Home » 2012 » August » 24

Daily Archives: August 24, 2012

निविशन्ति 3Ap-लँट्

Today we will look at the form निविशन्ति 3Ap-लँट् from श्रीमद्भागवतम् Sb5.26.37

एवंविधा नरका यमालये सन्ति शतशः सहस्रशस्तेषु सर्वेषु च सर्व एवाधर्मवर्तिनो ये केचिदिहोदिता अनुदिताश्चावनिपते
पर्यायेण विशन्ति तथैव धर्मानुवर्तिन इतरत्र इह तु पुनर्भवे त उभयशेषाभ्यां निविशन्ति ॥ ५-२६-३७ ॥

श्रीधर-स्वामि-टीका
इतरत्र स्वर्गादौ । इह मर्त्यलोके पुनर्भवे पुनर्जन्मनिमित्तम् । उभयोर्धर्माधर्मयोः शेषाभ्याम् ॥ ३७ ॥

Gita Press translation – There are hundreds and thousands of such infernal spots in the abode of Yama; and all those treading the path of unrighteousness – whosoever have been spoken of here as well as those that have been left unmentioned – enter all these spots one after another, O ruler of the earth. And even so those following the path of virtue enter other regions (heaven etc.); and with the residue of both virtue and sin (when the fruit of the bulk of their stock has been reaped) they both (the virtuous as well as the sinful) return to this land of Bhāratavarṣa (the land of rebirth) (37).

निविशन्ति is derived from the verbal root √विश् (तुदादि-गणः, विशँ प्रवेशने, धातु-पाठः # ६. १६०).

In the धातु-पाठः, “विशँ” has one इत् letter – the अकार: following the शकार:। This इत् letter has a उदात्त-स्वर:। Thus √विश् is devoid of any indications for bringing in आत्मनेपद-प्रत्यया:। Therefore in कर्तरि प्रयोगः, √विश् normally takes परस्मैपद-प्रत्ययाः as per 1-3-78 शेषात् कर्तरि परस्मैपदम्। But in this verse since the उपसर्गः “नि” has been prefixed, the use of परस्मैपदम् in the form निविशन्ति cannot be grammatically justified. Please see question 2.

The विवक्षा is लँट्, कर्तरि, प्रथम-पुरुषः, बहुवचनम्।

(1) विश् + लँट् । By 3-2-123 वर्तमाने लट्, the affix लँट् comes after a धातुः when denoting an action in the present tense.

(2) विश् + ल् । अनुबन्ध-लोपः by 1-3-2 उपदेशेऽजनुनासिक इत्, 1-3-3 हलन्त्यम्, 1-3-9 तस्य लोपः

(3) विश् + झि । By 3-4-78 तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ्

(4) विश् + श + झि । By 3-1-77 तुदादिभ्यः शः, the श-प्रत्यय: is placed after the verbal roots of the तुदादि-गणः, when followed by a सार्वधातुक-प्रत्यय: that is used signifying the agent. This सूत्रम् is a अपवाद: (exception) to 3-1-68 कर्तरि शप्‌

(5) विश् + अ + झि । अनुबन्ध-लोपः by 1-3-8 लशक्वतद्धिते , 1-3-9 तस्य लोपः। See easy question 1.

(6) विश् + अ + अन्ति । By 7-1-3 झोऽन्तः, “अन्त्” comes in as a replacement for the झकारः of a प्रत्यय:।

(7) विशन्ति । By 6-1-97 अतो गुणे

“नि” is the उपसर्गः (ref. 1-4-59 उपसर्गाः क्रियायोगे, 1-4-80 ते प्राग्धातोः।)
नि + विशन्ति = निविशन्ति।

Questions:

1. In the गीता can you spot a आर्ष-प्रयोगः in which the verbal root √विश् (विशँ प्रवेशने ६. १६०) has been used in a तिङन्तं पदम्?

2. Which सूत्रम् mandates the use of आत्मनेपदम् in this example?

3. Commenting on this सूत्रम् (answer to question 2), the तत्त्वबोधिनी says नेः किम्? प्रविशति। Please explain.

4. Commenting on this सूत्रम्  (answer to question 2), the काशिका says नेरुपसर्गस्य ग्रहणम् ‘अर्थवद्ग्रहणे नानर्थकस्य’ इति। तस्मादिह न भवति – मधुनि विशन्ति भ्रमराः। Please explain.

5. Can you spot a अकार-लोपः in the verses?

6. How would you say this in Sanskrit?
“Let us camp on the bank of this river.” Use the verbal root √विश् (विशँ प्रवेशने ६. १६०) with the उपसर्गः “नि” for “to camp.”

Easy Questions:

1. Why doesn’t the सूत्रम् 7-3-86 पुगन्तलघूपधस्य च apply after step 5 in the example?

2. In the commentary can you spot a प्रातिपदिकम् which is always used in the dual number?

Recent Posts

August 2012
M T W T F S S
 12345
6789101112
13141516171819
20212223242526
2728293031  

Topics