Home » 2012 » August » 28

Daily Archives: August 28, 2012

भ्रमति स्म 3As-लँट्

Today we will look at the form भ्रमति स्म 3As-लँट् from श्रीमद्भागवतम् 10.75.39.

जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयो परे । निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः ॥ १०-७५-३८ ॥
स व्रीडितोऽवाग्वदनो रुषा ज्वलन्निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् । हाहेति शब्दः सुमहानभूत्सतामजातशत्रुर्विमना इवाभवत् । बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद्दृशा ॥ १०-७५-३९ ॥

श्रीधर-स्वामि-टीका
भुवो भरं भारं जिहीर्षुरिति । अद्य संपादितेन कलहबीजेन कुरूणां संहारं करिष्यामीति मत्वेति । किंच यस्य दृशा दृष्टिमात्रेण दुर्योधनो भ्रमति स्म भ्रान्तिं प्राप । मयमाया तु निमित्तमात्रम् । स भूभारहरणबीजं दुर्योधनस्य भ्रमं भीमादिहास्येन च तस्य पराभवं विधाय तूष्णीमासीदित्यर्थः ॥ ३९ ॥

Gita Press translation – Dear Parīkṣit! Bhīma, the royal ladies and other princes laughed when they saw him fall, notwithstanding Yudhiṣṭhira’s remonstrances, being encouraged by a gesture from Śrī Kṛṣṇa (38). Duryodhana was abhashed at this discomfiture. Burning with rage, and with his face cast down, he silently left the Hall and immediately departed for Hastināpura. The incident raised a cry of dismay from all good people and Yudhiṣṭhira felt perturbed over it as it were. Bhagavān Śrī Kṛṣṇa, however kept quiet over the incident, intent as He was upon relieving the burden of the earth. In fact, it was His enchanting look which threw Duryodhana into confusion and brought about the incident.

भ्रमति is derived from the धातुः √भ्रम् (भ्वादि-गणः, भ्रमुँ चलने, धातु-पाठः #१. ९८५).

In the धातु-पाठः, “भ्रमुँ” has one इत् letter – the उकार: following the मकार:। This इत् letter has a उदात्त-स्वर:। Thus √भ्रम् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। (Neither 1-3-12 अनुदात्तङित आत्मनेपदम् nor 1-3-72 स्वरितञितः कर्त्रभिप्राये क्रियाफले applies.) Therefore, as per 1-3-78 शेषात् कर्तरि परस्मैपदम्, √भ्रम् takes परस्मैपद-प्रत्यया: by default  in कर्तरि प्रयोग:।

The विवक्षा is लँट्, कर्तरि प्रयोग:, प्रथम-पुरुषः, एकवचनम्।

(1) भ्रम् + लँट् । By 3-2-118 लट् स्मे – When associated with the word स्म, a verbal root takes the affix लँट् in the sense of past not of today, provided that the action is unperceived by the narrator. Note: This सूत्रम् is a अपवादः (exception) for 3-2-115 परोक्षे लिट्

(2) भ्रम् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) भ्रम् + तिप् । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) भ्रम् + शप् + तिप् । By 3-1-68 कर्तरि शप्‌, the शप्-प्रत्यय: is placed after a verbal root, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent.

(5) भ्रम् + अ + ति । अनुबन्ध-लोपः by 1-3-3 हलन्त्यम्, 1-3-8 लशक्वतद्धिते, 1-3-9 तस्य लोपः

= भ्रमति ।

Questions:

1. Where has भ्रमति been used in the गीता?

2. What would be an alternate form for भ्रमति?

3. Can you spot the affix सन् in the verses?

4. Which सूत्रम् is used for the इडागमः in the form करिष्यामि?

5. Which सूत्रम् is used for the ईडागमः in the form आसीत् (used in the commentary)?

6. How would you say this in Sanskrit?
“Searching for Sītā, the monkeys roamed the earth.” Use the adjective प्रातिपदिकम् “अन्विच्छत्” (which ends in the affix “शतृँ”) for “searching for.”

Easy Questions:

1. Which सूत्रम् is used for the “इयँङ्”-आदेशः in the form स्त्रियः?

2. Can you spot a “उवँङ्”-आदेशः in the verses?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics