Home » 2012 » August (Page 2)

Monthly Archives: August 2012

अभ्यसूयति 3As-लँट्

Today we will look at the form अभ्यसूयति 3As-लँट् from श्रीमद्भागवद्गीता 18.67.

इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 18-67 ॥
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 18-68 ॥

Gita Press translation – This secret gospel of the Gītā should never be imparted to a man who lacks in austerity, nor to him who is wanting in devotion, nor even to him who is not willing to hear; and in no case to him who finds fault with Me (67). He who, offering the highest love to Me, preaches the most profound gospel of the Gītā among My devotees, shall come to Me alone; there is no doubt about it (68).

असूयति is derived from the verbal root √असु (असु उपतापे, कण्ड्वादि-गणः)

First we derive the धातुः “असूय” as follows:

(1) असु + यक् । By 3-1-27 कण्ड्वादिभ्यो यक् – The affix यक् is always used after the verbal roots in the कण्ड्वादि-गणः (group of terms headed by “कण्डूञ्”) with no change in their meaning. Note: The terms in the कण्ड्वादि-गणः are considered to be verbal roots as well as nominal stems. When they are used as verbal roots 3-1-27 applies.
Note: यक् is a कित्। Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः

(2) असु + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) असूय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Now “असूय” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(4) असूय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(5) असूय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(6) असूय + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्

(7) असूय + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) असूय + शप् + ति । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(9) असूय + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(10) असूयति । By 6-1-97 अतो गुणे

“अभि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
अभि + असूयति = अभ्यसूयति । By 6-1-77 इको यणचि।

Questions:

1. In the verses the प्रातिपदिकम् “शुश्रूषु” has been used as a part of the compound “अशुश्रूषु”। Which सूत्रम् makes the affix सन् a कित् in the form “शुश्रूषु”?

2. Commenting on the सूत्रम् 3-1-27 कण्ड्वादिभ्यो यक् the तत्त्वबोधिनी says ‘धातोरेकाच-‘ इत्यस्माद्धातोरिति वर्तते। वेति निवृत्तम्। Please explain.

3. Where has the सूत्रम् 6-1-89 एत्येधत्यूठ्सु been used in the verses? Note: We have not discussed this सूत्रम् in class, but have seen this in a prior comment.

4. How would you say this in Sanskrit?
“Rare is the man who does not find fault with anyone.” Use the adjective प्रातिपदिकम् “विरल” for “rare.”

5. How would you say this in Sanskrit?
“Even if others find fault with you, you should not find fault with others.”

6. How would you say this in Sanskrit?
“People worship Lord Viṣṇu on the eleventh day of the moon.” Use the adjective प्रातिपदिकम् “एकादश” (feminine “एकादशी”) for “eleventh” and the feminine प्रातिपदिकम् “तिथि” for “day of the moon.” Use the verbal root √सपर (सपर पूजायाम्, कण्ड्वादि-गणः) for “to worship.”

Easy Questions:

1. Which सूत्रम् is used for the एकारादेशः in the form मद्भक्तेषु?

2. In the verses can you spot two सुबन्त-पदे derived from the प्रातिपदिकम् “अस्मद्”?

महीयते 3As-लँट्

Today we will look at the form महीयते 3As-लँट् from श्रीमद्भागवतम् 6.2.48.

य एवं परमं गुह्यमितिहासमघापहम् । शृणुयाच्छ्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ६-२-४७ ॥
न वै स नरकं याति नेक्षितो यमकिङ्करैः । यद्यप्यमङ्गलो मर्त्यो विष्णुलोके महीयते ॥ ६-२-४८ ॥

श्रीधर-स्वामि-टीका –
न चेक्षितो भवति ॥ ४८ ॥

Gita Press translation – He who, full of reverence hears this legend, which is a most profound secret (of the scriptures) and is capable of destroying (all) one’s sins, as well as he who repeats it with devotion (after hearing it) never goes to hell nor dare the servants of Yama look at him. However accursed (sinful) he may have been, such a mortal is adored (hereafter) in Vaikuṇṭha (the realm of Lord Viṣṇu) (47-48).

महीयते is derived from the verbal root √मही (महीङ् पूजायाम्, कण्ड्वादि-गणः)। The ङकारः at the end of “महीङ्” gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

First we derive the धातुः “महीय” as follows:

(1) मही + यक् । By 3-1-27 कण्ड्वादिभ्यो यक् – The affix यक् is always used after the verbal roots in the कण्ड्वादि-गणः (group of terms headed by “कण्डूञ्”) with no change in their meaning. Note: The terms in the कण्ड्वादि-गणः are considered to be verbal roots as well as nominal stems. When they are used as verbal roots 3-1-27 applies.
Note: यक् is a कित्। Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः

(2) मही + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Now “महीय” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(3) महीय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(4) महीय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) महीय + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-12 अनुदात्तङित आत्मनेपदम्

(6) महीय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(7) महीय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(8) महीय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) महीयते । By 6-1-97 अतो गुणे

Questions:

1. Where has the सूत्रम् 7-1-101 उपधायाश्च been used in the verses?

2. Which सूत्रम् is used for the “शृ”-आदेशः in the form शृणुयात्?

3. Can you recall another सूत्रम् (besides 3-1-27 कण्ड्वादिभ्यो यक्) which prescribes the affix “यक्”?

4. Can you recall a सूत्रम् (other than 3-1-27 and the answer to question 3) which mentions the affix “यक्”?

5. Use some words from the verses to construct the following sentence in Sanskrit.
“One who reads the Geeta everyday with devotion is honored in Vaikuṇṭha (the realm of Lord Viṣṇu).” Use “अनुदिनम्” as an adverb for “every day.” (literally “day after day.”)

6. How would you say this in Sanskrit?
“Worship the man who always speaks the truth.” Use the verbal root √सपर (सपर पूजायाम्, कण्ड्वादि-गणः) for “to worship.”

Easy Questions:

1. Where has the सूत्रम् 8-4-63 शश्छोऽटि been used in the verses?

2. In the verses can you spot a तिङन्तं पदम् in which the affix शप् has taken the लुक् elision?

नमस्यामः 3Ap-लँट्

Today we will look at the form नमस्यामः 3Ap-लँट् from श्रीमद्भागवतम् 10.24.37.

तस्मै नमो व्रजजनैः सह चक्रेऽऽत्मनात्मने । अहो पश्यत शैलोऽसौ रूपी नोऽनुग्रहं व्यधात् ॥ १०-२४-३६ ॥
एषोऽवजानतो मर्त्यान्कामरूपी वनौकसः । हन्ति ह्यस्मै नमस्यामः शर्मणे आत्मनो गवाम् ॥ १०-२४-३७ ॥

श्रीधर-स्वामि-टीका
तस्मै आत्मने आत्मना स्वयं व्रजजनैः सह नमश्चक्रेअहो इति सार्धश्लोकं पठन् ॥ ३६ ॥ कामरूपी सर्पादिरूपः । अस्मै अद्रये । शर्मणे क्षेमाय ॥ ३७ ॥

Gita Press translation – Along with the people of Vraja, Śrī Kṛṣṇa Himself offered His greetings to that (other) Self of His, saying, “Oh! look here, appearing in a visible form this mountain has shown grace to us (36). Taking any form at will this deity actually kills such mortals as dwelling in the forest show disrespect to him. (Hence) for our own welfare as well as that of the bovine race we bow to him.” (37)

नमस्यामः ‘पूजयामः’ इत्यर्थः।

First we derive the नाम-धातुः “नमस्य” from the अव्ययम् “नमस्” as follows:

(1) नमस् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) नमस् । By 2-4-82 अव्ययादाप्सुपः – The feminine affix आप् and सुँप् affixes that are prescribed after a अव्ययम् take the लुक् elision.

(3) नमस् + क्यच् । By 3-1-19 नमोवरिवश्चित्रङः क्यच् – The affix क्यच् is employed after the words “नमस्”, “वरिवस्” and “चित्रङ्” when they end in the accusative case and denote the object of “making/doing” – specifically पूजायाम् (in the sense of worship) with “नमस्”, परिचर्यायाम् (in the sense of honor/service) with “वरिवस्” and आश्चर्ये (in the sense of wonder) with “चित्रङ्”।
Note: In the optional case when the affix क्यच् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

(4) नमस् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“नमस्य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः
Note: “नमस्” does not get the पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् because of the नियम-सूत्रम् (limiting rule) 1-4-15 नः क्ये – When the affix क्यच् or क्यङ् follows, only a term ending in a नकारः gets the designation पदम्। Therefore 8-2-66 ससजुषो रुः cannot apply.

The विवक्षा is लँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, बहुवचनम्

(5) नमस्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(6) नमस्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) नमस्य + मस् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-78 शेषात् कर्तरि परस्मैपदम्1-3-4 न विभक्तौ तुस्माः prevents the ending सकार: of “मस्” from getting the इत्-सञ्ज्ञा।

(8) नमस्य + शप् + मस् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(9) नमस्य + अ + मस् । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(10) नमस्य + मस् । By 6-1-97 अतो गुणे

(11) नमस्यामस् । By 7-3-101 अतो दीर्घो यञि – The ending अकार: of a अङ्गम् is elongated if it is followed by a सार्वधातुक-प्रत्यय: beginning with a letter of the यञ्-प्रत्याहार:।

(12) नमस्यामः । रुँत्व-विसर्गौ by 8-2-66 ससजुषो रुः and 8-3-15 खरवसानयोर्विसर्जनीयः।

Questions:

1. Where has the नाम-धातुः “नमस्य” been used in a तिङन्तं पदम् in the गीता?

2. Commenting on the सूत्रम् 1-4-15 नः क्ये the काशिका says नान्तमेव क्ये परतः पदसञ्ज्ञं भवति नान्यत्। वाच्यति। Please explain.

3. In the verses where has the affix “सिँच्” taken the लुक् elision?

4. Commenting on the सूत्रम् 3-1-19 नमोवरिवश्चित्रङः क्यच् (used in step 3) the तत्त्वबोधिनी says चित्रङः क्यज्विधानमीत्वार्थं ङित्करणं तु तङर्थम्। Please explain.

5. How would you say this in Sanskrit?
“We worship the cow because all the gods reside in her body.” Use the combination of the अव्यये “यत: + हि = यतो हि” for “because”.

6. How would you say this in Sanskrit?
“Your behavior surprises me.”

Easy Questions:

1. In the verses can you spot a सन्धिः which is आर्षः (irregular – not according to the rules of grammar)?

2. The word गवाम् (षष्ठी-बहुवचनम्) is derived from which प्रातिपदिकम्?

तपस्यसि 2As-लँट्

Today we will look at the form तपस्यसि 2As-लँट् from श्रीमद्भगवद्गीता 9.27

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत्‌ ।
यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्‌ ॥ 9-27 ॥

Gita Press translation – Arjuna, whatever you do, whatever you eat, whatever you offer as oblation to the sacred fire, whatever you bestow as a gift, whatever you do by way of penance, offer it all to Me.

तपश्चरसि = तपस्यसि।

First we derive the नाम-धातुः “तपस्य” as follows:

(1) तपस् + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) तपस् + अम् + क्यङ् । By 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः – The affix क्यङ् is employed after the words “रोमन्थ” and “तपस्” when they end in the accusative case and denote the object of “repeating” and “practicing” respectively.
Note: In the optional case when the affix क्यङ् is not used, a sentence (वाक्यम्) may be used to convey the same meaning.

(3) तपस् + अम् + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“तपस् + अम् + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) तपस्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “अम्” is elided.

Note: Here “तपस्” does not get पद-सञ्ज्ञा by 1-4-14 सुप्तिङन्तं पदम् because of the नियम-सूत्रम् (limiting rule) 1-4-15 नः क्ये – When the affix क्यच् or क्यङ् follows, only a term ending in a नकारः gets the designation पदम्। Therefore 8-2-66 ससजुषो रुः cannot apply.

The विवक्षा is लँट्, कर्तरि प्रयोगः, मध्यम-पुरुषः, एकवचनम्

(5) तपस्य + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(6) तपस्य + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(7) तपस्य + सिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्। As per the महाभाष्यम् – (under 3-1-15) तपसः परस्मैपदं च – Following the नाम-धातुः “तपस्य” formed using 3-1-15, a परस्मैपदम् affix is to be used (in कर्तरि प्रयोगः।)

(8) तपस्य + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) तपस्य + शप् + सि । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(10) तपस्य + अ + सि । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

(11) तपस्यसि । By 6-1-97 अतो गुणे

Questions:

1. Commenting on the term कर्मणः used in the सूत्रम् 3-1-15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः the तत्त्वबोधिनी says रोमन्थतपोभ्यामित्यनेन सामानाधिकरण्यात्कर्मण इति पञ्चमी। प्रत्येकं सम्बन्धादेकवचनम्। Please explain.

2. Which निषेध-सूत्रम् (prohibition rule) prevents the सूत्रम् 8-4-40 स्तोः श्चुना श्चुः from applying in the form अश्नासि? (We have not discussed this सूत्रम् in the class, but we have seen it in a prior comment.)

3. From which verbal root is the form ददासि derived? Can you recall a सूत्रम् (which we have studied) in which पाणिनिः specifically mentions this verbal root?

4. Which सूत्रम् is used for the उकारादेशः in the form कुरुष्व?

5. How would you say this in Sanskrit?
“There is no austerity greater than Ahimsa.” For “austerity” form a feminine प्रातिपदिकम् from the नाम-धातुः “तपस्य”। Use the adjective प्रातिपदिकम् “ज्यायस्” (feminine “ज्यायसी”) for “greater” and use पञ्चमी विभक्तिः with “Ahimsa.”

6. How would you say this in Sanskrit?
“A good student treats his (own) teacher like God.” Use a नाम-धातुः for “to treat like God.” Use the adjective प्रातिपदिकम् “साधु” for “good.”

Easy Questions:

1. In the absence of 6-1-97 अतो गुणे which सूत्रम् would have applied in the last step?

2. The सूत्रम् 8-2-66 ससजुषो रुः is a अपवाद: for which सूत्रम्?

कण्डूयन्ते 3Ap-लँट्

Today we will look at the form कण्डूयन्ते 3Ap-लँट् from वैराग्यशतकम्।

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः कण्डूयन्ते जरठहरिणाः स्वाङ्गमङ्गे मदीये ॥ ९८ ॥

टीका –
गङ्गेति । गङ्गायाः सुरनद्याः, तीरे कूले । ‘कुलं रोधश्च तीरं च प्रतीरं च तटं त्रिषु’ इत्यमरः । तीरग्रहणं तद्गतशीतत्वपावित्र्यादिसिद्ध्यर्थम् । हिमगिरेः शीतनगस्य शिलायाः पाषाणस्योपरि बद्धं पद्मासनं येन तस्य । किंच ब्रह्मणो ध्यानमुपासनम्, तस्याभ्यसनमभ्यासः, तस्य विधिर्विधानं तेन । ‘विधिर्विधाने दैवेऽपि’ इत्यमरः । योगनिद्रां गतस्य प्राप्तस्य योगिनो मम तैः सुदिवसैः पुण्यदिनैः, भाव्यं किम्यत्र ते जरठहरिणा वृद्धकुरङ्गाः, निर्विशङ्का निर्भीकाः सन्तः, स्वाङ्गं स्वशरीरम्, मदीयेऽङ्गे शरीरे, कण्डूयन्ते । तैर्भाव्यमित्यभिप्रायः । एवं च ग्रामनिवासं त्यक्त्वा गङ्गातीरे हिमवत्पर्वतपाषाणोपरि पद्मासनासनवर्ती ब्रह्मध्यानाभ्यासविधानेन योगनिद्रां गतः सन्नहं निर्विशङ्कैः जरठहरिणैः साकं यदा स्थास्ये तदा मे सुदिवसा जायन्त इत्यभिप्रायः । मन्दाक्रान्तावृत्तम् ॥

Translation – Can those blessed days be (in store) for me, when the fearless old stags rub their bodies against mine while I, having fixed myself in the Padmāsana posture on a slab in the Himalayas on the bank of the Ganges, attain yogic sleep by constantly meditating on the Supreme Reality?

कण्डूयन्ते is derived from the verbal root √कण्डू (कण्डूञ् गात्रविघर्षणे, कण्ड्वादि-गणः)। The ञकारः at the end of “कण्डूञ्” gets इत्-सञ्ज्ञा by 1-3-3 हलन्त्यम् and takes लोप: by 1-3-9 तस्य लोपः

First we derive the धातुः “कण्डूय” as follows:

(1) कण्डू + यक् । By 3-1-27 कण्ड्वादिभ्यो यक् – The affix यक् is always used after the verbal roots in the कण्ड्वादि-गणः (group of terms headed by “कण्डूञ्”) with no change in their meaning. Note: The terms in the कण्ड्वादि-गणः are considered to be verbal roots as well as nominal stems. When they are used as verbal roots 3-1-27 applies. See questions 2 and 3.
Note: यक् is a कित्। Hence 1-1-5 क्क्ङिति च stops 7-3-84 सार्वधातुकार्धधातुकयोः

(2) कण्डू + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

Now “कण्डूय” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, बहुवचनम्

(3) कण्डूय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(4) कण्डूय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(5) कण्डूय + झ । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्, 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले

(6) कण्डूय + झे । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(7) कण्डूय + शप् + झे । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(8) कण्डूय + अ + झे । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(9) कण्डूय + अ + अन्ते । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(10) कण्डूयन्ते । By 6-1-97 अतो गुणे (applied twice.)

Questions:

1. Where has the सूत्रम् 3-1-27 कण्ड्वादिभ्यो यक् (used in step 1) been used in the last fifteen verses of Chapter Eighteen of the गीता?

2. The terms in the कण्ड्वादि-गणः are considered to be verbal roots as well as nominal stems. How do we deduce that they are verbal roots? The महाभाष्यम् answers as follows: धातुप्रकरणाद्धातुः कस्य चासञ्जनादपि । Please explain.

3. How do we deduce that the terms in the कण्ड्वादि-गणः are also considered to be nominal stems? The महाभाष्यम् answers as follows: आह चायमिमं दीर्घं मन्ये धातुर्विभाषितः ॥ Please explain.

4. The वृत्तिः of the सूत्रम् 3-1-27 कण्ड्वादिभ्यो यक् in the सिद्धान्त-कौमुदी is as follows एभ्यो धातुभ्यो नित्यं यक् स्यात् स्वार्थे। Commenting on the use of धातुभ्यः in the वृत्तिः the कौमुदी explains धातुभ्यः किम्? प्रातिपदिकेभ्यो मा भूत् । द्विधा हि कण्ड्वादयः धातवः प्रातिपदिकानि च। Please explain.

5. How would you say this in Sanskrit?
“Do not rub your dirty hands on the wall.” Use the adjective प्रातिपदिकम् “मलिन” for “dirty” and the neuter प्रातिपदिकम् “कुड्य” for “wall.”

6. How would you say this in Sanskrit?
“A king is honored only in his (own) kingdom, while a scholar is honored everywhere.” Use the verbal root √मही (महीङ् पूजायाम्, कण्ड्वादि-गणः) for “to be honored.” Use the अव्ययम् “तु” for “while (but)” and the अव्ययम् “सर्वत्र” for “everywhere.”

Easy Questions:

1. Where has the सूत्रम् 7-3-111 घेर्ङिति been used in the commentary?

2. Why doesn’t the सूत्रम् 6-4-134 अल्लोपोऽनः apply in the form ब्रह्मणः (प्रातिपदिकम् “ब्रह्मन्”, नपुंसकलिङ्गे षष्ठी-एकवचनम्)।

युगायते 3As-लँट्

Today we will look at the form युगायते 3As-लँट् from श्रीमद्भागवतम् 10.31.15.

सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ १०-३१-१४ ॥
अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ १०-३१-१५ ॥

श्रीधर-स्वामि-टीका
अपि च हे वीर, तेऽधरामृतं नो वितर देहि । स्वरितेन नादितेन वेणुना सुष्ठु चुम्बितमिति नादामृतवासितमिति भावः । इतररागविस्मारणं नृणामितरेषु सार्वभौमादिसुखेषु रागमिच्छां विस्मारयति विलापयतीति तथा तत् ॥ १४ ॥ किंच क्षणमपि त्वददर्शने दुःखं दर्शने च सुखं दृष्ट्वा सर्वसङ्गपरित्यागेन यतय इव वयं त्वामुपागतास्त्वं तु कथमस्मांस्त्यक्तुमुत्सहसे इति सकरुणमूचुः – अटतीति द्वयेन । यद्यदा भवान् काननं वृन्दावनं प्रत्यटति गच्छति तदा त्वामपश्यतां प्राणिनां त्रुटिः क्षणार्धमपि युगवद्भवति । एवमदर्शने दुःखमुक्तम् । पुनश्च कथंचिद्दिनान्ते ते तव श्रीमन्मुखमुदुच्चैरीक्षमाणानां तेषां दृशां पक्ष्मकृद् ब्रह्मा जडो मन्द एव । निमेषमात्रमप्यन्तरमसह्यमिति दर्शने सुखमुक्तम् ॥ १५ ॥

Gita Press translation – Vouchsafe to us, O heroic Lord, the nectar of Your lips, which heightens our enjoyment and destroys (all) grief, (nay,) which is fully enjoyed by the flute sounded by You and makes people forget all other attachments (14). When You proceed to the woods during daytime, (even) half a moment becomes an age to us, who fail to see You. And dull-witted is he (Brahmā) who has created rows of hair on the edge (and thus interrupted the joy) of eyes of us (all,) that eagerly behold (without winking) Your splendid countenance overhung by curly hair (on Your return from the woods at eventide) (15).

युगमिवाचरति =  युगायते।

First we derive the नाम-धातुः “युगाय” as follows:

(1) युग + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) युग + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) युग + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“युग + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) युग + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.

(5) युगाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “युगाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(6) युगाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(7) युगाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) युगाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(9) युगाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(10) युगाय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(11) युगाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(12) युगायते । By 6-1-97 अतो गुणे

Questions:

1. Can you spot a ॠकारान्त-धातुः used in a तिङन्तं पदम् in the verses?

2. Can you spot a ऋकारान्त-धातुः used in a तिङन्तं पदम् in the commentary?

3. Where has the सूत्रम् 6-4-119 घ्वसोरेद्धावभ्यासलोपश्च been used in the commentary?

4. How would you say this in Sanskrit?
“This awful day seems to last forever.” Paraphrase “seems to last forever” to “acts like a Yuga.” Use the neuter प्रातिपदिकम् “दुर्दिन” for “awful day.”

5. How would you say this in Sanskrit?
“Without my beloved, even life feels (acts) like a burden.” Use the masculine प्रातिपदिकम् “प्राण” for “life” and “भार” for “burden.” Use the affix “क्यङ्”। Use the adjective प्रातिपदिकम् “प्रिय” (feminine “प्रिया”) for “beloved.”

6. How would you say this in Sanskrit?
“Without salt, food tastes (acts) like cow-dung.” Use the masculine/neuter प्रातिपदिकम् “गोमय” for “cow-dung.”

Easy Questions:

1. What is the alternate form for नृणाम्?

2. What would be the alternate form for अह्नि?

स्वजनायते 3As-लँट्

Today we will look at the form स्वजनायते 3As-लँट् from पञ्चतन्त्रम्।

इह लोके हि धनिनां परोऽपि स्वजनायते ।
स्वजनोऽपि दरिद्राणां सर्वदा दुर्जनायते ॥ १-५ ॥

टीका
स्वजनायते स्वजनवदाचरति ।

Translation – Indeed in this world, even a stranger acts as a relative of the rich. (On the other hand) even a relative always behaves wickedly (acts like a wicked person) towards the poor.

स्वजन इवाचरति = स्वजनायते।

First we derive the नाम-धातुः “स्वजनाय” as follows:

(1) स्वजन + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) स्वजन + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) स्वजन + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“स्वजन + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) स्वजन + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.

(5) स्वजनाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “स्वजनाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(6) स्वजनाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(7) स्वजनाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(8) स्वजनाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(9) स्वजनाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(10) स्वजनाय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(11) स्वजनाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(12) स्वजनायते । By 6-1-97 अतो गुणे

Questions:

1. The सिद्धान्त-कौमुदी gives विद्वस्यते as an example of the application of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च। Commenting on this example the तत्त्वबोधिनी says नान्तस्यैव पदत्वात्सस्य रुत्वं न। Please explain.

2. Commenting on the example ओजायते given under the वार्तिकम् (under the सूत्रम् 3-1-11) “ओजसोऽप्सरसो नित्यमितरेषां विभाषया”, the सिद्धान्त-कौमुदी says ओजःशब्दो वृत्तिविषये तद्वति । Please explain.

3. How would you say this in Sanskrit?
“Even though you don’t have any knowledge, you act like a scholar.” Use the प्रातिपदिकम् “पण्डित” for “scholar.” Use the affix “क्यङ्”।

4. Translate the above using the प्रातिपदिकम् “विद्वस्” for “scholar.”

5. How would you say this in Sanskrit?
“Today feels (acts) like Monday.”

6. How would you say this in Sanskrit?
“In adversity even friends act like enemies.” Use the feminine प्रातिपदिकम् “आपद्” for “adversity.”

Easy Questions:

1. Can you spot the augment “नुँट्” in the verse?

2. How would you say this in Sanskrit?
“This book (is) very useful.” Use the adjective प्रातिपदिकम् “अत्युपयोगिन्” for “very useful.”

पुंस्त्वकाम्यया fIs

Today we will look at the form पुंस्त्वकाम्यया fIs from श्रीमद्भागवतम् 9.1.21.

एवं व्यवसितो राजन्भगवान्स महायशाः । अस्तौषीदादिपुरुषमिलायाः पुंस्त्वकाम्यया ॥ ९-१-२१ ॥
तस्मै कामवरं तुष्टो भगवान्हरिरीश्वरः । ददाविलाभवत्तेन सुद्‌युम्नः पुरुषर्षभः ॥ ९-१-२२ ॥

श्रीधर-स्वामि-टीका
No commentary on these verses.

Gita Press translation – Thus resolved, O king, the glorious sage (Vasiṣṭha) of extraordinary fame, extolled Lord Viṣṇu (the most ancient Person) with the desire of transforming Ilā into a male child (21). Pleased with him, the almighty Lord Śrī Hari bestowed on the sage Vasiṣṭha the desired boon (of manhood for Ilā.) (And) thereby Ilā (the daughter of Vaivaswata Manu) became Sudyumna, the foremost of men (22).

इलायाः पुंस्त्वस्यैषणम् = पुंस्त्वकाम्या ।
Note: In the present example, the use of the affix ‘काम्यच्’ is grammatically irregular because the person (the sage Vasiṣṭha) is wishing something (masculinity) not for himself, but for someone else (Ilā.) And hence the conditions for applying the सूत्रम् 3-1-9 काम्यच्च are not fully satisfied.

First we derive the नाम-धातुः “पुंस्त्वकाम्य” as follows:

(1) पुंस्त्व + अम् । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) पुंस्त्व + अम् + काम्यच् । By 3-1-9 काम्यच्च – The affix काम्यच् is (also) employed, in the sense of wishing, after a पदम् which ends in a सुँप् affix and denotes the object of one’s own wish.

(3) पुंस्त्व + अम् + काम्य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम् and 1-3-9 तस्य लोपः

“पुंस्त्व + अम् + काम्य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) पुंस्त्वकाम्य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “अम्” is elided.

Now we form the feminine प्रातिपदिकम् “पुंस्त्वकाम्या” from the नाम-धातुः “पुंस्त्वकाम्य”।

(5) पुंस्त्वकाम्य + अ । By 3-3-102 अ प्रत्ययात्‌ – In order to form a feminine noun, the affix “अ” is used following a verbal root ending in an affix. Note: A verbal root ending in an affix refers to a verbal root which gets the धातु-सञ्ज्ञा by the सूत्रम् 3-1-32 सनाद्यन्ता धातवः।
Note: The affix “अ” gets आर्धधातक-सञ्ज्ञा by 3-4-114 आर्धधातुकं शेषः

(6) पुंस्त्वकाम्य् + अ । By 6-4-48 अतो लोपः – When an आर्धधातुकम् affix follows, the अकारः at the end of a अङ्गम् is elided if the अङ्गम् ends in a अकार: at the time when the आर्धधातुकम् affix is prescribed.

= पुंस्त्वकाम्य । Note: Since the affix “अ” has the कृत्-सञ्ज्ञा by 3-1-93 कृदतिङ्, “पुंस्त्वकाम्य” gets प्रातिपदिक-सञ्ज्ञा by 1-2-46 कृत्तद्धितसमासाश्च

(7) पुंस्त्वकाम्य + टाप् । By 4-1-4 अजाद्यतष्टाप्‌ – The प्रातिपदिकानि “अज” etc. and प्रातिपदिकानि ending in अकारः get the टाप् affix in the feminine gender.

(8) पुंस्त्वकाम्य + आ । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-7 चुटू, 1-3-9 तस्य लोपः

(9) पुंस्त्वकाम्या । By 6-1-101 अकः सवर्णे दीर्घः

The विवक्षा is तृतीया-एकवचनम्।

(10) पुंस्त्वकाम्या + टा । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(11) पुंस्त्वकाम्या + आ । अनुबन्ध-लोपः by 1-3-7 चुटू, 1-3-9 तस्य लोपः

(12) पुंस्त्वकाम्ये + आ । By 7-3-105 आङि चापः – ”आप्” ending bases get एकारः as the substitute when followed by the affix “आङ्” (“टा”) or “ओस्”।

(13) पुंस्त्वकाम्यया । By 6-1-78 एचोऽयवायावः

Questions:

1. Where has the सूत्रम् 6-4-48 अतो लोपः (used in step 6) been used last five verses of Chapter Six of the गीता?

2. The form अस्तौषीत् used in the verses is a आर्ष-प्रयोगः। What would be the grammatically correct form?

3. Where has the सूत्रम् 7-1-34 आत औ णलः been used in the verses?

4. How would you say this in Sanskrit?
“I went to the Ashram with a desire for peace (for myself.)” Use the affix “काम्यच्”।

5. Translate the sentence above using the affix “क्यच्।”

6. Translate the above sentence without using a नाम-धातुः। Use षष्ठी-विभक्तिः with “peace.”

Easy Questions:

1. Can you spot the augment “याट्” in the verses?

2. Derive the form महायशाः (पुंलिङ्गे, प्रथमा-एकवचनम्) from the प्रातिपदिकम् “महायशस्”।

तरुणायते 3As-लँट्

Today we will look at the form तरुणायते 3As-लँट् from वैराग्यशतकम्।

वलीभिर्मुखमाक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ ३-८ ॥

टीका

वलीभिरिति । वलीभिर्जराविश्लथचर्मरेखाभिः, मुखं वक्त्रम्, आक्रान्तम् । वैरूप्यं प्रापितमित्यर्थः । पलितेन जरसा शौक्ल्येन, शिरः मस्तकम्, अङ्कितं चिह्नितम् । शिरःकेशादयो धवला जाता इत्यर्थः । तथा गात्राणि करचरणाद्यवयवाः । अवयविवाचिनो गात्रशब्दस्यावयवार्थकत्वं लक्षणया वेदितव्यम् । अवयवावयविनोरभेदविवक्षया वा । न च गात्रबाहुल्यविवक्षायां यथाश्रुतमेव समञ्जसम् । मुखं शिर इत्येकवचनप्रयोगविरोधात् । ननु तत्रापि जात्येकवचनग्रहणे न कोऽपि विरोध इति चेत्किमनेन बकबन्धप्रयासेनेत्यलमतिप्रसङ्गेन । शिथिलायन्ते शिथिलानीवाचरन्ति । जराजर्जरभावविश्लिष्टसंधिबन्धतया कार्यकरणसमर्था न जायन्त इत्यर्थः किंतु एका तृष्णा तरुणायते तरुणेवाचरति । बलिष्ठा जातेत्यर्थः । जरया सर्वमप्येवं विशकलितं न तृष्णेति महदेतदाश्चर्यमिति भावः । उभयत्रापि ‘कर्तुः क्यङ् सलोपश्च’ इति क्यङ् । ‘अकृत्सार्वधातुकयोदीर्घः’ इति दीर्घः । श्लोकाख्यमेतदानुष्टुभं वृत्तम् । लक्षणं तूक्तम् ॥

Translation – The face is encroached by wrinkles; the head is marked by grey hair; the limbs are slack; (but) desire alone is strong (acting young.)

तरुणीवाचरति (तरुणी + इव + आचरति) =  तरुणायते।

First we derive the नाम-धातुः “तरुणाय” as follows:

(1) तरुणी + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) तरुणी + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending सकारः (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) तरुण + सुँ + क्यङ् । As per the सूत्रम् 6-3-36 क्यङ्मानिनोश्च – When followed by the affix “क्यङ्”/”मानिन्”, a feminine form not ending in the affix “ऊङ्” and having an equivalent and uniform masculine form is changed to that masculine form. Note: We have not studied this सूत्रम् in the class.

(4) तरुण + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

“तरुण + सुँ + य” gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(5) तरुण + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix “सुँ” is elided.

(6) तरुणाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by a प्रत्ययः which begins with a यकार:, as long as the प्रत्यय: neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः “तरुणाय” ends in the affix “क्यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) तरुणाय + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(8) तरुणाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) तरुणाय + त । 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् mandates “त” as the substitute for the लकारः।

(10) तरुणाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे, the टि-भागः of a आत्मनेपद-प्रत्ययः which substitutes a टित्-लकारः (a लकार: which has टकार: as a इत्), gets एकारः as the replacement.

(11) तरुणाय + शप् + ते । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(12) तरुणाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) तरुणायते । By 6-1-97 अतो गुणे

Questions:

1. Where else (besides in तरुणायते) has the affix क्यङ् been used in the verses?

2. Consider the feminine प्रातिपदिकम् “विवक्षा” used in the commentary (as a part of a compound). From which verbal root is “विवक्षा” derived?

3. Can you recall a सूत्रम् (which we have studied) which is a अपवादः to 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः (used in step 6)?

4. Up to which सूत्रम् does the अनुवृत्तिः of “क्यङ्” go down from 3-1-11 कर्तुः क्यङ् सलोपश्च?

5. How would you say this in Sanskrit?
“In this Kaliyuga righteousness diminishes.” Use the masculine प्रातिपदिकम् “धर्म” for “righteousness” and paraphrase “diminishes” to “acts like it is slack.”

6. How would you say this in Sanskrit?
“Even though I am old my mind is young.” Paraphrase “is young” to “acts like young.” Use the adjective प्रातिपदिकम् “वृद्ध” for “old.”

Easy Questions:

1. Where has the सूत्रम् 7-1-72 नपुंसकस्य झलचः been used in the verses?

2. In the commentary can you spot a प्रातिपदिकम् ending in a ऋकारः?

गरुडायते 3As-लँट्

Today we will look at the form गरुडायते 3As-लँट् from चाणक्य-नीतिः।

गुणैरुत्तमतां याति नोच्चैरासनसंस्थिताः ।
प्रासादशिखरस्थोऽपि काकः किं गरुडायते ॥

Translation – Excellence is attained through good qualities and not by (the mere fact of) occupying a high seat. Can a crow – even though stationed on the pinnacle of a palace – act like Garuḍa (the king of birds)?

गरुड इवाचरति =  गरुडायते।

First we derive the नाम-धातुः ‘गरुडाय’ as follows:

(1) गरुड + सुँ । By 4-1-2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिँभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्

(2) गरुड + सुँ + क्यङ् । By 3-1-11 कर्तुः क्यङ् सलोपश्च – The affix क्यङ् is employed, in the sense of conduct/treatment, after a पदम् which ends in a सुँप् affix and denotes an agent that is the standard of comparison. In addition the ending letter ‘स्’ (if any) of the प्रातिपदिकम् (denoting the agent) is elided optionally.

(3) गरुड + सुँ + य । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते and 1-3-9 तस्य लोपः

‘गरुड + सुँ + य’ gets धातु-सञ्ज्ञा by 3-1-32 सनाद्यन्ता धातवः

(4) गरुड + य । By 2-4-71 सुपो धातुप्रातिपदिकयोः – A सुँप् affix takes a लुक् elision when it is a part of a धातुः or a प्रातिपदिकम्। As per the परिभाषा-सूत्रम् 1-1-61 प्रत्ययस्य लुक्श्लुलुपः the entire affix ‘सुँ’ is elided.

(5) गरुडाय । By 7-4-25 अकृत्सार्वधातुकयोर्दीर्घः – The ending vowel of an अङ्गम् is elongated when followed by an affix which begins with the letter ‘य्’, as long as the affix neither has the कृत्-सञ्ज्ञा nor the सार्वधातुक-सञ्ज्ञा।

Note: ङिदन्तत्वादात्मनेपदम् । Since the धातुः ‘गरुडाय’ ends in the affix ‘क्यङ्’ which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् it takes आत्मनेपद-प्रत्ययाः।

The विवक्षा is लँट्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्

(7) गरुडाय + लँट् । By 3-2-123 वर्तमाने लट् – The affix लँट् comes after a verbal root when denoting an action in the present tense.

(8) गरुडाय + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(9) गरुडाय + त । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(10) गरुडाय + ते । By 3-4-79 टित आत्मनेपदानां टेरे – The टि-भागः of a आत्मनेपदम् affix which substitutes a टित्-लकारः (a लकार: which has the letter ‘ट्’ as a इत्), gets the letter ‘ए’ as the replacement.

(11) गरुडाय + शप् + ते । By 3-1-68 कर्तरि शप्‌ – The affix शप् is placed after a verbal root, when followed by a सार्वधातुकम् affix that is used signifying the agent.

(12) गरुडाय + अ + ते । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः

(13) गरुडायते । By 6-1-97 अतो गुणे

Questions:

1. Commenting on the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च the तत्त्वबोधिनी says ‘धातोः कर्मणः’ इति सूत्राद्वेत्यनुवर्तते। Please explain.

2. The वृत्तिः of the सूत्रम् 3-1-11 कर्तुः क्यङ् सलोपश्च says उपमानात्कर्तुः सुबन्तादाचारे क्यङ् वा स्यात्। सान्तस्य तु कर्तृवाचकस्य लोपो वा स्यात्। Elaborating on this वृत्तिः the सिद्धान्त-कौमुदी says क्यङ् वेत्युक्तेः पक्षे वाक्यम्। सान्तस्य लोपस्तु क्यङ्सन्नियोगशिष्टः। Please explain.

3. Commenting on the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः the काशिका says धातुप्रातिपदिकयोरिति किम्? वृक्षः। Please explain.

4. From which सूत्रम् does the अनुवृत्तिः of लुक् come into the सूत्रम् 2-4-71 सुपो धातुप्रातिपदिकयोः?

5. How would you say this in Sanskrit?
“Why are you behaving like a fool?”

6. How would you say this in Sanskrit?
“My son is acting like a king.”

Easy Questions:

1. Where has the affix ‘भिस्’ been used in the verse?

2. Can you spot a उकारादेशः (letter ‘उ’ as a substitute) in the verse?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics