रयोग:, √दृश् takes परस्मैपद-प्रत्यया: by default.

(1) दृश् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) दृश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) दृश् + शतृँ । 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे – The affix ‘लँट्’ is replaced by ‘शतृँ’/’शानच्’ as long as the derived word is in agreement with (has the same reference as) a word which ends in a nominal ending other than the nominative. Note: As per 1-4-99 लः परस्मैपदम्, ‘शतृँ’ has the परस्मैपद-सञ्ज्ञा, while as per 1-4-100 तङानावात्मनेपदम्, ‘शानच्’ has the आत्मनेपद-सञ्ज्ञा। And as explained above, √दृश् is परस्मैपदी। Hence ‘शतृँ’ is chosen and not ‘शानच्’।

(4) दृश् + अत् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

(5) दृश् + शप् + अत् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. Note: As per 3-4-113 तिङ्शित्सार्वधातुकम्, ‘शतृँ’ has the सार्वधातुक-सञ्ज्ञा।

(6) दृश् + अ + अत् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(7) पश्य + अ + अत् । By 7-3-78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः – When followed by a प्रत्ययः which begins with शकार: as a इत्, the verbal roots “√पा, √घ्रा, √ध्मा, √स्था, √म्ना, √दाण्, √दृश्, √ऋ, √सृ, √शद् and √सद्” get “पिब, जिघ्र, धम, तिष्ठ, मन, यच्छ, पश्य, ऋच्छ, धौ, शीय and सीद” as replacements respectively.

(8) पश्यत् । By 6-1-97 अतो गुणे (applied twice.)

‘पश्यत्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।

The derivation of the form पश्यन्तम् from the प्रातिपादिकम् ‘पश्यत्’ is similar to the derivation of अजानन्तम् from the प्रातिपादिकम् ‘अजानत्’ shown in the following post – http://avg-sanskrit.org/2011/02/10/अजानन्तम्-mas/

Questions:

1. Where has ‘शतृँ’ been used in the first five verses of Chapter Seven of the गीता?

2. Commenting on the सूत्रम् 3-2-124 लटः शतृशानचावप्रथमासमानाधिकरणे (used in step 3), the सिद्धान्तकौमुदी says लडित्‍यनुवर्तमाने पुनर्लड्ग्रहणात् प्रथमासामानाधिकरण्‍येऽपि क्‍वचित् । सन् ब्राह्मण: । Please explain.

3. Which सूत्रम् prescribes the elision of the affix ‘णिच्’ in the form मोहितानि?

4. Can you spot a ऊदित् (which has ऊकार: as a इत्) verbal root in the verses?

5. How would you say this in Sanskrit?
“Someone saw me looking at you.”

6. How would you say this in Sanskrit?
“One should not talk while eating.”

Easy questions:

1. Where has the सूत्रम् 7-3-119 अच्च घेः been used in the verses?

2. From which प्रातिपदिकम् is दिक्षु (सप्तमी-बहुवचनम्) derived?

उपेयुषी nAd

Today we will look at the form उपेयुषी nAd from माघकाव्यम् (शिशुपालवधम्) 1.24.

निदाघधामानमिवाधिदीधितिं मुदा विकासं मुनिमभ्युपेयुषी ।
विलोचने बिभ्रदधिश्रितश्रिणी स पुण्डरीकाक्ष इति स्फुटोऽभवत् ।। 1-24 ।।

मल्लिनाथ-टीका
निदाघमुष्णं धाम किरणो यस्य तं तथोक्तम् । “निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि” इति विश्वः । अर्कमिवाधिदीधितिमधिकतेजसं मुनिमभिलक्ष्य । “अभिरभागे” इति लक्षणे कर्मप्रवचनीयसंज्ञा “कर्मप्रवचनीययुक्ते द्वितीया” । मुदा विकासमुपेयुषी उपगते । क्वसुप्रत्ययान्तो निपातः । अत एवाधिश्रिता प्राप्ता श्रीर्याभ्यां ते तथोक्ते । “इकोऽचि विभक्तौ” इति नुमागमः । विलोचने बिभ्रत् । “नाभ्यस्ताच्छतुः” इति नुमभावः । हरिः पुण्डरीकाक्ष इत्येवं स्फुटोऽभवत् । सूर्यसंनिधाने श्रीविकासभावादक्ष्णां पुण्डरीकसाधर्म्यात् । पुण्डरीके इवाक्षिणी यस्येत्यवयवार्थलाभे पुण्डरीकाक्ष इति व्यक्तम् । अन्वर्थसंज्ञोऽभूदित्यर्थः । बिभ्रत्स्फुटोऽभवदिति पदार्थहेतुकस्य काव्यलिङ्गस्य निदाघधामानमिवेत्युपमासापेक्षत्वादनयोरङ्गाङ्गिभावेन संकरः ।।

Translation – Bearing two splendid eyes which had reached dilation with joy observing the sage (Nārada) – who was very brilliant like the Sun (the one with warm rays) – Śrī Kṛṣṇa become evident as Puṇḍarīkākṣa (one who has lotus-like eyes.) (24).

The प्रातिपदिकम् ‘उपेयिवस्’ is derived from the verbal root √इ (इण् गतौ #२. ४०) preceded by the उपसर्गः ‘उप’।

(1) उप इ + लिँट् । By 3-2-105 छन्दसि लिट्

(2) उप इ + क्वसुँ । By 3-2-107 क्वसुश्च– The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106 लिटः कानज्वा.) As per 1-4-99 लः परस्मैपदम्, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।

Note: As per the special सूत्रम् 3-2-109 उपेयिवाननाश्वाननूचानश्च the three ready made forms उपेयिवान्, अनाश्वान् and अनूचान: are allowed to be used in classical language (भाषायम्)।

(3) उप इ + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः। Note: 1-1-5 क्क्ङिति च stops the गुणादेश: (in place of ‘इ’) which may have been done by 7-3-84 सार्वधातुकार्धधातुकयोः

(4) उप इ इ + वस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(5) उप ई इ + वस् । By 7-4-69 दीर्घ इणः किति, when followed by a लिँट्-प्रत्यय: which is कित् (has ककार: as a इत्), there is an elongation of the vowel in the अभ्यास: of the verbal root √इ (इण् गतौ २. ४०)। See question 2.

(6) उप ई इ + इट् वस् । The augment ‘इट्’ is applied here on the basis of the fact that पाणिनि: has given the ready made form ‘उपेयिवान्’ (in the सूत्रम् 3-2-109 उपेयिवाननाश्वाननूचानश्च) which contains the augment ‘इट्’। Note: In the absence of this special permission, the augment ‘इट्’ would have been prevented here by the नियम-सूत्रम् 7-2-67 वस्वेकाजाद्घसाम्

(7) उप ई इ + इ वस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) उप ई य् + इवस् । By 6-4-81 इणो यण्, the verbal root √इ (इण् गतौ #२. ४०), gets यण् as the replacement when followed by an अजादि-प्रत्यय: (vowel-beginning affix).

(9) उपेयिवस् । By 6-1-87 आद्गुणः, in place of a preceding अवर्ण: letter (अकार: or आकार:) and a following अच् letter, there is a single substitute of a गुण: letter (“अ”, “ए”, “ओ”)। Note: “अ”, “ए” and “ओ” get the गुण-सञ्ज्ञा by the सूत्रम् 1-1-2 अदेङ् गुणः

‘उपेयिवस्’ gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा here is नपुंसकलिङ्गे द्वितीया-द्विवचनम्

(9) उपेयिवस् + औट् । By 4-1-2 स्वौजसमौट्छष्टा…

(10) उपेयिवस् + शी । By 7-1-19 नपुंसकाच्च – The affixes “औ” and “औट्” take “शी” as their replacement when following a neuter अङ्गम्।

(11) उपेयिवस् + ई । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The अङ्गम् ‘उपेयिवस्’ gets the भ-सञ्ज्ञा by 1-4-18 यचि भम्।

(12) उपेय् उ अ स् + ई । 6-4-131 वसोः सम्प्रसारणम्, the अङ्गम् that ends in the ‘वसुँ’ affix and has the भ-सञ्ज्ञा takes सम्प्रसारणम्। Simultaneously, the इट्-आगमः which came in because the affix ‘वसुँ’ was वलादिः goes away since we do not have a वलादि-प्रत्ययः after सम्प्रसारणम्। Recall the न्यायः ‘निमित्तापाये नैमित्तिकस्याप्यपाय:’ (when a cause is gone, its effect is also gone.)

(13) उपेय् उ स् + ई । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(14) उपेयुषी । By 8-3-59 आदेशप्रत्यययोः, the letter “स्” is replaced by the cerebral “ष्” when preceded either by a letter of the इण्-प्रत्याहार: or a letter of the क-वर्ग: (“क्”, “ख्”, “ग्”, “घ्”, “ङ्”)। This substitution only takes place if the “स्” is an आदेश: (substitute) or part of a प्रत्यय: (affix.)

Questions:

1. Where has the verbal root √इ (इण् गतौ #२. ४०) been used along with the उपसर्गः ‘उप’ in the first five verses of Chapter Twelve of the गीता?

2. Why don’t we apply 6-1-101 अकः सवर्णे दीर्घः after step 5? The तत्त्वबोधिनी gives the answer as ‘दीर्घ इणः किति’ इत्यभ्यासस्य दीर्घे कृते तत्सामर्थ्यात्सवर्णदीर्घाभाव:।

3. Can you spot the affix ‘क’ in the verses?

4. In which word in the verses has the सूत्रम् 7-1-78 नाभ्यस्ताच्छतुः been used?

5. Can you spot a word in the commentary in which the affix ‘सिँच्’ has taken the लुक् elision?

6. How would you say this in Sanskrit?
“Having left his own brother, Vibhīṣaṇa approached Śrī Rāma.” Use the अव्ययम् ‘त्यक्त्वा’ for ‘having left.’

Easy questions:

1. Where has the सूत्रम् 7-1-75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः been used in the commentary?

2. Why doesn’t 6-1-77 इको यणचि apply between उपेयुषी + उपगते in the commentary?

ऊषिवान् mNs

Today we will look at the form ऊषिवान् mNs from श्रीमद्भागवतम् 1.6.8.

सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती । ईशस्य हि वशे लोको योषा दारुमयी यथा ।। १-६-७ ।।
अहं च तद्ब्रह्मकुले ऊषिवांस्तदवेक्षया । दिग्देशकालाव्युत्पन्नो बालकः पञ्चहायनः ।। १-६-८ ।।

श्रीधर-स्वामि-टीका
किंकरीत्यस्यार्थं प्रपञ्चयति – सेति । अस्वतन्त्रा सा । अतो न कल्पा न समर्था आसीत्दारुमयी योषेत्यतिपारवश्ये दृष्टान्तः ।। ७ ।। तदेवं सा स्नेहं चक्रेऽहं च दिगादिष्वनभिज्ञोऽतस्तत्रैव न्यवसमित्याह । अहं च तस्मिन्ब्रह्मकुले तस्या मातुः स्नेहानुबन्धस्यावेक्षया । कदा विरमेदिति प्रतीक्षयेत्यर्थः । ऊषिवान्वासं कृतवान् । पञ्चहायनः पञ्चवर्षः ।

Gita Press translation – Much as she liked to supply my wants and to provide against my future, she failed to do so, dependent as she was. The world is indeed subject to the control of its Ruler (God) even as a puppet is controlled by the wire-puller (7). Out of regard for her I continued in that locality of the Brāhmaṇas. Being only five years of age, I had no idea then of the four quarters or even of space and time (8).

The प्रातिपदिकम् ‘ऊषिवस्’ is derived from the verbal root √वस् (वसँ निवासे १. ११६०).

(1) वस् + लिँट् । By 3-2-105 छन्दसि लिट्

(2) वस् + क्वसुँ । By 3-2-107 क्वसुश्च– The affix लिँट् – prescribed by 3-2-105 छन्दसि लिट् – may optionally be replaced by the affix ‘क्वसुँ’ also (in addition to ‘कानच्’ prescribed by 3-2-106 लिटः कानज्वा.) As per 1-4-99 लः परस्मैपदम्, the affix ‘क्वसुँ’ is designated as परस्मैपदम्।

Note: As per the special सूत्रम् 3-2-108 भाषायां सदवसश्रुवः the ‘क्वसुँ’-आदेशः may also be used in the classical language (भाषायम्) following the verbal root √सद् (षदॢँ विशरणगत्यवसादनेषु १. ९९०, षदॢँ विशरणगत्यवसादनेषु ६. १६३), √वस् (वसँ निवासे १. ११६०) or √श्रु (श्रु श्रवणे १. १०९२).

(3) वस् + वस् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(4) उ अ स् + वस् । By 6-1-15 वचिस्वपियजादीनां किति, the verbal roots √वच् (वचँ परिभाषणे २. ५८), √स्वप् (ञिष्वपँ शये २. ६३) and also the nine verbal roots beginning with √यज् (यजँ देवपूजासङ्गतिकरणदानेषु १. ११५७) take सम्प्रसारणम् (ref. 1-1-45) when followed by an affix which is a कित्।
Note: 6-1-15 applies before 6-1-8 as per the following परिभाषा – “सम्प्रसारणं तदाश्रितं च कार्यं बलवत्” – A सम्प्रसारणम् (ref. 1-1-45) operation, as well as an operation (6-1-108) which is dependent on it, possesses greater force (takes precedence over other operations which are simultaneously applicable.)

(5) उस् + वस् । By 6-1-108 सम्प्रसारणाच्च, when a सम्प्रसारणम् is followed by a अच् (vowel), there is a single replacement (in place of both the सम्प्रसारणम् and the following अच्) of the prior letter (the सम्प्रसारणम्)।

(6) उस् उस् + वस् । By 6-1-8 लिटि धातोरनभ्यासस्य, when लिँट् follows a verbal root, there is reduplication of the first portion – containing a single vowel – of the verbal root which is not already reduplicated. But if the verbal root (that has more than one vowel) begins with a vowel, then the reduplication is of the second portion – containing a single vowel.

(7) उ उस् + वस् । By 7-4-60 हलादिः शेषः, of the consonants of a reduplicate (अभ्यासः – ref. 6-1-4 पूर्वोऽभ्यासः), only the one (if any) at the beginning is retained, the rest are elided.

(8) ऊस् + वस् । By 6-1-101 अकः सवर्णे दीर्घः

(9) ऊस् + इट् वस् । Here are the steps in deciding the augment ‘इट्’ in this case –
Step 1. The augment ‘इट्’ is prescribed by 7-2-35 आर्धधातुकस्येड् वलादेः
Step 2. The augment ‘इट्’ is stopped by 7-2-10 एकाच उपदेशेऽनुदात्तात्‌ as well as 7-2-8 नेड् वशि कृति – A कृत् affix (ref. 3-1-93) beginning with a letter of the ‘वश्’ प्रत्याहार: is prohibited from taking the augment ‘इट्’।
Step 3. Since ‘क्वसुँ’ came in place of ‘लिँट्’, the augment ‘इट्’ is reinstated by the following सूत्रम् which is specific to लिँट् affixes – 7-2-13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि – A लिँट् affix is prohibited from taking the augment ‘इट्’ (by 7-2-35 आर्धधातुकस्येड् वलादेः) only when preceded by one of the following verbal roots: √कृ (डुकृञ् करणे ८. १०, कृञ् हिंसायाम् ५. ७), √सृ (सृ गतौ १. १०८५), √भृ (भृञ् भरणे १. १०४५, डुभृञ् धारणपोषणयोः ३. ६), √वृ (वृञ् वरणे ५. ८, वृङ् सम्भक्तौ ९. ४५), √स्तु (ष्टुञ् स्तुतौ २. ३८), √द्रु (द्रु गतौ १. १०९५), √स्रु (स्रु गतौ १. १०९०) and √श्रु (श्रु श्रवणे १. १०९२). When following any other verbal root – even if it is अनिट् – a लिँट् affix takes the augment ‘इट्’।
Step 4. Finally we have to remember the following सूत्रम् which limits the cases in which ‘वसुँ’ may take the augment ‘इट्’ – 7-2-67 वस्वेकाजाद्घसाम् – The affix ‘वसुँ’ takes the augment ‘इट्’ only when preceded by one of the following verbal roots (and no other) –
(i) any verbal root which even after reduplication contains only one vowel
(ii) any verbal root which ends in ‘आ’
(iii) the verbal root √घस् (घसॢँ अदने १. ८१२ as well as the substitute ‘घसॢँ’ which comes in place of अदँ भक्षणे २. १ by 2-4-40.)
In the present case, the augment ‘इट्’ is allowed because ‘ऊस्’ contains only one vowel even after reduplication.
As per 1-1-46 आद्यन्तौ टकितौ, the augment ‘इट्’ joins at the beginning of the affix ‘वस्’।

(10) ऊस् + इ वस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(11) ऊष् + इ वस् । By 8-3-60 शासिवसिघसीनां च – A सकार: belonging to the verbal root √शास् (शासुँ अनुशिष्टौ २. ७०) or √वस् (वसँ निवासे १. ११६०) or √घस् (घसॢँ अदने १. ८१२ as well as the substitute “घसॢँ” which comes in place of अदँ भक्षणे २. १) is substituted by a षकार: when preceded by either a letter of the “इण्”-प्रत्याहार: or a letter of the क-वर्ग:।

“ऊषिवस्” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds get the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(12) ऊषिवस् + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्। The affix ‘सुँ’ has the सर्वनामस्थान-सञ्ज्ञा here as per 1-1-43 सुडनपुंसकस्य

(13) ऊषिवस् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः

(14) ऊषिव नुँम् स् + सुँ । By 7-1-70 उगिदचां सर्वनामस्थानेऽधातोः, a non-verbal base with an उक् (‘उ’, ‘ऋ’, ‘ऌ’) as a marker takes the नुँम् augment when followed by a सर्वनामस्थानम् affix. Note: 7-1-70 applies here because ‘ऊषिवस्’ contains the affix ‘क्वसुँ’ which has a उकार: as a इत्।

(15) ऊषिवन्स् + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

(16) ऊषिवान्स् + स् । By 6-4-10 सान्तमहतः संयोगस्य, when a सर्वनामस्थानम् affix other than a सम्बुद्धिः follows, the letter preceding the नकारः of a base that ends in a सान्त-संयोग: (a conjunct ending in a सकार:) or of the word महत् is elongated.

(17) ऊषिवान्स् । सकार-लोपः by 6-1-68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्। Using 1-1-62 प्रत्ययलोपे प्रत्ययलक्षणम्, ‘ऊषिवान्स्’ gets पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम्

(18) ऊषिवान् । By 8-2-23 संयोगान्तस्य लोपः, the संयोगान्तपदम् “ऊषिवान्स्” takes लोपः। As per 1-1-52 अलोऽन्त्यस्य, only the ending letter (सकार:) of the पदम् takes लोपः। After this 8-2-7 नलोपः प्रातिपदिकान्तस्य cannot apply because of 8-2-1 पूर्वत्रासिद्धम्

Questions:

1. In how many places in the गीता has ‘क्वसुँ’ been used?

2. Which कृत् affix is used to form the प्रातिपदिकम् ‘ईश’ used in the verses?

3. In which प्रातिपदिकम् in the verses  has the सूत्रम् 8-2-42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः been used?

4. Which सूत्रम् justifies the use of परस्मैपदम् in the form विरमेत् used in the commentary?

5. Can you spot the affix ‘क्तवतुँ’ in the commentary?

6. How would you say this in Sanskrit?
“Śrī Rāma dwelt in the forest for fourteen years.” Use द्वितीया विभक्ति: with “fourteen years.”

Easy questions:

1. Where has the सूत्रम् 6-1-111 ऋत उत्‌ been used in the commentary?

2. Can you spot the augment ‘अट्’ in the commentary?

श्रान्तः mNs

Today we will look at the form श्रान्तः mNs from श्रीमद्भागवतम् 1.18.24.

एकदा धनुरुद्यम्य विचरन्मृगयां वने । मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ।। १-१८-२४ ।।
जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ।। १-१८-२५ ।।

श्रीधर-स्वामि-टीका
संप्रति कथामुपक्षिपति – एकदेति ।। २४ ।। अचक्षाणोऽपश्यन् तं प्रसिद्धमाश्रमम् । तस्मिंश्च मुनिं शमीकम् ।। २५ ।।

Gita Press translation – Taking up his bow, king Parīkṣit was hunting in the forest on a certain day. Running after the game, he got fatigued and felt extremely hungry and thirsty (24). Finding no reservoir of water (near at hand), he entered the well-known hermitage (of the sage Śamika) and saw there a hermit who sat still with his eyes closed (25).

The प्रातिपदिकम् “श्रान्त” is derived from the verbal root √श्रम् (श्रमुँ तपसि खेदे च ४. १०१). The ending उकार: of ‘श्रमुँ’ is a इत् by 1-3-2 उपदेशेऽजनुनासिक इत् and takes लोप: by 1-3-9 तस्य लोपः। Hence ‘श्रमुँ’ is a उदित्।

(1) श्रम् + क्त । By 3-2-102 निष्ठा – The affix “निष्ठा” (ref.1-1-26 क्तक्तवतू निष्ठा) may be used following a verbal root when denoting an action in the past tense. Note: The affix ‘क्त’ has been used कर्तरि (to denote the agent) here as per 3-4-72 गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च – When following one of the verbal roots listed below, the affix “क्त” may be used in the active voice (कर्तरि) as well as in the passive voice (भावकर्मणो:) –
(i) any verbal root used in the sense of motion (गत्यर्थ:)
(ii) any verbal root used intransitively (अकर्मक:)
(iii) the verbal roots √श्लिष् (श्लिषँ आलिङ्गने ४. ८३), √शी (शीङ् स्वप्ने २. २६), √स्था (ष्ठा गतिनिवृत्तौ १. १०७७), √आस् (आसँ उपवेशने २. ११), √वस् (वसँ निवासे १. ११६०), √जन् (जनीँ प्रादुर्भावे ४. ४४), √रुह् (रुहँ बीजजन्मनि प्रादुर्भावे च १. ९९५) and √जॄ (जॄष् वयोहानौ ४. २५)।
Note: The verbal roots listed in (iii) are intransitive. But when used with a उपसर्ग: they may become transitive. In that case they would not be covered by (ii). This is the reason for listing them separately in (iii).

(2) श्रम् + त । अनुबन्ध-लोप: by 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः। The affix ‘त’ is prevented from taking the augment ‘इट्’ (which would have been done by 7-2-35 आर्धधातुकस्येड् वलादेः) by 7-2-15 यस्य विभाषा – If a verbal root optionally allows an augment इट् in some case, then following that verbal root a निष्ठा affix (ref. 1-1-26) is prohibited from taking the augment इट्। Note: 7-2-15 is applicable here because as per 7-2-56 उदितो वा – When following a verbal root which is उदित् (has उकार: as a इत्), the affix ‘क्त्वा’ optionally takes the augment इट्।

(3) श्राम् + त । By 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति – The penultimate vowel of a अङ्गम् which ends in a nasal consonant is elongated when followed by either i) the affix “क्वि” or ii) an affix which begins with a झल् letter and is either कित् or ङित् – has a ककारः or ङकारः as a इत्।

(4) श्रां + त । By 8-3-23 मोऽनुस्वारः

(5) श्रान्त । By 8-4-58 अनुस्वारस्य ययि परसवर्णः

“श्रान्त” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च – A word form that ends in a कृत्-प्रत्ययः or a तद्धित-प्रत्ययः and so also compounds gets the name प्रातिपदिकम्।

The विवक्षा is पुंलिङ्गे, प्रथमा-एकवचनम्

(6) श्रान्त + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(7) श्रान्त + स् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत् and 1-3-9 तस्य लोपः।

(8) श्रान्तः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः

Questions:

1. In Chapter Eighteen of the गीता can you spot a word in which the affix ‘क्त’ has been prevented from taking the augment इट् by 7-2-15 यस्य विभाषा with the help of 7-2-56 उदितो वा (as in the example)?

2. In which other word (besides श्रान्तः) in the verses has 7-2-15 यस्य विभाषा been used with the help of 7-2-56 उदितो वा?

3. Commenting on the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति (used in step 3), the काशिका says – अनुनासिकस्येति किम्? ओदनपक्। Please explain.

4. Commenting further the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति, the काशिका says – क्विझलोरिति किम्? गम्यते। Please explain.

5. Commenting further the सूत्रम् 6-4-15 अनुनासिकस्य क्विझलोः क्ङिति, the काशिका says – क्ङितीति किम्? गन्ता। Please explain.

6. How would you say this in Sanskrit?
“I’m extremely thirsty. Give me some water.” Use चतुर्थी विभक्ति: with ‘me.’

Easy questions:

1. Can you spot the affix ‘श’ in the commentary?

2. How would you say this in Sanskrit?
“There are seven words in this sentence.”

Recent Posts

December 2012
M T W T F S S
 12
3456789
10111213141516
17181920212223
24252627282930
31  

Topics